Digital Sanskrit Buddhist Canon

Saptamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमः सर्गः
saptamaḥ sargaḥ



nanda-vilāpa



liṅgaṃ tataḥ śāstṛvidhipradiṣṭaṃ gātreṇa bibhranna tu cetasā tat|

bhāryāgataireva manovitarkairjehrīyamāṇo na nananda nandaḥ||1||



sa puṣpamāsasya ca puṣpalakṣmyā sarvābhisāreṇa ca puṣpaketoḥ|

yānīyabhāvena ca yauvanasya vihārasaṃstho na śamaṃ jagāma||2||



sthitaḥ saḥ dīnaḥ sahakāravīthyāmālīnasaṃmūrcchitaṣaṭpadāyām|

bhṛśaṃ jajṛmbhe yugadīrghabāhurdhyātvā priyāṃ cāpamivācakarṣa||3||



sa pītakakṣodamiva pratīcchan cūtadrumebhyastanupuṣpavarṣam|

dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ||4||



śokasya hartā śaraṇāgatānāṃ śokasya karttā pratigarvitānām|

aśokamālambya sa jātaśokaḥ priyāṃ priyāśokakavanāṃ śuśoca||5||



priyāṃ priyāyāḥ pratanuṃ priyaṅguṃ niśāmya bhītāmiva niṣpatantīm|

sasmāra tāmaśrumukhīṃ sabāṣpaḥ priyāṃ priyaṅguprasavāvadātām||6||



puṣpāvanaddhe tilakadrumasya dṛṣṭvānyapuṣṭāṃ śikhare niviṣṭām|

saṃkalpayāmāsa śikhāṃ priyāyāḥ śuklāṃśuke'ṭṭālapāśritāyāḥ||7||



latāṃ praphullāmatimuktakasya cūtasya pārśve parirabhya jātām|

niśāmya cintāmagamattadaivaṃ śliṣṭā bhavenmāmapi sundarīti||8||



puṣpotkarālā api nāgavṛkṣā dāntaiḥ samudgairiva hemagarbhaiḥ|

kāntāravṛkṣā iva duḥkhitasya na cakṣurācikṣipurasya tatra||9||



gandhaṃ vamanto'pi ca gandhaparṇā gandharvaveśyā iva gandhapūrṇāḥ|

tasyānyacittasya śugātmakasya ghrāṇaṃ na janhurhṛdayaṃ pratepuḥ||10||



saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ|

lelihyamānaiśca madhu dvirephaiḥ svanadvanaṃ tasya mano nunoda||11||



sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena|

kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat||12||



adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca|

tyaktvā priyāmaśrumukhīṃ tapo ye cerūścariṣyanti caranti caiva||13||



tāvad dṛḍhaṃ bandhanamasti loke na dāravaṃ tāntavamāyasaṃ vā|

yāvad dṛḍhaṃ bandhanametadeva mukhaṃ calākṣaṃ lalitaṃ ca vākyam||14||



chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca|

jñānācca raukṣyācca vinā vimoktuṃ na śakyate snehamayastu pāśaḥ||15||



jñānaṃ na me tacca śamāya yat syānna na cāsti raukṣyaṃ karuṇātmako'smi|

kāmātmakaścāsmi guruśca buddhaḥ sthito'ntare cakragaterivāsmi||16||



ahaṃ gṛhītvāpi hi bhikṣuliṅgaṃ bhrātṝṣiṇā dviguruṇānuśiṣṭaḥ|

sarvāsvavasthāsu labhe na śāntiṃ priyāviyogādiva cakravākaḥ||17||



adyāpi tanme hṛdi vartate ca yaddarpaṇe vyākulite mayā sā|

kṛtānutakrodhakamabravīnmāṃ kathaṃkṛto'sīti śaṭhaṃ hasantī||18||



yathaiṣyanāśyānaviśeṣakāyāṃ mayīti yanmāmavadacca sāśru|

pāriplavākṣeṇa mukhena bālā tanme vaco'dyāpi mano ruṇaddhi||19||



buddhvāsanaṃ parvatanirjharasthaḥ svastho yathā dhyāyati bhikṣureṣaḥ|

saktaḥ kvacinnāhamivaiṣa nūnaṃ śāntastathā tṛpta ivopaviṣṭaḥ||20||



puṃskokilānāmavicintya ghoṣaṃ vasantalakṣmyāmavicārya cakṣuḥ|

śāstraṃ yathābhyasyati caiṣa yuktaḥ śaṅke priyākarṣati nāsya cetaḥ||21||



asmai namo'stu sthiraniścayāya nivṛttakautūhalavismayāya|

śāntātmane'ntargatamānāsāya caṅkramyamāṇāya nirutsukāya||22||



nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam|

kasyāsti dhairyaṃ navayauvanasya māse madhau dharmasapatnabhūte||23||



bhāvena garveṇa gatena lakṣmyā smitena kopena madena vāgbhiḥ|

jahruḥ striyo devanṛparṣisaṃghān kasmāddhi nāsmadvidhamākṣipeyuḥ||24||



kāmābhibhūto hi hiraṇyaretāḥ svāhāṃ siṣeve madhavānahalyām|

sattvena sargeṇa ca tena hīnaḥ strinirjitaḥ kiṃ bata mānuṣo'ham||25||



sūryaḥ saraṇyūṃ prati jātarāgastatprītaye taṣṭa iti śrutaṃ naḥ|

ratamaśvabhūto'śvavadhūṃ sametya yato'śvinau tau janayāṃbabhūva||26||



strīkāraṇaṃ vairaviśaktabuddhyorvaivasvatāgnyoścalitātmadhṛtyoḥ|

bahūni varṣāṇi babhūva yuddhaṃ kaḥ strīnimittaṃ na caledihānyaḥ||27||



bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ|

yasyāṃ vivaśvāniva bhūjalādaḥ sutaḥ prasūto'sya kapiñjalādaḥ||28||



parāśaraḥ śāpaśarastatharṣiḥ kālīṃ siṣeve jhaṣagarbhayonim|

suto'sya yasyāṃ suṣuve mahātmā dvaipāyano vedavibhāgakarttā||29||



dvaipāyano dharmaparāyaṇaśca reme samaṃ kāśiṣu veśyavadhvā|

yayā hato'bhūccalanūpureṇa pādena vidyullatayeva meghaḥ||30||



tathāṅgirā rāgaparītacetāḥ sarasvatīṃ brahmasutaḥ siṣeve|

sārasvato yatra suto'sya jajñe naṣṭasya vedasya punaḥpravaktā||31||



tathā nṛparṣerdilīpasya yajñe svargastriyāṃ kāśyapa āgatāsthaḥ|

sruvaṃ gṛhītvā sravadātmatejaścikṣepa vahrāvasito yato'bhūt||32||



tathā'ṅgado'ntaṃ tapaso'pi gatvā kāmābhibhūto yamunāmagacchat|

dhīmattaraṃ yatra rathītaraṃ sa sāraṅgajuṣṭaṃ janayāmbabhūva||33||



niśāmya śāntāṃ naradevakanyāṃ vane'pi śānte'pi ca vartamānaḥ|

cacāla dhairyānmuniṛṣyaśrṛṅgaḥ śailo mahīkampa ivoccaśrṛṅgaḥ||34||



brahmarṣibhāvārthamapāsya rājyaṃ bheje vanaṃ yo viṣayeṣvanāsthaḥ|

sa gādhijaścāpahṛto ghṛtācyā samā daśaikaṃ divasaṃ viveda||35||



tathaiva kandarpaśarābhimṛṣṭo rambhāṃ prati sthūlaśirā mumūrccha|

yaḥ kāmaroṣātmatayānapekṣaḥ śaśāpa tāmapratigṛhyamāṇaḥ||36||



pramadvarāyāṃ ca ruruḥ priyāyāṃ bhujaṅgamenāpahṛtendriyāyām|

saṃdṛśya saṃdṛśya jaghāna sarpān priyaṃ na roṣeṇa tapo rarakṣa||37||



naptā śaśāṅkasya yaśoguṇāṅko budhasya sūnurvibudhaprabhāvaḥ|

tathorvaśīmapsarasaṃ vicintya rājarṣirunmādamagacchadaiḍaḥ||38||



rakto girermūrdhani menakāyāṃ kāmātmakatvācca sa tālajaṅghaḥ|

pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne||39||



nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale'naṅgaparītacetāḥ|

janhuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ||40||



nṛpaśca gaṅgāvirahājjughūrṇa gaṅgāmbhasā sāla ivāttamūlaḥ|

kulapradīpaḥ pratipasya sūnuḥ śrīmattanuḥ śantanurasvatantraḥ||41||



hṛtāṃ ca saunandakinānu'śocan prāptāmivorvīṃ striyamurvaśīṃ tām|

sadvṛttavarmā kila somavarmā babhrāma citodbhavabhinnavarmā||42||



bhāryāṃ mṛtāṃ cānumamāra rājā bhīmaprabhāvo bhuvi bhīmakaḥ saḥ|

balena senāka iti prakāśaḥ senāpatirdeva ivāttasenaḥ||43||



svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ|

avāpa bhīṣmāt samavetya mṛtyuṃ na tadgataṃ manmathamutsasarja||44||



śaptaśca pāṇḍurmadanena nūnaṃ strīsaṃgame mṛtyumavāpsyasīti|

jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum||45||



evaṃvidhā devanṛparṣisaṅghāḥ strīṇāṃ vaśaṃ kāmavaśena jagmuḥ|

dhiyā ca sāreṇa ca durbalaḥ san priyāmapaśyan kimu viklavo'ham||46||



yāsyāmi tasmād gṛhameva bhūyaḥ kāmaṃ kariṣye vidhivat sakāmam|

na hyanyacittasya calendriyasya liṅgaṃ kṣamaṃ dharmapathāccyutasya||47||



pāṇau kapālamavadhārya vidhāya mauṇḍyaṃ mānaṃ nidhāya vikṛtaṃ paridhāya vāsaḥ|

yasyoddhavo na dhṛtirasti na śāntirasti citrapradīpa iva so'sti ca nāsti caiva||48||



yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ|

pātraṃ bibharti ca guṇairna ca pātrabhūto liṅgaṃ vahannapi sa naiva gṛhī na bhikṣuḥ||49||



na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo'pi hi me vicāraḥ|

so'pi praṇaśyati vicintya nṛpapravīrāstānye tapovanamapāsya gṛhāṇyatīyuḥ||50||



śālbādhipo hi sasuto'pi tathāmbarīṣo rāmo'ndha eva sa ca sāṃskṛtirantidevaḥ|

cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ||51||



tasmād bhikṣārthaṃ mama gururito yāvadeva prayāt-

styaktvā kāṣāyaṃ gṛhamahamitastāvadeva prayāsye|

pūjyaṃ liṅgaṃ hi skhalitamanaso bibhrataḥ kliṣṭabuddhe-

rnāmutrārthaḥ syādupahatamaternāpyayaṃ jīvalokaḥ||52||



saundarananda mahākāvye "nanda-vilāpa" nāma saptama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project