Digital Sanskrit Buddhist Canon

Prathamaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः सर्गः
||om namo buddhāya||



saundaranandaṃ mahākāvyam



prathamaḥ sargaḥ



kapilavastu varṇana



gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ|

babhūva tapasi śrāntaḥ kākṣīvāniva gautamaḥ||1||



aśiśriyadyaḥ satataṃ dīptaṃ kāśyapavattapaḥ|

āśiśrāya ca tadvṛddhau siddhiṃ kāśyapavat parām||2||



haviḥṣu yaśca svātmārthaṃ gāmadhukṣad vasiṣṭhavat|

tapaḥśiṣṭeṣu ca śiṣyeṣu gāmadhukṣad vasiṣṭhavat||3||



māhātmyāddīrghatapaso yo dvitīya ivābhavat|

tṛtīya iva yaścābhūt kāvyāṅgirasayordhiyā||4||



tasya vistīrṇatapasaḥ pārśve himavataḥ śubhe|

kṣetraṃ cāyatanaṃ caiva tapasāmāśramo'bhavat||5||



cāruvīruttaruvanaḥ prasnigdhamṛduśādvalaḥ|

havirdhūmavitānena yaḥ sadābhra ivābabhau||6||



mṛdubhiḥ saikataiḥ snigdhaiḥ kesarāstarapāṇḍubhiḥ|

bhūmibhāgairasaṃkīrṇaiḥ sāṅgarāga ivābhavat||7||



śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi|

bandhumāniva yastasthau sarobhiḥ sasaroruhaiḥ||8||



paryāptaphalapuṣpābhiḥ sarvato vanarājibhiḥ|

śuśubhe vavṛdhe caiva naraḥ sādhanavāniva||9||



nīvāraphalasantuṣṭaiḥ svasthaiḥ śāntairanutsukaiḥ|

ākīrṇo'pi tapobhṛddhiḥ śūnyaśūnya ivābhavat||10||



agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi|

tīrthānāṃ cābhiṣekeṣu śuśruve yatra niḥsvanaḥ||11||



virejurhariṇā yatra suptā medhyāsu vediṣu|

salājairmādhavīpuṣpairupahārāḥ kṛtā iva||12||



api kṣudramṛgā yatra śāntāśceruḥ samaṃ mṛgaiḥ|

śaraṇyebhyastapasvibhyo vinayaṃ śikṣitā iva||13||



saṃdigdhe'pyapunarbhāve viruddheṣvāgameṣvapi|

pratyakṣiṇa ivākurvaṃstapo yatra tapodhanāḥ||14||



yatra sma mīyate brahma kaiścit kaiścinna mīyate|

kāle nimīyate somo na cākāle pramīyate||15||



nirapekṣāḥ śarīreṣu dharme yatra svabuddhayaḥ|

saṃhṛṣṭā iva yatnena tāpasāstepire tapaḥ||16||



śrāmyanto munayo yatra svargāyodyuktacetasaḥ|

taporāgeṇa dharmasya vilopamiva cakrire||17||



atha tejasvisadanaṃ tapaḥkṣetraṃ tamāśramam|

kecidikṣvākavo jagmū rājaputrā vivatsavaḥ||18||



suvarṇastambhavarṣmāṇaḥ siṃhoreskā mahābhujāḥ|

pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca||19||



arharūpā hyanarhasya mahātmānaścalātmanaḥ|

prājñāḥ prajñāvimuktasya bhrātṛvyasya yavīyasaḥ||20||



mātṛśulkādupagatāṃ te śriyaṃ [ca] viṣehire|

rarakṣuśca pituḥ satyaṃ yasmācchiśiyire -vanam||21||



teṣāṃ munirupādhyāyo gautamaḥ kapilo'bhavat|

gurugotrādataḥ kautsāste bhavanti sma gautamāḥ||22||



ekapitroryathā bhrātroḥ pṛthagguruparigrahāt|

rāma evābhavad gārgyo vāsubhadro'pi gautamaḥ||23||



śākavṛkṣapraticchannaṃ vāsaṃ yasmācca cakrire|

tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ||24||



sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ|

munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ||25||



kaṇvaḥ śākuntalasyeva bharatasya tarasvinaḥ|

vālmikiriva dhīmāṃśca dhīmatormaithileyayoḥ||26||



tadvanaṃ muninā tena taiśca kṣatriyapuṅgavaiḥ|

śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe||27||



athodakalaśaṃ gṛhya teṣāṃ vṛddhicikīrṣayā|

muniḥ sa viyadutpatya tānuvāca nṛpātmajān||28||



yā patet kalaśādasmādakṣayyasalilānmahīm|

dhārā tāmanatikramya māmanveta yathākramam||29||



tataḥ paramamityuktvā śirobhiḥ praṇipatya ca|

rathānāruruhuḥ sarve śīghravāhānalaṃkṛtān||30||



tataḥ sa tairanugataḥ syandanasthairnabhogataḥ|

tadāśramamahīprāntaṃ paricikṣepa vāriṇā||31||



aṣṭāpadamivālikhya nimittaiḥ surabhīkṛtam|

tānuvāca muniḥ sthitvā bhūmipālasutānidam||32||



asmin dhārāparikṣipte nemicinhitalakṣaṇe|

nirmimīdhvaṃ puraṃ yūyaṃ mayi yāte triviṣṭapam||33||



tataḥ kadācitte vīrāstasmin pratigate munau|

babhramuyauṃvanoddāmā gajā iva niraṅkuśā||34||



baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ|

śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ||35||



jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca|

anucakrurvanasthasya dauṣyanterdevakarmaṇaḥ||36||



tān dṛṣṭvā prakṛtiṃ yātān vṛddhānvyāghraśiśūniva|

tāpasāstadvanaṃ hitvā himavantaṃ siṣevire||37||



tatastadāśramasthānaṃ śūnyaṃ taiḥ śūnyacetasaḥ|

paśyanto manyunā taptā vyālā iva niśaśvasuḥ||38||



atha te puṇyakarmāṇaḥ pratyupasthitavṛddhayaḥ|

tatra tajjñairupākhyātānavāpurmahato nidhīn||39||



alaṃ dharmārthakāmānāṃ nikhilānāmavāptaye|

nidhayo naikavidhayo bhūrayaste gatārayaḥ||40||



tatastatpratilambhācca pariṇāmācca karmaṇaḥ|

tasmin vāstuni vāstujñāḥ puraṃ śrīmannyaveśayan||41||



saridvistīrṇaparikhaṃ spaṣṭāñcitamahāpatham|

śailakalpamahāvapraṃ girivrajamivāparam||42||



pāṇḍurāṭṭālasumukhaṃ suvibhaktāntarāpaṇam|

harmyamālāparikṣiptaṃ kukṣiṃ himagireriva||43||



vedavedāṅgaviduṣastasthuṣaḥ ṣaṭsu karmasu|

śāntaye vṛddhaye caiva yatra viprānajījapan||44||



tadbhūmerabhiyoktṛṇāṃ prayuktān vinivṛttaye|

yatra svena prabhāvena bhṛtyadaṇḍānajījapan||45||



caritradhanasampannān salajjān dīrghadarśinaḥ|

arhato'tiṣṭhipan yatra śūrān dakṣān kuṭumbinaḥ||46||



vyastaistaistairguṇaiyuktān mativāgvikramādibhiḥ|

karmasu pratirupeṣu sacivāṃstānnyayūyujan||47||



vasumabhdiravibhrāntairalaṃvidyairavismitaiḥ|

yad babhāse naraiḥ kīrṇaṃ mandaraḥ kinnarairiva||48||



yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā|

śrīmantyudyānasaṃjñāni yaśodhāmānyacikaran||49||



śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ|

nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan||50||



manojñāḥ śrīmatīḥ praṣṭhīḥ pathiṣūpavaneṣu ca|

sabhāḥ kūpavatīścaiva samantāt pratyatiṣṭhipan||51||



hastyaśvarathasaṃkīrṇamasaṃkīrṇamanākulam|

anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam||52||



sanidhānamivārthānāmādhānamiva tejasām|

niketamiva vidyānāṃ saṃketamiva saṃpadām||53||



vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām|

ānartaṃ kṛtaśāstrāṇāmālānaṃ bāhuśālinām||54||



samājairutsavairdāyaiḥ kriyāvidhibhireva ca|

alaṃcakruralaṃvīryāste jagaddhāma tatpuram||55||



yasmādanyāyataste ca kaṃcinnācīkaran karam|

tasmādalpena kālena tattadāpūpuran puram||56||



kapilasya ca tasyarṣestasminnāśramavāstuni|

yasmātte tatpuraṃ cakrustasmāt kapilavāstu tat||57||



kakandasya makandasya kuśāmbasyeva cāśrame|

puryo yathā hi śrūyante tathaiva kapilasya tat||58||



āpuḥ puraṃ tatpuruhūtakalpāste tejasāryeṇa na vismayena|

āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ||59||



tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram|

tārāsahastrairapi dīpyamānairanutthite candra ivāntarīkṣam||60||



yo jyāyānatha vayasā guṇaiśca teṣāṃ

bhātṝṇāṃ vṛṣabha ivaujasā vṛṣāṇām|

te tatra priyaguravastamabhyaṣicannādityā

daśaśatalocanaṃ divīva||61||



ācāravānvinayavānnayavānkriyāvān

dharmāya nendriyasukhāya dhṛtātapatraḥ|

tadbhrātṛbhiḥ parivṛtaḥ sa jugopa rāṣṭram

saṃkrandano divamivānusṛto marudbhiḥ||62||



saundarananda mahākāvya meṃ 'kapilavastu varṇana' nāmaka prathama sarga samāpta|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project