Digital Sanskrit Buddhist Canon

Dvitīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः सर्गः
dvitīyaḥ sargaḥ



rājā śuddhodana



tataḥ kadācitkālena tadavāpa kulakramāt|

rājā śuddhodano nāma śuddhakarmā jitendriyaḥ||1||



yaḥ sasañje na kāmeṣu śrīprāptau na visismiye|

nāvamene parānṛddhyā parebhyo nāpi vivyathe||2||



balīyān sattvasaṃpannaḥ śrutavān buddhimānapi|

vikrānto nayavāṃścaiva dhīraḥ sumukha eva ca||3||



vapuṣmāṃśca na ca stabdho dakṣiṇo na ca nārjavaḥ|

tejasvī na ca na kṣāntaḥ kartā ca na ca vismitaḥ||4||



ākṣiptaḥ śatrubhiḥ saṃkhye suhṛdbhiśca vyapāśritaḥ|

abhavad yo na vimukhastejasā ditsayaiva ca||5||



yaḥ pūrvaiḥ rājabhiryātāṃ yiyāsurdharmapaddhatim|

rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn||6||



yasya suvyavahārācca rakṣaṇācca sukhaṃ prajāḥ|

śiśyire vigatodvegāḥ pituraṅkagatā iva||7||



kṛtaśāstraḥ kṛtāstro vā jāto vā vipule kule|

akṛtārtho na dadṛśe yasya darśanameyivān||8||



hitaṃ vipriyamapyukto yaḥ suśrāva na cukṣubhe|

duṣkṛtaṃ bahvapi tyaktvā sasmāra kṛtamaṇvapi||9||



praṇatānanujagrāha vijagrāha kuladviṣaḥ|

āpannān parijagrāha nijagrāhāsthitān pathi||10||



prāyeṇa viṣaye yasya tacchīlamanuvartinaḥ|

arjayanto dadṛśire dhanānīva guṇānapi||11||



adhyaiṣṭa yaḥ paraṃ brahma na vyaiṣṭa satataṃ dhṛteḥ|

dānānyadita pātrebhyaḥ pāpaṃ nākṛta kiṃcana||12||



dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram|

na hyavāñchīccyutaḥ satyānmuhūrtamapi jīvitam||13||



viduṣaḥ paryupāsiṣṭa vyakāśiṣṭātmavattayā|

vyarociṣṭa ca śiṣṭebhyo māsīṣe candramā iva||14||



avedīd buddhiśāstrābhyāmiha cāmutra ca kṣamam|

arakṣīddhairyavīryābhyāmindriyāṇyapi ca prajāḥ||15||



ahārṣīd duḥkhamārtānāṃ dviṣatāṃ corjitaṃ yaśaḥ|

acaiṣīcca nayairbhūmiṃ bhūyasā yaśasaiva ca||16||



apyāsīd duḥkhitān paśyan prakṛtyā karuṇātmakaḥ|

nādhauṣīcca yaśo lobhādanyāyādhigatairdhanaiḥ||17||



sauhārdadṛḍhabhaktitvānmaitreṣu viguṇeṣvapi|

nādidāsīdaditsīttu saumukhyāt svaṃ svamarthavat||18||



anivedyāgramarhadbhyo nālikṣat kiṃcidaplutaḥ|

gāmadharmeṇa nādhukṣat kṣīratarṣeṇa gāmiva||19||



nāsṛkṣad balimaprāptaṃ nārukṣanmānamaiśvaram|

āgamairbuddhimādhikṣaddharmāya na tu kīrtaye||20||



kleśārhānapi kāṃścittu nākliṣṭa kliṣṭakarmaṇaḥ|

āryabhāvācca nādhukṣad dviṣato'pi sato guṇān||21||



ākṛkṣad vapuṣā dṛṣṭīḥ prajānāṃ candramā iva|

parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam||22||



nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ|

ādikṣattasya hastasthamārtebhyo hyabhayaṃ dhanuḥ||23||



kṛtāgaso'pi praṇatān prāgeva priyakāriṇaḥ|

adarśatsnigdhayā dṛṣṭyā ślakṣṇena vacasāsicat||24||



bavhīradhyagamad vidyā viṣayeṣvakutūhalaḥ|

sthitaḥ kārtayuge dharme dharmāt kṛcchre'pi nāsrasat||25||



avardhiṣṭa guṇaiḥ śaśvadavṛdhanmitrasaṃpadā|

avartiṣṭa ca vṛddheṣu nāvṛtad garhite pathi||26||



śarairaśīśamacchatrūn guṇairbandhūnarīramat|

randhrairnācūcudad bhṛtyān karairnāpīpiḍat prajāḥ||27||



rakṣaṇāccaiva śauryācca nikhilāṃ gāmavīvapat|

spaṣṭayā daṇḍanītyā ca rātrisatrānavīvapat||28||



kulaṃ rājarṣivṛttena yaśogandhamavīvapat|

dīptyā tama ivādityastejasārīnavīvapat||29||



apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ|

salileneva cāmbhodo vṛttenājihṇadat prajāḥ||30||



dānairajasravipulaiḥ somaṃ viprānasūṣavat|

rājadharmasthitatvācca kāle sasyamasūṣavat||31||



adharmiṣṭhāmacakathanna kathāmakathaṃkathaḥ|

cakravartīva ca parān dharmāyābhyudasīṣahat||32||



rāṣṭramanyatra ca balerna sa kiṃcidadīdapat|

bhṛtyaireva ca sodyogaṃ dviṣaddarpamadīdapat||33||



svairevādīdapaccāpi bhūyo bhūyo guṇaiḥ kulam|

prajā nādīdapaccaiva sarvadharmavyavasthayā||34||



aśrāntaḥ samaye yajvā yajñabhūmimamīmapat|

pālanācca dvijān brahma nirudvignānamīmapat||35||



gurubhirvidhivat kāle saumyaḥ somamamīmapat|

tapasā tejasā caiṣa dviṣatsainyamamīmapat||36||



prajāḥ paramadharmajñaḥ sūkṣmaṃ dharmamavīvasat|

darśanāccaiva dharmasya kāle svargamavīvasat||37||



vyaktamapyarthakṛcchreṣu nādharmiṣṭhamatiṣṭhipat|

priya ityeva cāśaktaṃ na saṃrāgādavīvṛdhat||38||



tejasā ca tviṣā caiva ripūn dṛptānabībhasat|

yaśodīpena dīptena pṛthivīṃ ca vyabībhasat||39||



ānuśaṃsyānna yaśase tenādāyi sadārthine|

dravyaṃ mahadapi tyaktvā na caivākīrti kiñcana||40||



tenārirapi duḥkhārto nātyāji śaraṇāgataḥ|

jitvā dṛptānapi ripūnna tenākāri vismayaḥ||41||



na tenābhedi maryādā kāmādveṣādbhayādapi|

tena satsvapi bhogeṣu nāsevīndriyavṛttitā||42||



na tenādarśi viṣamaṃ kāryaṃ kvacana kiṃcana|

vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ||43||



tenāpāyi yathākalpaṃ somaśca yaśa eva ca|

vedaścāmnāyi satataṃ vedokto dharma eva ca||44||



evamādibhiratyakto babhūvāsulabhairguṇaiḥ|

aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat||45||



atha tasmin tathā kāle dharmakāmā divaukasaḥ|

vicerurdiśi lokasya dharmacaryāṃ didṛkṣavaḥ||46||



dharmātmānaścarantaste dharmajijñāsayā jagat|

dadṛśustaṃ viśeṣeṇa dharmātmānaṃ narādhipam||47||



devebhyastuṣitebhyo'tha bodhisattvaḥ kṣitiṃ vrajan|

upapattiṃ praṇidadhe kule tasya mahīpateḥ||48||



tasyā devī nṛdevasya māyā nāma tadābhavat|

vītakrodhatamomāyā māyeva divi devatā||49||



svapne'tha samaye garbhamāviśantaṃ dadarśa sā|

ṣaḍdantaṃ vāraṇaṃ śvetamairāvatamivaujasā||50||



taṃ vinidiśiśuḥ śrutvā svapnaṃ svapnavido dvijāḥ|

tasya janma kumārasya lakṣmīdharmayaśobhṛtaḥ||51||



tasya sattvaviśeṣasya jātau jātikṣayaiṣiṇaḥ|

sācalā pracacālorvī taraṅgābhihateva nauḥ||52||



sūryaraśmibhirakliṣṭaṃ puṣpavarṣaṃ papāta khāt|

digvāraṇakarādhūtād vanāccaitrarathādiva||53||



divi dundubhayo nedurdīvyatāṃ marutāmiva|

didīpe'bhyadhikaṃ sūryaḥ śivaśca pavano vavau||54||



tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ|

saddharmabahumānena sattvānāṃ cānukampayā||55||



samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ|

babhrāje śāntayā lakṣmyā dharmo vigrahavāniva||56||



devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ|

nando nāma suto jajñe nityānandakaraḥ kule||57||



dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ|

vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe||58||



madhumāsa iva prāptaścandro nava ivoditaḥ|

aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā||59||



sa tau saṃvardhayāmāsa narendraḥ parayā mudā|

arthaḥ sajjanahastastho dharmakāmau mahāniva||60||



tasya kālena satputrau vavṛdhāte bhavāya tau|

āryasyārambhamahato dharmārthāviva bhūtaye||61||



tayoḥ satputrayormadhye śākyarājo rarāja saḥ|

madhyadeśa iva vyakto himavatpāriyātrayoḥ||62||



tatastayoḥ saṃskṛtayoḥ krameṇa narendrasūnvoḥ kṛtavidyayośca|

kāmeṣvajasraṃ pramamāda nandaḥ sarvārthasiddhastu na saṃrarañja||63||



sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ|

hṛdayagataparaghṛṇo na viṣayaratimagamajjananamaraṇabhayamabhito vijighāṃsuḥ||64||



udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ|

niśi nṛpatinilayanād vanagamanakṛtamanāḥ sarasa iva mathitanalināt kalahaṃsaḥ||65||



saundarananda mahākāvye "rāja-varṇana" nāma dvitīyaḥ sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project