Digital Sanskrit Buddhist Canon

Ṣaṣṭhaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठः सर्गः
ṣaṣṭhaḥ sargaḥ



bhāryā-vilāpa



tato hṛte bharttari gauraveṇa prītau hṛtāyāmaratau kṛtāyām|

tatraiva harmyopari vartamānā na sundarī saiva tadā babhāse||1||



sā bharturabhyāgamanapratīkṣā gavākṣamākramya payodharābhyām|

dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena||2||



vilambahārā calayoktrakā sā tasmād vimānād vinatā cakāśe|

tapaḥ kṣayādapsarasāṃ vareva cyutaṃ vimānāt priyamīkṣamāṇā||3||



sā khedasaṃsvinnalalāṭakena niśvāsaniṣpītaviśeṣakeṇa|

cintācalākṣeṇa mukhena tasthau bharttāramanyatra viśaṅkamānā||4||



tataścirasthānapariśrameṇa sthitaiva paryaṅkatale papāta|

tiryakca śiśye pravikīrṇahārā sapādukaikārdhavilambapādā||5||



athātra kācit pramadā sabāṣpāṃ tāṃ duḥkhitāṃ draṣṭumanīpsamānā|

prāsādasopānatalapraṇādaṃ cakāra padbhyāṃ sahasā rudantī||6||



tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta|

prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā||7||



sā trāsayantī valabhīpuṭasthān pārāvatān nūpūranisvanena|

sopānakukṣiṃ prasasāra harṣād bhraṣṭaṃ dukūlāntamacintayantī||8||



tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede|

vivarṇavaktrā na rarāja cāśu vivarṇacandreva himāgame dyauḥ||9||



sā duḥkhitā bhartturadarśanena kāmena kopena ca dahyamānā|

kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra||10||



tasyāḥ mukhaṃ padmasapatnabhūtaṃ pāṇau sthitaṃ pallavarāgatāmre|

chāyāmayasyāmbhasi paṅkajasya babhau nataṃ padmamivopariṣṭāt||11||



sā strīsvabhāvena vicintya tattad dṛṣṭānurāge'bhimukhe'pi patyau|

dharmāśrite tattvamavindamānā saṃkalpya tattadvilalāpa tattat||12||



eṣyāmyanāśyānaviśeṣakāyāṃ tvayīti kṛtvā mayi taṃ pratijñām|

kasmānnu hetordayitapratijñaḥ so'dya priyo me vitathapratijñaḥ||13||



āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya|

kuto vikāro'yamabhūtapūrvaḥ svenāparāgeṇa mamāpacārāt||14||



ratipriyasya priyavartino me priyasya nūnaṃ hṛdaya viraktam|

tathāpi rāgo yadi tasya hi syān maccittarakṣī na sa nāgataḥ syāt||15||



rūpeṇa bhāvena ca madviśiṣṭā priyeṇa dṛṣṭā niyataṃ tato'nyā|

tathā hi kṛtvā mayi moghasāntvaṃ lagnāṃ satiṃ māmāgamad vihāya||16||



bhaktiṃ sa buddhaṃ prati yāvavocattasya prayātuṃ mayi so'padeśaḥ|

munau prasādo yadi tasya hi syānmṛtyorivogrādanṛtād bibhīyāt||17||



sevārthamādarśanamanyacitto vibhūṣayantyā mama dhārayitvā|

bibharti so'nyasya janasya taṃ cennamo'stu tasmai calasauhṛdāya||18||



necchanti yāḥ śokamavāptumevaṃ śraddhātumarhanti na tā narāṇām|

kva cānuvṛttirmayi sāsya pūrvaṃ tyāgaḥ kva cāyaṃ janavat kṣaṇena||19||



ityevamādi priyaviprayuktā priye'nyadāśaṅkya ca sā jagāda|

saṃbhrāntamāruhya ca tadvimānaṃ tāṃ strī sabāṣpā giramityuvāca||20||



yuvāpi tāvat priyadarśano'pi saubhāgyabhāgyābhijanānvito'pi|

yastvāṃ priyo nābhyacarat kadācittamanyathā yāsyatikātarāsi ||21||



mā svāminaṃ svāmini doṣato gāḥ priyaṃ priyārhaṃ priyakāriṇaṃ tam|

na sa tvadanyāṃ pramadāmavaiti svacakravākyā iva cakravākaḥ||22||



sa tu tvadarthaṃ gṛhavāsamīpsan jijīviṣustvatparitoṣahetoḥ|

bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ||23||



śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāt|

pragṛhya bāhū virurāva coccairhṛdīva digdhābhihata kareṇuḥ||24||



sā rodanāroṣitaraktadṛṣṭiḥ saṃtāpasaṃkṣobhitagātrayaṣṭiḥ|

papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ||25||



sā padmarāgaṃ vasanaṃ vasānā padmānanā padmadalāyatākṣī|

padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena||26||



saṃcintya sacintya guṇāṃśca bharturdīrghaṃ niśaśvāsa tatāma caiva|

vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva||27||



na bhūṣaṇārtho mama saṃpratīti sā dikṣu cikṣepa vibhūṣaṇāni|

nirbhūṣaṇā sā patitā cakāśe viśīrṇapuṣpastabakā lateva||28||



dhṛtaḥ priyeṇāyamabhūnmameti rukmatsaruṃ darpaṇamāliliṅge|

yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamājaṃ gaṇḍau||29||



sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā|

vispardhamāneva vimānasaṃsthaiḥ pārāvataiḥ kūjanalolakaṇṭhaiḥ||30||



vicitramṛdvāstaraṇe'pi suptā vaiḍūryavajrapratimaṇḍite'pi|

rukmāṅgapāde śayane mahārhe na śarma lebhe pariceṣṭamānā||31||



sandṛśya bhartuśca vibhūṣaṇāni vāsāṃsi vīṇāprabhṛtīṃśca līlāḥ|

tamo viveśābhinanāda coccaiḥ paṅkāvatīrṇeva ca saṃsasāda||32||



sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva|

śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva||33||



ruroda mamlau virurāva jaglau babhrāma tasthau vilalāpa dadhyau|

cakāra roṣaṃ vicakāra mālyaṃ cakarta vaktraṃ vicakarṣa vastram||34||



tāṃ cārudantīṃ prasabhaṃ rudantīṃ saṃśrutya nāryaḥ paramābhitaptāḥ|

antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham||35||



bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ|

sthānānurūpeṇa yathābhimānaṃ nililyire tāmanudahyamānāḥ||36||



tābhirvṛtā harmyatale'ṅganābhiścintātanuḥ sā sutanurbabhāse|

śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye||37||



yā tatra tāsāṃ vacasopapannā mānyā ca tasyā vayasādhikā ca|

sā pṛṣṭhatastāṃ tu samāliliṅge pramṛjya cāśrūṇi vacāṃsyuvāca||38||



rājarṣivadhvāstava nānurūpo dharmāśrite bhartari jātu śokaḥ|

ikṣvākuvaṃśe hyabhikāṅkṣitāni dāyādyabhūtāni tapovanāni||39||



prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste|

tapovanānīva gṛhāṇi yāsāṃ sādhvīvrataṃ kāmavadāśritānām||40||



yadyanyayā rūpaguṇādhikatvād bharttā hṛtaste kuru bāṣpamokṣam|

manasvinī rūpavatī guṇāḍhyā hṛdi kṣate kātra hi nāśru muñcet||41||



athāpi kiṃcid vyasanaṃ prapanno mā caiva tad bhūt sadṛśo'tra bāṣpaḥ|

ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ||42||



atha tvidānīṃ laḍitaḥ sukhena svasthaḥ phalastho vyasanānyadṛṣṭvā|

vītaspṛho dharmamanuprapannaḥ kiṃ viklavā rodiṣi harṣakāle||43||



ityevamuktāpi bahuprakāraṃ snehāttayā naiva dhṛtiṃ cakāra|

athāparā tāṃ manaso'nukūlaṃ kālopapannaṃ praṇayāduvāca||44||



bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva|

tvayā vinā sthāsyati tatra nāsau sattvāśrayaścetanayeva hīnaḥ||45||



aṅke'pi lakṣmyā na sa nirvṛtaḥ syāt tvaṃ tasya pārśve yadi tatra na syāḥ|

āpatsu kṛcchrāsvapi cāgatāsu tvāṃ paśyatastasya bhavenna duḥkham||46||



tvaṃ nirvṛtiṃ gaccha niyaccha bāṣpaṃ taptāśrumokṣāt parirakṣa cakṣuḥ|

yastasya bhāvastvayi yaśca rāgo na raṃsyate tvadvirahāt sa dharme||47||



syādatra nāsau kulasattvayogāt kāṣāyamādāya vihāsyatīti|

anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ||48||



iti yuvatijanena sāntvyamānā hṛtahṛdayā ramaṇena sundarī sā|

dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ||49||



saundarananda mahākāvye "bhāryā-vilāpa" nāma ṣaṣṭha sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project