Digital Sanskrit Buddhist Canon

Pañcamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः सर्गः
pañcamaḥ sargaḥ



nanda-dīkṣā



athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ|

mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ||1||



kecit praṇamyānuyayurmuhūrttaṃ kecit praṇamyārthavaśena jagmuḥ|

kecit svakeṣvāvasatheṣu tasthuḥ kṛtvāñjalīn vīkṣaṇatatparākṣāḥ||2||



buddhastatastatra narendramārge sroto mahadbhaktimato janasya|

jagāma duḥkhena vigāhamāno jalāgame strota ivāpagāyāḥ||3||



atho mahadbhiḥ pati saṃpatadbhiḥ saṃpūjyamānāya tathāgatāya|

karttuṃ praṇāmaṃ na śaśāka nandastenābhireme tu gurormahimnā||4||



svaṃ cāvasaṅgaṃ pathi nirmumukṣurbhaktiṃ janasyānyamateśva rakṣan|

nandaṃ ca gehābhimukhaṃ jighṛkṣan mārgaṃ tato'nyaṃ sugataḥ prapede||5||



tato viviktaṃ ca viviktacetāḥ sanmārgavin mārgamabhipratasthe|

gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ||6||



śanairvrajanneva sa gauraveṇa paṭāvṛtāṃso vinatārdhakāyaḥ|

adhonibaddhāñjalirūrdhvanetraḥ sagadgadaṃ vākyamidaṃ babhāṣe||7||



prāsādasaṃstho bhagavantamantaḥpraviṣṭamaśrauṣamanugrahāya|

atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato'bhyasūyan||8||



tatsādhu sāhupriya mattpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ|

asau hi madhyaṃ nabhaso yiyāsuḥ kālaṃ pratismārayatīva sūryaḥ||9||



ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena|

tādṛṅ nimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda||10||



tataḥ sa kṛtvā munaye praṇāmaṃ gṛhaprayāṇāya matiṃ cakāra|

anugrahārthaṃ sugatastu tasmai pātraṃ dadau puraṣkarapatranetraḥ||11||



tataḥ sa loke dadataḥ phalārthaṃ pātrasya tasyāpratimasya pātram|

jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām||12||



parāṅmukhantvanyamanaskamārād vijñāya nandaḥ sugataṃ gatāstham|

hastasthapātro'pi gṛhaṃ yiyāsuḥ sasāra mārgānmunimīkṣamāṇaḥ||13||



bhāryānurāgeṇa yadā gṛhaṃ sa pātraṃ gṛhītvā'pi yiyāsureva|

vimohayāmāsa munistatastaṃ rathyāmukhasyāvaraṇena tasya||14||



nirmokṣabījaṃ hi dadarśa tasya jñānaṃ mṛdu kleśarajaśca tīvram|

kleśānukūlaṃ viṣayātmakaṃ ca nandaṃ yatastaṃ munirācakarṣa||15||



saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ|

ātmāśrayo hetubalādhikasya bāhyāśrayaḥ pratyayagauravasya||16||



ayatnato hetubalādhikastu nirmucyate ghaṭṭitamātra eva|

yatnena tu pratyayaneyabuddhirvimokṣamāpnoti parāśrayeṇa||17||



nandaḥ sa ca pratyayaneyacetā yaṃ śiśriye tanmayatāmavāpa|

yasmādimaṃ tatra cakāra yannaṃ taṃ snehapaṅkān munirujjihīrṣan||18||



nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat|

bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat||19||



tato munistaṃ priyamālyahāraṃ vasantamāsena kṛtābhihāram|

nināya bhagnapramadāvihāraṃ vidyāvihārābhimataṃ vihāram||20||



dīnaṃ mahākāruṇikastatastaṃ dṛṣṭvā muhūrta karuṇāyamānaḥ|

kareṇa cakrāṅkatalena mūrdhni pasparśa caivedamuvāca cainam||21||



yāvanna hiṃsraḥ samupaiti kālaḥ śamāya tāvat kuru saumya buddhim|

sarvāsvavasthāsviha vartamānaṃ sarvābhisāreṇa nihanti mṛtyuḥ||22||



sādhāraṇāt svapnanibhādasārāllolaṃ manaḥ kāmasukhānniyaccha|

havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti||23||



śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ|

pradhānamadhyātmasukhaṃ sukhebhyo'vidyāratirduḥkhatamāratibhyaḥ||24||



hitasya vaktā pravaraḥ suhṛdbhyo dharmāya khedo guṇavān śramebhyaḥ|

jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam||25||



tanniścitaṃ bhīlkamaśugviyuktaṃ pareṣvanāyattamahāryamanyaiḥ|

nityaṃ śivaṃ śāntisukhaṃ vṛṇīṣva kimindriyārthārthamanarthamūḍhvā ||26||



jarāsamā nāstyamṛjā prajānāṃ vyādheḥ samo nāsti jagatyanarthaḥ|

mṛtyoḥ samaṃ nāsti bhayaṃ pṛthivyāmetattrayaṃ khalvavaśena sevyam||27||



snehena kaścinna samo'sti pāśaḥ sroto na tṛṣṇāsamamasti hāri|

rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te'sti ||28||



avaśyabhāvī priyaviprayogastasmāñca śoko niyataṃ niṣevyaḥ|

śokena conmādamupeyivāṃso rājarṣayo'nye'pyavaśā vicelu||29||



prajñāmayaṃ varma badhāna tasmānno kṣāntinighnasya hi śokabāṇāḥ|

mahacca dagdhuṃ bhavakakṣajālaṃ saṃghukṣayālpāgnimivātmatejaḥ||30||



yathauṣadhairhastagataiḥ savidyo na daśyate kaścana pannagena|

tathānapekṣo jitalokamoho na daśyate śokabhujaṃgamena||31||



āsthāya yogaṃ parigamya tattvaṃ na trāsamāgacchati mṛtyukāle|

ābaddhavarmā sudhanuḥ kṛtāsro jigīṣayā śūra ivāhavasthaḥ||32||



ityevamuktaḥ sa tathāgatena sarveṣu bhūteṣvanukampakena|

dhṛṣṭaṃ girāntarhṛdayena sīdaṃstatheti nandaḥ sugataṃ babhāṣe||33||



atha pramādācca tamujjihīrṣan matvāgamasyaiva ca pātrabhūtam|

prabrājayānanda śamāya nandamityabravīnmaitramanā maharṣiḥ||34||



nandaṃ tato'ntarmanasā rudantamehīti vaidehamunirjagāda|

śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca||35||



śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa|

saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ||36||



mayyagraje pravrajite'jitātman bhrātṛṣvanupravrajiteṣu cāsmān|

jñātīṃśca dṛṣṭvā vratino gṛhasthān saṃvinna kiṃ te'sti na vāsti cetaḥ||37||



rājarṣayaste viditā na nūnaṃ vanāni ye śiśriyire hasantaḥ|

niṣṭhīvya kāmānupaśāntikāmāḥ kāmeṣu naivaṃ kṛpaṇeṣu saktāḥ||38||



bhūyaḥ samālokya gṛheṣu doṣān niśāmya tattyāgakṛtaṃ ca śarma|

naivāsti moktuṃ matirālayaṃ te deśaṃ mumūrṣoriva sopasargam||39||



saṃsārakāntāraparāyaṇasya śive kathaṃ te pathi nārurukṣā|

āropyamāṇasya tameva mārgaṃ bhraṣṭasya sārthādiva sārthikasya||40||



yaḥ sarvato veśmani dahyamāne śayīta mohānna tato vyapeyāt|

kālāgninā vyādhijarāśikhena loke pradīpte sa bhavet pramattaḥ||41||



praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ|

mṛtyau tathā tiṣṭhati pāśahaste śocyaḥ pramādyan viparitacetāḥ||42||



yadā narendrāśca kuṭumbinaśca vihāya bandhūṃśca parigrahāṃśca|

yayuśca yāsyanti ca yānti caiva priyeṣvanityeṣu kuto'nurodhaḥ||43||



kiñcinna paśyāmi ratasya yatra tadanyabhāvena bhavenna duḥkham|

tasmāt kvacinna kṣamate prasaktiryadi kṣamastadvigamānna śokaḥ||44||



tatsaumya lolaṃ parigamya lokaṃ māyopamaṃ citramivendrajālam|

priyābhidhānaṃ tyaja mohajālaṃ chettuṃ matiste yadi duḥkhajālam||45||



varaṃ hitodarkamāniṣṭamannaṃ na svādu yat syādahitānubaddham|

yasmādahaṃ tvāṃ viniyojayāmi śive śucau vartmani vipriye'pi||46||



bālasya dhātrī vinigṛhya loṣṭhaṃ yathoddharatyāsyapuṭapraviṣṭam|

tathojjihīrṣuḥ khalu rāgaśalyaṃ tattvāmavocaṃ paruṣaṃ hitāya||47||



aniṣṭamapyauṣadhamāturāya dadāti vaidyaśca yathā nigṛhya|

tadvanmayoktaṃ pratikūlametattubhyaṃ hitodarkamanugrahāya||48||



tadyāvadeva kṣaṇasaṃnipāto na mṛtyurāgacchati yāvadeva|

yāvadvayo yogavidhau samarthaṃ buddhiṃ kuru śreyasi tāvadeva||49||



ityevamuktaḥ sa vināyakena hitaiṣiṇā kāruṇikena nandaḥ|

kartāsmi sarvaṃ bhagavan vacaste tathā yathājñāpayasītyuvāca||50||



ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam|

vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ||51||



atho nataṃ tasya mukhaṃ sabāṣpaṃ pravāsyamāneṣu śiroruheṣu|

vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse||52||



nandastatastarukaṣāyaviraktavāsāścintāvaśo navagṛhīta iva dvipendraḥ|

pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivāvabhāse||53||



saundarananda kāvye "nanda-dīkṣā" nāma pañcama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project