Digital Sanskrit Buddhist Canon

Navamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमः सर्गः
navamaḥ sargaḥ



abhimāna-nindā



athaivamukto'pi sa tena bhikṣuṇā jagāma naivopaśamaṃ priyāṃ prati|

tathā hi tāmeva tadā sa cintayan na tasya śuśrāva visaṃjñavad vacaḥ||1||



yathā hi vaidyasya cikīrṣataḥ śivaṃ vaco na gṛṇhāti mumūrṣurāturaḥ|

tathaiva matto balarūpayauvanairhitaṃ na jagrāha sa tasya tadvacaḥ||2||



na cātra citraṃ yadi rāgapāpmanā mano'bhibhūyeta tamovṛtātmanaḥ|

narasya pāpmā hi tadā nivartate yadā bhavatyantagataṃ tamastanu||3||



tatastathākṣiptamavekṣya taṃ tadā balena rūpeṇa ca yauvanena ca|

gṛhaprayāṇaṃ prati ca vyavasthitaṃ śaśāsa nandaṃ śramaṇaḥ sa śāntaye||4||



balaṃ ca rūpaṃ ca navaṃ ca yauvanaṃ tathāvagacchāmi yathāvagacchasi|

ahaṃ tvidaṃ te trayamavyavasthitaṃ yathāvabuddhye na tathāvabudhyase||5||



idaṃ hi rogāyatanaṃ jarāvaśaṃ nadītaṭānokahavaccalācalam|

na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase||6||



yadānnapānāsanayānakarmaṇāmasevanādapyatisevanādapi|

śarīramāsannavipatti dṛśyate bale'bhimānastava kena hetunā||7||



himātapavyādhijarākṣudādibhiryadāpyanarthairupamīyate jagat|

jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase||8||



tvagasthimāṃsakṣatajātmakaṃ yadā śarīramāhāravaśena tiṣṭhati|

ajasramārtaṃ satatapratikriyaṃ balānvito'smīti kathaṃ vihanyase||9||



yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam|

samucchrayaṃ tadvadasāramudvarahan balaṃ vyavasyed viṣayārthamudyataḥ||10||



śarīramāmādapi mṛnmayād ghaṭādidaṃ tu niḥsāratamaṃ mataṃ mama|

ciraṃ hi tiṣṭhed vidhivad dhṛto ghaṭaḥ samucchrayo'yaṃ sudhṛto'pi bhidyate||11||



yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ|

bhavantyanarthāya śarīramāśritāḥ kathaṃ balaṃ rogavidho vyavasyasi||12||



prayānti mantraiḥ praśamaṃ bhujaṅgamā na mantrasādhyastu bhavanti dhātavaḥ|

kvacicca kaṃcicca daśanti pannagāḥ sadā ca sarvaṃ ca tudanti dhātavaḥ||13||



idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam|

na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati||14||



yadā himārto jvalanaṃ niṣevate himaṃ nidādhābhihato'bhikāṅkṣati|

kṣudhānvito'nnaṃ salilaṃ tṛṣānvito balaṃ kutaḥ kiṃ ca kathaṃ ca kasya ca||15||



tadevamājñāya śarīramāturaṃ balānvito'smīti na mantumarhasi|

asāramasvantamaniścitaṃ jagajjagatyanitye balamavyavasthitam||16||



kva kārtavīryasya balābhimāninaḥ sahasrabāhobalamarjunasya tat|

cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śrṛṅgāṇyaśanirgiretiva||17||



kva tad valaṃ kaṃsavikarṣiṇo haresturaṅgarājasya puṭāvabhedinaḥ|

yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā||18||



diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam|

yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ||19||



balaṃ kurūṇāṃ kva ca tattadābhavad yudhi jvalitvā tarasaujasā ca ye|

samitsamiddhā jvalanā ivādhvare hatāsavo bhasmani paryavasthitāḥ||20||



ato viditvā balavīryamānināṃ balānvitānāmavamarditaṃ balam|

jagajjarāmṛtyuvaśaṃ vicārayan bale'bhimānaṃ na vidhātumarhasi||21||



balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ|

jayaśca te'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam||22||



tathā hi vīrāḥ puruṣā na te matā jayanti ye sāśvarathadvipānarīn

yathā matā vīratarā manīṣiṇo jayanti lolāni ṣaḍindriyāṇi ye||23||



ahaṃ vapuṣmāniti yacca manyase vicakṣaṇaṃ naitadidaṃ ca gṛhyatām|

kva tadvapuḥ sā ca vapuṣmatī tanurgadasya śāmbasya ca sāraṇasya ca||24||



yathā mayūraścalacitracandrako bibharti rūpaṃ guṇavat svabhāvataḥ|

śarīrasaṃskāraguṇādṛte tathā bibharti rūpaṃ yadi rūpavānasi||25||



yadi pratīpaṃ vṛṇuyānna vāsasā na śaucakāle yadi saṃspṛśedapaḥ|

mṛjāviśeṣaṃ yadi nādadīta vā vapurvapuṣman vada kīdṛśaṃ bhavet||26||



navaṃ vayaścātmagataṃ niśāmya yadgṛ honmukhaṃ te viṣayāptaye manaḥ|

niyaccha tacchailanadīrayopamaṃ drutaṃ hi gacchatyanivarti yauvanam||27||



ṛturvyatītaḥ parivartate punaḥ kṣayaṃ prayātaḥ punareti candramāḥ|

gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam||28||



vivarṇitaśmaśru valīvikuñcitaṃ viśīrṇadantaṃ śithilabhru niṣprabham|

yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi||29||



niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati|

narastu matto balarūpayouvanairna kaścidaprāpya jarāṃ vimādyati||30||



yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate|

tathā jarāyantranipīḍitā tanurnipītasārā maraṇāya tiṣṭhati||31||



yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā|

tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā||32||



smṛteḥ pramoṣo vapuṣaḥ parābhavo rateḥ kṣayo vācchruticakṣuṣāṃ grahaḥ|

śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ||33||



idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahabhdayam|

ahaṃ vapuṣmān balavān yuveti vā na mānamāroḍhumanāryamarhasi||34||



ahaṃ mametyeva ca raktacetasāṃ śarīrasaṃjñā tava yaḥ kalau grahaḥ|

tamutsṛjaivaṃ yadi śāmyatā bhaved bhayaṃ hyahaṃ ceti mameti cārchati||35||



yadā śarīre na vaśo'sti kasyacinnirasyamāne vividhairupaplavaiḥ|

kathaṃ kṣamaṃ vettumahaṃ mameti vā śarīrasaṃjñaṃ gṛhamāpadāmidam||36||



sapannage yaḥ kugṛhe sadāśucau rameta nityaṃ pratisaṃskṛte'bale|

sa duṣṭadhātāvaśucau calācale rameta kāye viparītadarśanaḥ||37||



yathā prajābhyaḥ kunṛpo balād balīn haratyaśeṣaṃ ca na cābhirakṣati|

tathaiva kāyo vasanādisādhanaṃ haratyaśeṣaṃ ca na cānuvartate||38||



yathā prarohanti tṛṇānyayatnataḥ kṣitau prayatnāt tu bhavanti śālayaḥ|

tathaiva duḥkhāni bhavantyayatnataḥ sukhāni yatnena bhavanti vā na vā||39||



śarīramārtaṃ parikarṣataścalaṃ na cāsti kiñcit paramārthataḥ sukham|

sukhaṃ hi duḥkhapratikārasevayā sthite ca duḥkhe tanuni vyavasyati||40||



yathānapekṣyāgryamapīpsitaṃ sukhaṃ pravādhate duḥkhamupetamaṇvapi|

tathānapekṣyātmani duḥkhamāgataṃ na vidyate kiñcana kasyacit sukhaṃ||41||



śarīramīdṛg bahuduḥkhādhruvaṃ phalānurodhādatha nāvagacchasi|

dravatphalebhyo dhṛtiraśmibhirmano nigṛhyatāṃ gauriva śasyalālasā||42||



na kāmabhogā hi bhavanti tṛptaye havīṃṣi dīptasya vibhāvasoriva|

yathā yathā kāmasukheṣu vartate tathā tathecchā viṣayeṣu varddhate||43||



yathā ca kuṣṭhavyasanena duḥkhitaḥ pratāpanānnaiva śamaṃ nigacchati|

tathendriyārtheṣvajitendriyaścaranna kāmabhogairupaśāntimṛcchati||44||



yathā hi bhaiṣajyasukhābhikāṅkṣayā bhajeta rogānna bhajeta tatkṣamam|

tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā||45||



anarthakāmaḥ puruṣasya yo janaḥ sa tasya śatruḥ kila tena karmaṇā|

anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ||46||



ihaiva bhūtvā ripavo vadhātmakāḥ prayānti kāle puruṣasya mitratāṃ|

paratra caiveha ca duḥkhahetavo bhavanti kāmā na tu kasyacicchivāḥ||47||



yathopayuktaṃ rasavarṇagandhavad vadhāya kimpākaphalaṃ na puṣṭaye|

niṣevyamāṇā viṣayāścalātmano bhavantyanarthāya tathā na bhūtaye||48||



tadetadājñāya vipāpmanātmanā vimokṣadharmādyupasahitaṃ hitam|

juṣasva me sajjanasaṃmataṃ mataṃ pracakṣva vā niścayamud giran giram||49||



iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ|

na dhṛtimupayayau na śarma lebhe dvirada ivātimado madāndhacetāḥ||50||



nandasya bhāvamavagamya tataḥ sa bhikṣuḥ

pāriplavaṃ gṛhasukhābhimukhaṃ na dharme|

sattvāśayānuśayabhāvaparīkṣakāya

buddhāya tattvaviduṣe kathayāṃcakāra||51||



saundarananda mahākāvye "abhimāna-nindā" nāma navama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project