Digital Sanskrit Buddhist Canon

Tṛtīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयः सर्गः
tṛtīyaḥ sargaḥ



tathāgata varṇana



tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam|

śrīmadabhayapranuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau||1||



vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn|

prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata||2||



atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam|

tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ||3||



sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam|

niścayamanadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram||4||



atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ|

dhyānaviṣayamavagamya paraṃ bubhuje varānnamamṛtattvabuddhaye||5||



sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ|

plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā||6||



upaviśya tatra kṛtabuddhiracaladhṛtiradrirājavat|

mārabalamajayadugramatho bubudhe padaṃ śivamahāryamavyayam||7||



avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ|

harṣatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe||8||



sanagā ca bhūḥ pravicacāla hutabahasakhaḥ śivo vavau|

nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ||9||



avabudhya caiva paramārthamajaramanukampayā vibhuḥ|

nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm||10||



atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat|

tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat||11||



iti duḥkhametadiyamasya samudayalatā pravartikā|

śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam||12||



abhidhāya ca triparivartamatulamanivartyamuttamam|

dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ||13||



sa hi doṣasāgaramagādhamupadhijalamādhijantukam|

krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat||14||



sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje|

pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā||15||



viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ|

sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ||16||



abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam|

vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam||17||



aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ|

naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu||18||



pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat|

niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām||19||



atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam|

tūrṇamabahuturagānugataḥ sutadarśanotsukatayābhiniryayau||20||



sugatastathāgatamavekṣya narapatimadhīramāśayā|

śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha||21||



sa vicakrame divi bhuvīva punarupaviveśa tasthivān|

niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā||22||



salile kṣitāviva cacāra jalamiva viveśa medinīm|

megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ||23||



yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat|

taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ||24||



tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam|

prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ||25||



atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā|

paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ||26||



nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye|

dharmamatulamadhigamya munermuṃnaye nanāma sa yato gurāviva||27||



bahavaḥ prasannamanaso'tha jananamaraṇārtibhīravaḥ|

śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ||28||



vijahustu ye'pi na gṛhāṇi tanayapitṛmātrapekṣayā|

te'pi niyamavidhimāmaraṇājjagṛhuśca yuktamanasaśca dadhrire||29||



na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ|

kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā||30||



akṛśodyamaḥ kṛśadhano'pi paraparibhavāsaho'pi san|

nānyadhanamapahāra tathā bhujagādivānyavibhavāddhi vivyathe||31||



vibhavānvito'pi taruṇo'pi viṣayacapalendriyo'pi san|

naiva ca parayuvatīragamat paramaṃ hi tā dahanato'pyamanyata||32||



anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam|

ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāca yat||33||



manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ|

kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ||34||



na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat|

mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ||35||



niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho|

karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca||36||



iti karmaṇā daśavidhena paramakuśalena bhūriṇā|

bhraṃśini śithilaguṇo'pi yuge vijahāra tatra munisaṃśrayājjanaḥ||37||



na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ|

sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane||38||



akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ|

strotasi hi vavṛtire bahavo rajasaṃstanutvamapi cakrire pare||39||



vavṛte'tra yo'pi viṣayeṣu vibhavasadṛśeṣu kaścana|

tyāgāvinayaniyamābhirato vijahāra so'pi na cacāla satpathāt||40||



api ca svato'pi parato'pi na bhayamabhavanna daivataḥ|

tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva||41||



iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat|

abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge||42||



saundaranande mahākāvye 'tathāgata-varṇana' nāma tṛtīya sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project