Digital Sanskrit Buddhist Canon

Śreṇyābhigamano nāma daśamaḥ sargaḥ

Technical Details
CANTO X



sa rājavatsaḥ pṛthupīnavakṣā-

stau havyamantrādhikṛtau vihāya|

uttīrya gaṅgāṃ pracalattaraṅgāṃ

śrīmadgṛhaṃ rājagṛhaṃ jagāma||1||



śailaiḥ suguptaṃ ca vibhūṣitaṃ ca

dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ|

pañcācalāṅkaṃ nagaraṃ prapede

śāntaḥ svayaṃbhūriva nākapṛṣṭham||2||



gāmbhīryamojaśca niśāmya tasya

vapuśca dīptaṃ puruṣānatītya|

visismiye tatra janastadānīṃ

sthāṇūvratasyeva vṛṣādhvajāsya||3||



taṃ prekṣya yo'nyena yayau sa tasthau

yastatra tasthau pathi so'nvagacchat|

drutaṃ yayau yaḥ sa jagāma dhīraṃ

yaḥ kaścidāste sma sa cotpapāta||4||



kaścittamānarca janaḥ karābhyāṃ

satkṛtya kaścicchirasā vavande|

snigdhena kaścidvacasābhyananda-

nainaṃ jagāmāpratipūjya kaścit||5||



taṃ jihriyuḥ prekṣya vicitraveṣāḥ

prakīrṇavācaḥ pathi maunamīyuḥ|

dharmasya sākṣādiva saṃnikarṣe

na kaścidanyāyamatirbabhūva||6||



anyakriyāṇāmapi rājamārge

strīṇāṃ nṛṇāṃ vā bahumānapūrvam|

taṃ devakalpaṃ naradevasūnuṃ

nirīkṣamāṇā na tatarpa dṛṣṭiḥ||7||



bhruvau lalāṭaṃ mukhamīkṣaṇe vā

vapuḥ karau vā caraṇau gatiṃ vā|

yadeva yastasya dadarśa tatra

tadeva tasyātha babandha cakṣuḥ||8||



dṛṣṭvā ca sorṇabhruvamāyatākṣaṃ

jvalaccharīraṃ śubhajālahastam|

ta bhikṣuveṣaṃ kṣitipālanārha

saṃcukṣubhe rājagṛhasya lakṣmīḥ||9||



śreṇyo'tha bhartā magadhājirasya

bāhyādvimānādvipulaṃ janaugham|

dadarśa papraccha ca tasya hetuṃ

tatastamasmai puruṣaḥ śaśaṃsa||10||



jñānaṃ paraṃ vā pṛthivīśriyaṃ vā

viprairya ukto'dhigamiṣyatīti|

sa eṣa śākyādhipatestanūjo

nirīkṣyate pravrajito janena||11||



tataḥ śrutārtho manasāgatāstho

rājā babhāṣe puruṣaṃ tameva|

vijñāyatāṃ kva pratigacchatīti

tathetyathainaṃ puruṣo'nvagacchat||12||



alolacakṣuryugamātradarśī

nivṛttavāgyantritamandagāmī|

cacāra bhikṣāṃ sa tu bhikṣuvaryo

nidhāya gātrāṇi calaṃ ca cetaḥ||13||



ādāya bhaikṣaṃ ca yathopapannaṃ

yayau gireḥ prasravaṇaṃ viviktam|

nyāyena tatrābhyavahṛtya caina-

nmahīdharaṃ pāṇḍavamāruroha||14||



tasminnavau lodhravanopagūḍhe

mayūranādapratipurṇakuñje|

kāṣāyavāsāḥ sa babhau nṛsūryo

yathodayasyopari bālasūryaḥ||15||



tatrainamālokya sa rājabhṛtyaḥ

śreṇyāya rājñe kathayāṃcakāra|

saṃśrutya rājā sa ca bāhumānyā-

ttatra pratasthe nibhṛtānuyātraḥ||16||



sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ

śailottamaṃ śailasamānavarṣmā|

maulīdharaḥ siṃhagatirnṛsiṃha-

ścalatsaṭaḥ siṃha ivāruroha||17||



tataḥ sma tasyopari śṛṅgabhūtaṃ

śāntendriyaṃ paśyati bodhisattvam|

paryaṅkamāsthāya virocamānaṃ

śaśāṅkamudyantamivābhrakuñjāt||18||



taṃ rupalakṣmyā ca śamena caiva

dharmasya nirmāṇamivopaviṣṭam|

savismayaḥ praśrayavānnarendraḥ

svayaṃbhūvaṃ śakra ivopatasthe||19||



taṃ nyāyato nyāyavidāṃ variṣṭhaṃ

sametya papraccha ca dhātusāmyam|

sa cāpyavocatsadṛśena sāmnā

nṛpaṃ manaḥsvāsthyamanāmayaṃ ca||20||



tataḥ śucau vāraṇakarṇanīle

śilātale saṃniṣasāda rājā|

upopaviśyānumataśca tasya

bhāvaṃ vijijñāsuridaṃ babhāṣe||21||



prītiḥ parā me bhavataḥ kulena

kramāgatā caiva parīkṣitā ca|

jātā vivakṣā svavayo yato me

tasmādidaṃ snehavaco nibodha||22||



ādityapūrva vipulaṃ kulaṃ te

navaṃ vayo dīptamidaṃ vapuśca|

kasmādiyaṃ te matirakrameṇa

bhaikṣāka evābhiratā na rājye||23||



gātraṃ hi te lohitacandanārhaṃ

kāṣāyasaṃśleṣamanarhametat|

hastaḥ prajāpālanayogya eṣa

bhoktuṃ na cārhaḥ paradattamannam||24||



tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ

snehātpiturnecchasi vikrameṇa|

na ca kramaṃ marṣayituṃ matiste

bhuṅkṣvārdhamasmādviṣayasya śīghram||25||



evaṃ hi na syātsvajanāvamardaḥ

kālakrameṇāpi śamaśrayā śrīḥ|

tasmātkuruṣva praṇayaṃ mayi tvaṃ

sadbhiḥ sahīyā hi satāṃ samṛddhiḥ||26||



atha tvidānī kulagarvitatvā-

dasmāsu viśrambhaguṇo na te'sti|

vyūḍhānyanīkāni vigāhya bāṇai-

rmayā sahāyena parān jigīṣa||27||



tadbuddhimatrānyatarāṃ vṛṇīṣva

dharmārthakāmānvidhivadbhajasva|

vyatyasya rāgādiha hi trivarga

pretyeha ca bhraṃśamavāpnuvanti||28||



yo hyarthadharmau paripīḍya kāmaḥ

syāddharmakāmau paribhūya cārthaḥ|

kāmārthayoścoparameṇa dharma-

styājyaḥ sa kṛtsno yadi kāṅkṣito'rthaḥ||29||



tasmāttrivargasya niṣevaṇena

tvaṃ rūpametatsaphalaṃ kuruṣva|

dharmārthakāmādhigamaṃ hyanūnaṃ

nṛṇāmanūnaṃ puruṣārthamāhuḥ||30||



tanniṣphalau nārhasi kartumetau

pīnau bhujau cāpavikarṣaṇārhau|

māndhātṛvajjetumimau hi yogyau

lokānapi trīniha kiṃ punargām||31||



snehena khalvetadahaṃ bravīmi

naiśvaryarāgeṇa na vismayena|

imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ

jātānukampo'smyapi cāgatāśruḥ||32||



yāvatsvavaṃśapratirūpa rūpaṃ

na te jarābhyetyabhibhūya bhūyaḥ|

tadbhuṅkṣva bhikṣāśramakāma kāmān

kāle'si kartā priyadharma dharmam||33||



śaknoti jīrṇaḥ khalu dharmamāptuṃ

kāmopabhogeṣvagatirjarāyāḥ|

ataśca yūnaḥ kathayanti kāmā-

nmadhyasya vittaṃ sthavirasya dharmam||34||



dharmasya cārthasya ca jīvaloke

pratyarthibhutāni hi yauvanāni|

saṃrakṣyamāṇānyapi durgrahāṇi

kāmā yatastena pathā haranti||35||



vayāṃsi jīrṇāni vimarśavanti

dhīrāṇyavasthānaparāyaṇāni|

alpena yatnena śamātmakāni

bhavantyagatyaiva ca lajjayā ca||36||



ataśca lolaṃ viṣayapradhānaṃ

pramattamakṣāntamadīrghadarśi|

bahucchalaṃ yauvanamabhyatītya

nistīrya kāntāramivāśvasanti||37||



tasmādadhīraṃ capalapramādi

navaṃ vayastāvadidaṃ vyapaitu|

kāmasya pūrva hi vayaḥ śaravyaṃ

na śakyate rakṣitumindriyebhyaḥ||38||



atho cikīrṣā tava dharma eva

yajasva yajñaṃ kuladharma eṣaḥ|

yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ

yayau marutvānapi nākapṛṣṭham||39||



suvarṇakeyūravidaṣṭabāhavo

maṇipradīpojjvalacitramaulayaḥ|

nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ

śrameṇa yāmeva maharṣayo yayuḥ||40||



ityevaṃ magadhapatirvaco babhāṣe

yaḥ samyagvalābhidiva bruvan babhāse|

tacchrutvā na sa vicacāla rājasūnuḥ

kailāso giririva naikacitrasānuḥ||41||



iti buddhacarite mahākāvye'śvaghoṣakṛte

śreṇyābhigamano nāma daśamaḥ sargaḥ||10||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project