Digital Sanskrit Buddhist Canon

Aṣṭamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमः सर्गः
aṣṭamaḥ sargaḥ



strī-vighna



atha nandamadhīralocanaṃ gṛhayānotsukamutsukotsukam|

abhigamya śivena cakṣuṣā śramaṇaḥ kaściduvāca maitrayā||1||



kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ|

dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate||2||



dvividhā samudeti vedanā niyataṃ cetasi deha eva ca|

śrutavidhyupacārakovidā dvividhā eva tayościkitsakāḥ||3||



tadiyaṃ yadi kāyikī rujā bhiṣaje tūrṇamanūnamucyatām|

viniguhya hi rogamāturo nacirāttīvramanarthamṛcchati||4||



atha duḥkhamidaṃ manomayaṃ vada vakṣyāmi yadatra bheṣajam|

manaso hi rajastamasvino bhiṣajo'dhyātmavidaḥ parīkṣakāḥ||5||



nikhilena ca satyamucyatāṃ yadi vācyaṃ mayi saumya manyase|

gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca||6||



iti tena sa coditastadā vyavasāyaṃ pravivakṣurātmanaḥ|

avalambya kare kareṇa taṃ praviveśānyatarad vanāntaram||7||



atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ|

mṛdubhirmṛdumāruteritairupagūḍhāviva bālapallavaiḥ||8||



sa jagāda tataścikīrṣitaṃ ghananiśvāsagṛhītamantarā|

śrutavāgviśadāya bhikṣave viduṣā pravrajitena durvacam||9||



sadṛśaṃ yadi dharmacāriṇaḥ satataṃ prāṇiṣu maitracetasaḥ|

adhṛtau yadiyaṃ hitaiṣitā mayi te syāt karuṇātmanaḥ sataḥ||10||



ata eva ca me viśeṣataḥ pravivakṣā kṣamavādini tvayi|

na hi bhāvamimaṃ calātmane kathayeyaṃ bruvate'pyasādhave||11||



tadidaṃ śrṛṇu me samāsato na rame dharmavidhāvṛte priyām|

girisānuṣu kāminīmṛte kṛtaretā iva kinnaraścaran||12||



vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me|

na hi śarma labhe tayā binā nṛpatirhīna ivottamaśriyā||13||



atha tasya niśamya tadvacaḥ priyabhāryābhimukhasya śocataḥ|

śramaṇaḥ sa śiraḥ prakampayannijagādātmagataṃ śanairidam||14||



kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ|

pravivikṣati vāgurāṃ mṛgaścapalo gītaraveṇa vañcitaḥ||15||



vihagaḥ khalu jālasaṃvṛto hitakāmena janena mokṣitaḥ|

vicaran phalapuṣpavadvanaṃ pravivikṣuḥ svayameva pañcaram||16||



kalabhaḥ kariṇā khalūddhṛtoḥ bahupaṅkād viṣamānnadītalāt|

jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati||17||



śaraṇe sabhujaṅgame svapan pratibuddhena pareṇa bodhitaḥ|

taruṇaḥ khalu jātavibhramaḥ svayamugraṃ bhujagaṃ jighṛkṣati||18||



mahatā khalu jātavedasā jvalitādutpatito vanadrumāt|

punaricchati nīḍatṛṣṇayā patituṃ tatra gatavyatho dvijaḥ||19||



avaśaḥ khalu kāmamūrcchayā priyayā śyenabhayād vinākṛtaḥ|

na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ||20||



akṛtātmatayā tṛṣānvito ghṛṇayā caiva dhiyā ca varjitaḥ|

aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati||21||



iti manmathaśokakarṣitaṃ tamanudhyāya muhurnirīkṣya ca|

śramaṇaḥ sa hitābhikāṅkṣayā guṇavad vākyamuvāca vipriyam||22||



avicārayataḥ śubhāśubhaṃ viṣayeṣveva niviṣṭacetasaḥ|

upapannamalabdhacakṣuṣo na ratiḥ śreyasi ced bhavettava||23||



śravaṇe grahaṇe'tha dhāraṇe paramārthāvagame manaḥśame|

aviṣaktamateścalātmano na hi dharme'bhiratirvidhīyate||24||



viṣayeṣu tu doṣadarśinaḥ parituṣṭasya śuceramāninaḥ|

śamakarmasu yuktacetasaḥ kṛtabuddhena ratirna vidyate||25||



ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ|

ramate praśamena sajjanaḥ paribhogān paribhūya vidyayā||26||



api ca prathitasya dhīmataḥ kulajasyārcitaliṅgadhāriṇaḥ|

sadṛśī na gṛhāya cetanā praṇatirvāyuvaśad gireriva||27||



spṛhayet parasaṃśritāya yaḥ paribhūyātmavaśāṃ svatantratām|

upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ||28||



vyasanābhihato yathā viśet parimuktaḥ punareva bandhanam|

samupetya vanaṃ tathā punargṛhasaṃjñaṃ mṛgayeta bandhanam||29||



puruṣaśca vihāya yaḥ kaliṃ punaricchet kalimeva sevitum|

sa vihāya bhajeta bāliśaḥ kalibhūtāmajitendriyaḥ priyām||30||



saviṣā iva saṃśritā latāḥ parimṛṣṭā iva soragā guhāḥ|

vivṛtā iva cāsayo dhṛtā vyasanāntā hi bhavanti yoṣitaḥ||31||



pramadāḥ samadā madapradāḥ pramadā vitamadā bhayapradāḥ|

iti doṣabhayāvahāśca tāḥ kathamarhanti niṣevaṇaṃ nu tāḥ||32||



svajanaḥ svajanena bhidyate suhadaścāpi suhṛjjanena yat|

paradoṣavicakṣaṇāḥ śaṭhāstadanāryāḥ pracaranti yoṣitaḥ||33||



kulajāḥ kṛpaṇībhavanti yadyadayuktaṃ pracaranti sāhasam|

praviśanti ca yaccamūmukhaṃ rabhasāstatra nimittamaṅganāḥ||34||



vacanena haranti valgunā niśitena praharanti cetasā|

madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣaśam||35||



pradahan dahano'pi gṛhyate viśarīraḥ pavano'pi gṛhyate|

kupito bhujago'pi gṛhyate pramadānāṃ tu mano na gṛhyate||36||



na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam|

praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva||37||



na vaco madhuraṃ na lālanaṃ smarati strī na ca sauhṛdaṃ kvacit|

kalitā vanitaiva cañcalā tadihāriṣviva nāvalambyate||38||



adadatsu bhavanti narmadāḥ pradadatsu praviśanti vibhramam|

praṇateṣu bhavanti garvitāḥ pramadāstṛptatarāśca māniṣu||39||



guṇavatsu caranti bhartṛvad guṇahīneṣu caranti putravat|

dhanavatsu caranti tṛṣṇayā dhanahīneṣu carantyavajñayā||40||



viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gau|

anavekṣitapūrvasauhṛdā ramate'nyatra gatā tathāṅganā||41||



praviśantyapi hi striyaścitāmanubadhnantyapi muktajīvitāḥ|

api bibhrati caiva yantraṇā na tu bhāvena vahanti sauhṛdam||42||



ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit|

calacittatayā sahastraśo ramayante hṛdayaṃ svameva tāḥ||43||



śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī|

mṛgarājamatho bṛhadrathā pramadānāmagatirna vidyate||44||



kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco'tha śambaraḥ|

munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ||45||



akṛtajñamanāryamasthiraṃ vanitānāmidamīdṛśaṃ manaḥ|

kathamarhati tāsu paṇḍito hṛdayaṃ sañjayituṃ calātmasu||46||



atha sūkṣmamatidvayāśivaṃ laghu tāsāṃ hṛdayaṃ na paśyasi|

kimu kāyamasadgṛhaṃ sravad vanitānāmaśuciṃ na paśyasi||47||



yadahanyahani pradhāvanairvasanaiścābharaṇaiśca saṃskṛtam|

aśubhaṃ tamasāvṛtekṣaṇaḥ śubhato gacchasi nāvagacchasi||48||



athavā samavaiṣi tattanūmaśubhāṃ tvaṃ na tu saṃvidasti te|

surabhiṃ vidadhāsi hi kriyāmaśucestatprabhavasya śāntaye||49||



anulepanamañjanaṃ srajo maṇimuktātapanīyamaṃśukam|

yadi sādhu kimatra yoṣitāṃ sahajaṃ tāsu vicīyatāṃ śuci||50||



malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ|

yadi sā tava sundarī bhavenniyataṃ te'dya na sundarī bhavet||51||



stravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam|

yadi kevalayā tvacāvṛtā na bhavenmakṣikapatramātrayā||52||



tvacaveṣṭitamasthipañjaraṃ yadi kāyaṃ samavaiṣi yoṣitām|

madanena ca kṛṣyase balādaghṛṇaḥ khalvadhṛtiśca manmathaḥ||53||



śubhatāmaśubheṣu kalpayan nakhadantatvacakeśaromasu|

avicakṣaṇa kiṃ na paśyasi prakṛtiṃ ca prabhavaṃ ca yoṣitām||54||



tadavetya manaḥśarirayorvanitā doṣavatīrviśeṣataḥ|

capalaṃ bhavanotsukaṃ manaḥ pratisaṃkhyānabalena vāryatām||55||



śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam|

upagamya yathā tathā punarna hi bhettuṃ niyamaṃ tvamarhasi||56||



abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ|

nidhanamapi varaṃ sthirātmanaścyutavinayasya na caiva jīvitam||57||



baddhvā yathā hi kavacaṃ pragṛhītacāpo,

nindyo bhavatyapasṛtaḥ samarād rathasthaḥ|

bhaikṣākamabhyupagataḥ parigṛhya liṅgaṃ,

nindyastathā bhavati kāmahṛtendriyāśvaḥ||58||



hāsyo yathā ca paramābharaṇāmbarastrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ|

vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ||59||



yathā svannaṃ bhuktvā paramaśayanīye'pi śayito,

varāho nirmuktaḥ punaraśuci dhāvet paricitam|

tathā śreyaḥ śrṛṇvan praśamasukhamāsvādya guṇavad,

vanaṃ śāntaṃ hitvā gṛhamabhilaṣet kāmatṛṣitaḥ||60||



yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ|

yathā hanti vyāghraḥ śiśurapi gṛhīto gṛhagataḥ tathā strīsaṃsargo bahuvidhamanarthāya bhavati||61||



tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān,

matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca|

dṛṣṭvā durbalamāmapātrasadṛśaṃ mṛtyūpasṛṣṭaṃ jagan-

nirmokṣāya kuruṣva buddhimatulāmutkaṇṭhituṃ nārhasi||62||



saundarananda mahākāvye "strī-vighna" nāma aṣṭama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project