Digital Sanskrit Buddhist Canon

Arāḍadarśano nāma dvādaśaḥ sargaḥ

Technical Details
CANTO XII



tataḥ śamavihārasya

munerikṣvākucandramāḥ|

arāḍasyāśramaṃ bheje

vapuṣā pūrayanniva||1||



sa kālāmasagotreṇa

tenālokyaiva dūrataḥ|

uccaiḥ svāgatamityuktaḥ

samīpamupajagmivān||2||



tāvubhau nyāyataḥ pṛṣṭvā

dhātusāmyaṃ parasparam|

dāravyormedhyayorvṛṣyoḥ

śucau deśe niṣedatuḥ||3||



tamāsīnaṃ nṛpasutaṃ

so'bravīnmunisattamaḥ|

bahumānaviśālābhyāṃ

darśanābhyāṃ pibanniva||4||



viditaṃ me yathā saumya

niṣkrānto bhavanādasi|

chittvā snehamayaṃ pāśaṃ

pāśaṃ dṛpta iva dvipaḥ||5||



sarvathā dhṛtimaccaiva

prājñaṃ caiva manastava|

yastvaṃ prāptaḥ śriyaṃ tyaktvā

latāṃ viṣaphalāmiva||6||



nāścarya jīrṇavayaso

yajjagmuḥ pārthivā vanam|

apatyebhyaḥ śriyaṃ dattvā

bhuktocchiṣṭāmiva srajam||7||



idaṃ me matamāścaryaṃ

nave vayasi yadbhavān|

abhuktvaiva śriyaṃ prāptaḥ

sthito viṣayagocare||8||



tadvijñātumimaṃ dharma

paramaṃ bhājanaṃ bhavān|

jñānaplamavadhiṣṭhāya

śīghraṃ duḥkhārṇavaṃ tara||9||



śiṣye yadyapi vijñāte

śāstraṃ kālena varṇyate|

gāmbhīryādvyavasāyācca

na parīkṣyo bhavānmama||10||



iti vākyamarāḍasya

vijñāya sa nararṣabhaḥ|

babhūva paramaprītaḥ

provācottarameva ca||11||



viraktasyāpi yadidaṃ

saumukhyaṃ bhavataḥ param|

akṛtārtho'pyanenāsmi

kṛtārtha iva saṃprati||12||



didṛkṣuriva hi jyoti-

ryiyāsuriva daiśikam|

tvaddarśanamahaṃ manye

titīrṣuriva ca plavam||13||



tasmādarhasi tadvaktuṃ

vaktavyaṃ yadi manyase|

jarāmaraṇarogebhyo

yathāyaṃ parimucyate||14||



ityarāḍaḥ kumārasya

māhātmyādeva coditaḥ|

saṃkṣiptaṃ kathayāṃcakre

svasya śāstrasya niścayam||15||



śrūyatāmayamasmākaṃ

siddhāntaḥ śṛṇvatāṃ vara|

yathā bhavati saṃsāro

yathā caiva nivartate||16||



prakṛtiśca vikāraśca

janma mṛtyurjareva ca|

tattāvatsattvamituktaṃ

sthirasattva parehi tat||17||



tatra tu prakṛtiṃ nāma

viddhiṃ prakṛtikovida|

pañca bhūtānyahaṃkāraṃ

buddhimavyaktameva ca||18||



vikāra iti budhyasva

viṣayānindriyāṇi ca|

pāṇipādaṃ ca vādaṃ ca

pāyūpasthaṃ tathā manaḥ||19||



asya kṣetrasya vijñānā-

tkṣetrajña iti saṃjñi ca|

kṣetrajña iti cātmānaṃ

kathayantyātmacintakāḥ||20||



saśiṣyaḥ kapilaśceha

pratibuddha iti smṛtiḥ|

saputro'pratibuddhastu

prajāpatirihocyate||21||



jāyate jīryate caiva

bādhyate mriyate ca yat|

tadvyaktamiti vijñeya-

mavyaktaṃ tu viparyayāt||22||



ajñānaṃ karma tṛṣṇā ca

jñeyāḥ saṃsārahetavaḥ|

sthito'smiṃstritaye jantu-

statsattvaṃ nātivartate||23||



vipratyayādahaṃkārā-

tsaṃdehādabhisaṃplavāt|

aviśeṣānupāyābhyāṃ

saṅgādabhyavapātataḥ||24||



tatra vipratyayo nāma

viparītaṃ pravartate|

anyathā kurute kāryaṃ

mantavyaṃ manyate'nyathā||25||



bravīmyahamahaṃ vedmi

gacchāmyahamahaṃ sthitaḥ|

itīhaivamahaṃkāra-

stvanahaṃkāra vartate||26||



yastu bhāvānasaṃdigdhā-

nekībhāvena paśyati|

mṛtpiṇḍavadasaṃdeha

saṃdehaḥ sa ihocyate||27||



ya evāhaṃ sa evedaṃ

mano buddhiśca karma ca|

yaścaivaiṣa gaṇaḥ so'ha-

miti yaḥ so'bhisaṃplavaḥ||28||



aviśeṣaṃ viśeṣajña

pratibuddhāprabuddhayoḥ|

prakṛtīnāṃ ca yo veda

so'viśeṣa iti smṛtaḥ||29||



namaskāravaṣaṭkārau

prokṣaṇābhyukṣaṇādayaḥ|

anupāya iti prājñai-

rupāyajña praveditaḥ||30||



sajjate yena durmedhā

manovāgbuddhikarmabhiḥ|

viṣayeṣvanabhiṣvaṅga

so'bhiṣvaṅga iti smṛtaḥ||31||



mamedamahamasyeti

yadduḥkhamabhimanyate|

vijñeyo'bhyavapātaḥ sa

saṃsāre yena pātyate||32||



ityavidyāṃ hi vidvānsa

pañcaparvā samīhate|

tamo mohaṃ mahāmohaṃ

tāmisradvayameva ca||33||



tatrālasyaṃ tamo viddhi

mohaṃ mṛtyuṃ ca janma ca|

mahāmohastvasaṃmoha

kāma ityeva gamyatām||34||



yasmādatra ca bhūtāni

pramuhyanti mahāntyapi|

tasmādeṣa mahābāho

mahāmoha iti smṛtaḥ||35||



tāmisramiti cākrodha

krodhamevādhikurvate|

viṣādaṃ cāndhatāmisra-

maviṣāda pracakṣate||36||



anayāvidyayā bālaḥ

saṃyuktaḥ pañcaparvayā|

saṃsāre duḥkhabhūyiṣṭhe

janmasvabhiniṣicyate||37||



draṣṭā śrotā ca mantā ca

kāryakaraṇameva ca|

ahamityevamāgamya

saṃsāre parivartate||38||



ihaibhirhetubhirdhīman

janmastrotaḥ pravartate|

hetvabhāvātphalābhāva

iti vijñātumarhasi||39||



tatra samyaṅmatirvidyā-

nmokṣakāma catuṣṭayam|

pratibuddhāprabuddhau ca

vyaktamavyaktameva ca||40||



yathāvadetadvijñāya

kṣetrajño hi catuṣṭayam|

ājavaṃjavatāṃ hitvā

prāpnoti padamakṣaram||41||



ityartha brāhmaṇā loke

paramabrahmavādinaḥ|

brahmacarya carantīha

brāhmaṇānvāsayanti ca||42||



iti vākyamidaṃ śrutvā

munestasya nṛpātmajaḥ|

abhyupāyaṃ ca papraccha

padameva ca naiṣṭhikam||43||



brahmacaryamidaṃ caryaṃ

yathā yāvacca yatra ca|

dharmasyāsya ca paryantaṃ

bhavānvyākhyātumarhati||44||



ityarāḍo yathāśāstraṃ

vispaṣṭārtha samāsataḥ|

tamevānyena kalpena

dharmamasmai vyabhāṣata||45||



ayamādau gṛhānmuktvā

bhaikṣākaṃ liṅgamāśritaḥ|

samudācāravistīrṇa

śīlamādāya vartate||46||



saṃtoṣaṃ paramāsthāya

yena tena yatastataḥ|

viviktaṃ sevate vāsaṃ

nirdvandvaḥ śāstravitkṛtī||47||



tato rāgādbhayaṃ dṛṣṭvā

vairāgyācca paraṃ śivam|

nigṛhṇannindriyagrāmaṃ

yatate manasaḥ śame||48||



atho viviktaṃ kāmebhyo

vyāpādādibhya eva ca|

vivekajamavāpnoti

pūrvadhyānaṃ vitarkavat||49||



tacca dhyānasukhaṃ prāpya

tattadeva vitarkayān|

apūrvasukhalābhena

hriyate bāliśo janaḥ||50||



śamenaivaṃvidhenāyaṃ

kāmadveṣavigarhiṇā|

brahmalokamavāpnoti

paritoṣeṇa vañcitaḥ||51||



jñātvā vidvānvitarkāstu

manaḥsaṃkṣobhakārakān|

tadviyuktamavāpnoti

dhyānaṃ prītisukhānvitam||52||



hriyamāṇastayā prītyā

yo viśeṣaṃ na paśyati|

sthānaṃ bhāsvaramāpnoti

deveṣvābhāsvareṣu saḥ||53||



yastu prītisukhāttasmā-

dvivecayati mānasam|

tṛtīyaṃ labhate dhyānaṃ

sukhaṃ prītivivarjitam||54||



yastu tasminsukhe magno

na viśeṣāya yatnavān|

śubhakṛtsnaiḥ sa sāmānyaṃ

sukhaṃ prāpnoti daivataiḥ||55||



tādṛśaṃ sukhāmāsādya

yo na rajyatyupekṣakaḥ

caturtha dhyānamāpnoti

sukhaduḥkhavivarjitam||56||



tatra kecidvyavasyanti

mokṣa ityabhimāninaḥ|

sukhaduḥkhaparityāgā-

davyāpārācca cetasaḥ||57||



asya dhyānasya tu phalaṃ

samaṃ devairbṛhatphalaiḥ|

kathayanti bṛhatkālaṃ

bṛhatprajñāparīkṣakāḥ||58||



samādhervyutthitastasmād

dṛṣtvā doṣāṃścharīriṇām|

jñānamārohati prājñaḥ

śarīravinivṛttaye||59||



tatastaddhyānamutsṛjya

viśeṣe kṛtaniścayaḥ|

kāmebhya iva sa prājño

rūpādapi virajyate||60||



śarīre khāni yānyasmi-

ntānyādau parikalpayan|

ghaneṣvapi tato dravye-

ṣvākāśamadhimucyate||61||



ākāśagatamātmānaṃ

saṃkṣipya tvaparo budhaḥ|

tadevānantataḥ paśya-

nviśeṣamadhigacchati||62||



adhyātmakuśalastvanyo

nivartyātmānamātmanā|

kiṃcinnāstīti saṃpaśya-

nnākiṃcanya iti smṛtaḥ||63||



tato muñjādiṣīkeva

śakuniḥ pañjarādiva|

kṣetrajño niḥsṛto dehā-

nmukta ityabhidhīyate||64||



etattatparamaṃ brahma

nirliṅga dhruvamakṣaram|

yanmokṣa iti tattvajñāḥ

kathayanti manīṣiṇaḥ||65||



ityupāyaṃśca mokṣaśca

mayā saṃdarśitastava|

yadi jñātaṃ yadi ruci-

ryathāvatpratipadyatām||66||



jaigīṣavyo'tha janako

vṛddhaścaiva parāśaraḥ|

imaṃ panthānamāsādya

muktā hyanye ca mokṣiṇaḥ||67||



iti tasya sa tadvākyaṃ

gṛhītvā tu vicārya ca|

pūrvahetubalaprāptaḥ

pratyuttaramuvāca ha||68||



śrutaṃ jñānamidaṃ sūkṣmaṃ

parataḥ parataḥ śivam|

kṣetrajñasyāparityāgā-

davaimyetadanaiṣṭhikam||69||



vikāraprakṛtibhyo hi

kṣetrajñaṃ muktamapyaham|

manye prasavadharmāṇaṃ

bījadharmāṇameva ca||70||



viśuddho yadyapi hyātmā

nirmukta iti kalpyate|

bhūyaḥ pratyayasadbhāvā-

damuktaḥ sa bhaviṣyati||71||



ṛtubhūmyambuvirahā-

dyathā bījaṃ na rohati|

rohati pratyayaistaistai-

stadvatso'pi mato mama||72||



yatkarmājñānatṛṣṇānāṃ

tyāgānmokṣaśca kalpyate|

atyantastatparityāgaḥ

satyātmani na vidyate||73||



hitvā hitvā trayamidaṃ

viśeṣastūpalabhyate|

ātmanastu sthitiryatra

tatra sūkṣmamidaṃ trayam||74||



sūkṣmatvāccaiva doṣāṇā-

mavyāpārācca cetasaḥ|

dīrghatvādāyuṣaścaiva

mokṣastu parikalpyate||75||



ahaṃkāraparityāgo

yaścaiṣa parikalpyate|

satyātmani parityāgo

nāhaṃkārasya vidyate||76||



saṃkhyādibhiramuktaśca

nirguṇo na bhavatyayam|

tasmādasati nairguṇye

nāsya mokṣo'bhidhīyate||77||



guṇino hi guṇānāṃ ca

vyatireko na vidyate|

rūpoṣṇābhyāṃ virahito

na hyagnirupalabhyate||78||



prāgdehānna bhaveddehī

prāgguṇebhyastathā guṇī|

tasmādādau vimuktaḥ san

śarīrī badhyate punaḥ||79||



kṣetrajño viśarīraśca

jño vā syādajña eva vā|

yadi jño jñeyamasyāsti

jñeye sati na mucyate||80||



athājña iti siddho vaḥ

kalpitena kimātmanā|

vināpi hyātmanājñānaṃ

prasiddhaṃ kāṣṭhakuḍyavat||81||



parataḥ paratastyāgo

yasmāttu guṇavān smṛtaḥ|

tasmātsarvaparityāgā-

nmanye kṛtsnāṃ kṛtārthatām||82||



iti dharmamarāḍasya

viditvā na tutoṣa saḥ|

akṛtsnamiti vijñāya

tataḥ pratijagāma ha||83||



viśeṣamatha śuśrūṣu-

rudrakasyāśramaṃ yayau|

ātmagrāhācca tasyāpi

jagṛhe na sa darśanam||84||



saṃjñāsaṃjñitvayordoṣaṃ

jñātvā hi munirudrakaḥ|

ākiṃcanyātparaṃ lebhe-

'saṃjñāsaṃjñātmikāṃ gatim||85||



yasmāccālambane sūkṣme

saṃjñāsaṃjñe tataḥ param|

nāsaṃjñī naiva saṃjñīti

tasmāttatragataspṛhaḥ||86||



yataśca buddhistatraiva

sthitānyatrāpracāriṇī|

sūkṣmāpaṭvī tatastatra

nāsaṃjñitvaṃ na saṃjñitā||87||



yasmācca tadapi prāpya

punarāvartate jagat|

bodhisattvaḥ paraṃ prepsu-

stasmādudrakamatyajat||88||



tato hitvāśramaṃ tasya

śreyo'rthī kṛtaniścayaḥ|

bheje gayasya rājarṣe-

rnagarīsaṃjñamāśramam||89||



atha nairañjanātīre

śucau śuciparākramaḥ|

cakāra vāsamekānta-

vihārābhiratirmuniḥ||90||



āgatān tatra tatpūrva

pañcendriyavaśoddhatān|

tapaḥpravṛttān vratino

bhikṣūn pañca niraikṣata||91||



te copatastthurdṛṣṭvātra

bhikṣavastaṃ mumukṣavaḥ|

puṇyārjitadhanārogya-

mindriyārthā iveśvaram||92||



saṃpūjyamānastaiḥ pravhai-

rvinayādanuvartibhiḥ|

tadvaśasthāyibhiḥ śiṣyai-

rlolairmana ivendriyaiḥ||93||



mṛtyujanmāntakaraṇe

syādupāyo'yamityatha|

duṣkarāṇi samārebhe

tapāṃsyanaśanena saḥ||94||



upavāsavidhīnnaikān

kurvannaradurācarān|

varṣāṇi ṣaṭ śamaprepsu-

rakarotkārśyamātmanaḥ||95||



annakāleṣu caikaikaiḥ

sa kolatilataṇḍulaiḥ|

apārapārasaṃsāra-

pāraṃ prepsurapārayat||96||



dehādapacayastena

tapasā tasya yaḥ kṛtaḥ|

sa evopacayo bhūya-

stejasāsya kṛto'bhavat||97||



kṛśo'pyakṛśakīrtiśrī-

rlhādaṃ cakre'nyacakṣuṣām|

kumudānāmiva śara-

cchuklapakṣādicandramāḥ||98||



tvagasthiśeṣo niḥśeṣai-

rmedaḥpiśitaśoṇitaiḥ|

kṣīṇo'pyakṣīṇagāmbhīryaḥ

samudra iva sa vyabhāt||99||



atha kaṣṭatapaḥspaṣṭa-

vyarthakliṣṭatanurmuniḥ|

bhavabhīrurimāṃ cakre

buddhiṃ buddhatvakāṅkṣayā||100||



nāyaṃ dharmo virāgāya

na bodhāya na muktaye|

jambumūle mayā prāpto

yastadā sa vidhirdhruvaḥ||101||



na cāsau durbalenāptuṃ

śakyamityāgatādaraḥ|

śarīrabalavṛddhyartha-

midaṃ bhūyo'nvacintayat||102||



kṣutpipāsāśramaklāntaḥ

śramādasvasthamānasaḥ|

prāpnuyānmanasāvāpyaṃ

phalaṃ kathamanirvṛtaḥ||103||



nirvṛtiḥ prāpyate samyak

satatendriyatarpaṇāt|

saṃtarpitendriyatayā

manaḥsvāsthyamavāpyate ||104||



svasthaprasannamanasaḥ

samādhirupapadyate|

samādhiyuktacittasya

dhyānayogaḥ pravartate||105||



dhyānapravartanāddharmāḥ

prāpyante yairavāpyate|

durlabhaṃ śāntamajaraṃ

paraṃ tadamṛtaṃ padam||106||



tasmādāhāramūlo'ya-

mupāya itiniścayaḥ|

āhārakaraṇe dhīraḥ

kṛtvāmitamatirmatim||107||



snāto nairañjanātīrā-

duttatāra śanaiḥ kṛśaḥ|

bhaktyāvanataśākhāgrai-

rdattahastastaṭadrumaiḥ||108||



atha gopādhipasutā

daivatairabhicoditā|

udbhutahṛdayānandā

tatra nandabalāgamat||109||



sitaśaṅkhojjvalabhujā

nīlakambalavāsinī|

saphenamālānīlāmbu-

ryamuneva saridvarā||110||



sā śraddhāvardhitaprīti-

rvikasallocanotpalā|

śirasā praṇipatyainaṃ

grāhayāmāsa pāyasam||111||



kṛtvā tadupabhogena

prāptajanmaphalāṃ sa tām|

bodhiprāptau samartho'bhū-

tsaṃtarpitaṣaḍindriyaḥ||112||



paryāptāpyānamūrtiśca

sārdha svayaśasā muniḥ|

kāntidhairye babhāraikaḥ

śaśāṅkārṇavayordvayoḥ||113||



āvṛtta iti vijñāya

taṃ jahuḥ pañca bhikṣavaḥ|

manīṣiṇamivātmānaṃ

nirmuktaṃ pañca dhātavaḥ||114||



vyavasāyadvitīyo'tha

śādvalāstīrṇabhūtalam|

so'śvatthamūlaṃ prayayau

bodhāya kṛtaniścayaḥ||115||



tatastadānīṃ gajarājavikramaḥ

padasvanenānupamena bodhitaḥ|

mahāmunerāgatabodhiniścayo

jagāda kālo bhujagottamaḥ stutim||116||



yathā mune tvaccaraṇāvapīḍitā

muhurmuhurniṣṭanatīva medinī|

yathā ca te rājati sūryavatprabhā

dhrūvaṃ tvamiṣṭaṃ phalamadya bhokṣyase||117||



yathā bhramantyo divi cāṣapaṅktayaḥ

pradakṣiṇaṃ tvāṃ kamalākṣa kurvate|

yathā ca saumyā divi vānti vāyava-

stvamadya buddho niyataṃ bhaviṣyasi||118||



tato bhujaṅgapravareṇa saṃstuta-

stṛṇānyupādāya śucīni lāvakāt|

kṛtapratijño niṣasāda bodhaye

mahātarormūlamupāśritaḥ śuceḥ||119||



tataḥ sa paryaṅkamakampyamuttamaṃ

babandha suptoragabhogapiṇḍitam|

bhinadmi tāvadbhuvi naitadāsanaṃ

na yāmi yāvatkutakṛtyatāmiti||120||



tato yayurmadamatulāṃ divaukaso

vavāśire na mṛgagaṇā na pakṣiṇaḥ|

na sasvanurvanataravo'nilāhatāḥ

kṛtāsane bhagavati niścitātmani||121||



iti buddhacarite mahākāvye'rāḍadarśano

nāma dvādaśaḥ sargaḥ||12||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project