Digital Sanskrit Buddhist Canon

Caturdaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशः सर्गः
CANTO XIV



tato mārabalaṃ jitvā

dhairyeṇa ca śamena ca|

paramārtha vijijñāsuḥ

sa dadhyau dhyānakovidaḥ||1||



sarveṣu dhyānavidhiṣu

prāpya caiśvaryamuttamam|

sasmāra prathame yāme

pūrvajanmaparaṃparām||2||



amutrāhamayaṃ nāma

cyutastasmādihāgataḥ|

uiti janmasahastrāṇi

sasmārānubhavanniva||3||



smṛtvā janma ca mṛtyuṃ ca

tāsu tāsūpapattiṣu|

tataḥ sattveṣu kāruṃṇyaṃ

cakāra karuṇātmakaḥ||4||



kṛtveha svajanotsarga

punaranyatra ca kriyāḥ|

atrāṇaḥ khalu loko'yaṃ

paribhramati cakravat||5||



ityevaṃ smaratastasya

babhūva niyatātmanaḥ|

kadalīgarbhaniḥsāraḥ|

saṃsāra iti niścayaḥ||6||



dvitīye tvāgate yāme

so'dvitīyaparākramaḥ|

divyaṃ lebhe paraṃ cakṣuḥ

sarvacakṣuṣmatāṃ varaḥ||7||



tatastena sa divyena

pariśuddhena cakṣuṣā|

dadarśa nikhilaṃ loka-

mādarśa iva nirmale||8||



sattvānāṃ paśyatastasya

nikṛṣṭotkṛṣṭakarmaṇām|

pracyutiṃ copapattiṃ ca

vavṛdhe karuṇātmatā||9||



ime duṣkṛtakarmāṇaḥ

prāṇino yāni durgatim|

ime'nye śubhakarmāṇaḥ

pratiṣṭhante tripiṣṭape||10||



upapannāḥ pratibhaye

narake bhṛśadāruṇe|

amī duḥkhairbahuvidhaiḥ

pīḍyante kṛpaṇaṃ bata||11||



pāyyante kvathitaṃ keci-

dagnivarṇamayorasam|

āropyante ruvānto'nye

niṣṭaptastambhamāyasam||12||



pacyante piṣṭavatkeci-

dayaskumbhīṣvavāṅmukhāḥ|

dahyante karuṇaṃ keci-

ddīpteṣvaṅgārarāśiṣu||13||



kecittīkṣṇairayodaṃṣṭrai-

rbhakṣyante dāruṇaiḥ śvabhiḥ|

keciddhṛṣṭairayastuṇḍai-

rvāyasairāyasairiva||14||



keciddāhapariśrāntāḥ

śītacchāyābhikāṅikṣaṇaḥ|

asipattravanaṃ nīlaṃ

baddhā iva viśantyamī||15||



pāṭyante dāruvatkeci-

tkuṭhārairbaddhabāhavaḥ|

duḥkhe'pi na vipacyante

karmabhirdhāritāsavaḥ||16||



sukhaṃ syāditi yatkarma

kṛtaṃ duḥkhanivṛttaye|

phalaṃ tasyedamavaśai-

rduḥkhamevopabhujyate||17||



sukhārthamaśubhaṃ kṛtvā

ya ete bhṛśaduḥkhitāḥ|

āsvādaḥ sa kimeteṣāṃ

karoti sukhamaṇvapi||18||



hasadbhiryatkṛtaṃ karma

kaluṣaṃ kaluṣātmabhiḥ|

etatpariṇate kāle

krośadbhiranubhūyate||19||



yadyevaṃ pāpakarmāṇaḥ

paśyeyuḥ karmaṇāṃ phalam|

vameyuruṣṇaṃ rudhiraṃ

marmasvabhihatā iva||20||



ime'nye karmabhiścitrai-

ścittavispandasaṃbhavaiḥ|

tiryagyonau vicitrāyāḥ-

mupapannāstapasvinaḥ||21||



māṃsatvagbāladantārtha

vairādapi madādapi|

hanyante kṛpaṇaṃ yatra

bandhūnāṃ paśyatāmapi||22||



aśaknuvanto'pyavaśāḥ

kṣuttarṣaśramapīḍitāḥ|

go'śvabhūtāśca vāhyante

pratodakṣatamūrtayaḥ ||23||



vāhyante gajabhūtāśca

valīyāṃso'pi durbalaiḥ|

aṅkaśakliṣṭamūrdhāna-

stāḍitāḥ pādapāṣṇibhiḥ||24||



satsvapyanyeṣu duḥkheṣu

duḥkhaṃ yatra viśeṣataḥ|

parasparavirodhācca

parādhīnatayaiva ca||25||



khasthāḥ khasthairhi bādhyante

jalasthā jalacāribhiḥ|

sthalasthāḥ sthalasaṃsthaiśca

prāpya caivetaretaraiḥ||26||



upapannāstathā ceme

mātsaryākrāntacetasaḥ|

pitṛloke nirāloke

kṛpaṇaṃ bhuñjate phalam||27||



sūcīchidropamamukhāḥ

parvatopamakukṣayaḥ|

kṣuttarṣajanitairduḥkhai

pīḍyante duḥkhabhāginaḥ||28||



āśayā samatikrāntā

dhāryamāṇāḥ svakarmabhiḥ|

labhante na hyamī bhoktuṃ

praviddhānyaśucīnyapi||29||



puruṣo yadi jānīta

mātsaryasyedṛśaṃ phalam|

sarvathā śibivaddadyā-

ccharīrāvayavānapi||30||



ime'nye narakaprakhye

garbhasaṃjñe'śucihrade|

upapannā manuṣyeṣu

duḥkhamarchanti jantavaḥ||31||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project