Digital Sanskrit Buddhist Canon

Kumārānveṣaṇoṃ nāma navamaḥ sargaḥ

Technical Details
CANTO IX



tatastadā mantripurohitau tau

bāṣpapratodābhihatau nṛpeṇa|

viddhau sadaśvāviva sarvayatnā-

tsauhārdaśīghraṃ yayaturvanaṃ tat||1||



tamāśramaṃ jātapariśramau tā-

vupetya kāle sadṛśānuyātrau|

rājarddhimutsṛjya vinītaceṣṭā-

vupeyaturbhārgavadhiṣṇyameva||2||



tau nyāyatastaṃ pratipūjya vipraṃ

tenārcitau tāvapi cānurūpam|

kṛtāsanau bhārgavamāsanasthaṃ

chittvā kathāmūcaturātmakṛtyam||3||



śuddhaujasaḥ śuddhaviśālakīrte-

rikṣvākuvaṃśaprabhavasya rājñaḥ|

imaṃ janaṃ vettu bhavānadhītaṃ

śrutagrahe mantraparigrahe ca||4||



tasyendrakalpasya jayantakalpaḥ

putro jarāmṛtyubhayaṃ titīrṣuḥ|

ihābhyutepaḥ kila tasya heto-

rāvāmupetau bhagavānavaitu||5||



tau so'bravīdasti sa dīrghabāhuḥ

prāptaḥ kumāro na tu nāvabuddhaḥ|

dharmo'yamāvartaka ityavetya

yātastvarāḍābhimukho mumukṣuḥ||6||



tasmāttatastāvupalabhya tattvaṃ

taṃ vipramāmantrya tadaiva sadyaḥ|

khinnāvakhinnāviva rājabhaktyā

prasasratustena yataḥ sa yātaḥ||7||



yāntau tatastau mṛjayā vihīna-

mapaśyatāṃ taṃ vapuṣojjvalantam|

upopaviṣṭaṃ pathi vṛkṣamūle

sūrya ghanābhogamiva praviṣṭam||8||



yānaṃ vihāyopayayau tatastaṃ

purohito mantradhareṇa sārdham|

yathā vanasthaṃ sahavāmadevo

rāmaṃ didṛkṣurmunirāvairvaśeyaḥ||9||



tāvarcayāmāsaturarhatastaṃ

divīva śukrāṅgirasau mahendram|

pratyarcayāmāsa sa cārhatastau

divīva śukrāṅgirasau mahendraḥ||10||



kṛtābhyanujñāvabhitastatastau

niṣedatuḥ śākyakuladhvajasya|

virejatustasya ca saṃnikarṣe

punarvasū yogagatāvivendoḥ||11||



taṃ vṛkṣamūlasthamabhijvalantaṃ

purohito rājasutaṃ babhāṣe|

yathopaviṣṭaṃ divi pārijāte

bṛhaspatiḥ śakrasutaṃ jayantam||12||



tvacchokaśalye hṛdayāvagāḍhe

mohaṃ gato bhūmitale muhūrtam|

kumāra rājā nayanāmbuvarṣo

yattvāmavocattadidaṃ nibodha||13||



jānāmi dharma prati niścayaṃ te

paraimi te bhāvinametamartham|

ahaṃ tvakāle vanasaṃśrayātte

śokāgnināgnipratimena dahye||14||



tadehi dharmapriya matpriyārtha

dharmārthameva tyaja buddhimetām|

ayaṃ hi mā śokarayaḥ pravṛddhau

nadīrayaḥ kūlamivābhihanti||15||



meghāmbukakṣādriṣu yā hi vṛttiḥ

samīraṇārkāgnimahāśanīnām|

tāṃ vṛttimasmāsu karoti śoko

vikarṣaṇocchoṣaṇadāhabhedaiḥ||16||



tadbhuṅkṣva tāvadvasudhādhipatyaṃ

kāle vanaṃ yāsyāsi śāstradṛṣṭe|

aniṣṭabandhau kuru mayyapekṣāṃ

sarveṣu bhūteṣu dayā hi dharmaḥ||17||



na caiṣa dharmo vana eva siddhaḥ

pure'pi siddhirniyatā yatīnām|

buddhiśca yatnaśca nimittamatra

vana ca liṅgaṃ ca hi bhīrucinham||18||



maulīdharairasaviṣaktahāraiḥ

keyūraviṣṭabdhabhujairnarendraiḥ|

lakṣbhyaṅkamadhye parivartamānaiḥ

prāpto gṛhasthairapi mokṣadharmaḥ||19||



dhruvānujau yau balivajrabāhū

vaibhrājamāṣāḍhamathāntidevam|

videharājaṃ janakaṃ tathaiva

śālvadrumaṃ senajitaśca rājñaḥ||20||



etān gṛhasthānnṛpatīnavehi

naiḥśreyase dharmavidhau vinītān|

ubhe'pi tasmādyugapadbhajasva

cittādhipatyaṃ ca nṛpaśriyaṃ ca||21||



icchāmi hi tvāmupaguhya gāḍhaṃ

kṛtābhiṣekaṃ salilārdrameva|

dhṛtātapattraṃ samudīkṣamāṇa-

stenaiva harṣeṇa vanaṃ praveṣṭum||22||



ityabravīdbhūmipatirbhavantaṃ

vākyena bāṣpagrathitākṣareṇa|

śrutvā bhavānarhati tatpriyārtha

snehena tasnehamanuprayātum||23||



śokāmbhasi tvatprabhave hyagādhe

duḥkhārṇave majjati śākyarājaḥ|

tasmāttamuttāraya nāthahīnaṃ

nirāśrayaṃ magnamivārṇave nauḥ||24||



bhīṣmeṇa gaṅgodarasaṃbhavena

rāmeṇa rāmeṇa ca bhārgaveṇa|

śrutvā kṛtaṃ karma pituḥ priyārtha

pitustvamaopyarhasi kartumiṣṭam||25||



saṃvardhayitrī samavehi devī-

magastyajuṣṭāṃ diśamaprayātām|

pranaṣṭavatsāmiva vatsalāṃ gā-

majasramārtā karuṇaṃ rudantīm||26||



haṃsena haṃsīmiva viprayuktāṃ

tyaktāṃ gajeneva vane kareṇum|

artā sanāthāmapi nāthahīnāṃ

trātuṃ vadhūmarhasi darśanena||27||



ekaṃ sutaṃ bālamanarhaduḥkhaṃ

saṃtāpamantargatamudvahantam|

taṃ rāhulaṃ mokṣaya bandhuśokā-

drāhūpasargādeva pūrṇacandram||28||



śokāgninā tvadvirahendhanena|

niḥsvāsadhūmena tamaḥśikhena|

tvaddarśanāmbvicchati dahyamāna-

mantaḥpuraṃ caiva puraṃ ca kṛtsnam||29||



sa bodhisattvaḥ paripūrṇasattvaḥ

śrutvā vacastasya purohitasya|

dhyātvā muhūrtaṃ guṇavadguṇajñaḥ

pratyuttaraṃ praśritamityuvāca||30||



avaimi bhāvaṃ tanaye pitṝṇāṃ

viśeṣato yo mayi bhūmipasya|

jānannapi vyādhijarāvipadbhyo

bhītastvagatyā svajanaṃ tyajāmi||31||



draṣṭuṃ priyaṃ kaḥ svajanaṃ hi necche-

nnānte yadi syātpriyaviprayogaḥ|

yadā tu bhūtvāpi ciraṃ viyoga-

stato guruaṃ snindhamapi tyajāmi||32||



maddhetukaṃ yattu narādhipasya

śokaṃ bhavānāha na tatpriyaṃ me|

yatsvapnabhūteṣu samāgameṣu

saṃtapyate bhāvini viprayoge||33||



evaṃ ca te niścayametu buddhi-

rdṛṣṭvā vicitraṃ jagataḥ pracāram|

saṃtāpaheturna suto na bandhu-

rajñānanaimittika eṣa tāpaḥ||34||



yathādhvagānamiha saṃgatānāṃ

kāle viyogo niyataḥ prajānām|

prājño janaḥ ko tu bhajeta śokaṃ

bandhupratijñātajanairvihīnaḥ||35||



ihaiti hitvā svajanaṃ paratra

pralabhya cehāpi punaḥ prayāti|

gatvāpi tatrāpyaparatra gaccha-

tyevaṃ jane tyāgini ko'nurodhaḥ||36||



yadā ca garbhātprabhṛti pravṛttaḥ

sarvāsvavasthāsu vadhāya mṛtyuḥ|

kasmādakāle vanasaṃśrayaṃ me

putrapriyastatrabhavānavocat||37||



bhavatyakālo viṣayābhipattau

kālastathaivārthavidhau pradiṣṭaḥ|

kālo jagatkarṣati sarvakālā-

nnirvāhake śreyasi nāsti kālaḥ||38||



rājyaṃ mumukṣurmayi yacca rājā

tadapyudāraṃ sadṛśaṃ pituśca|

pratigrahītuṃ mama na kṣamaṃ tu

lobhādapathyānnamivāturasya||39||



kathaṃ nu mohāyatanaṃ nṛpatvaṃ

kṣamaṃ prapattuṃ viduṣā nareṇa|

sodvegatā yatra madaḥ śramaśca

parāpacāreṇa ca dharmapīḍā||40||



jāmbūnadaṃ harmyamiva pradīptaṃ

viṣeṇa saṃyuktamivottamānnam|

grāhākulaṃ cāmbviva sāravindaṃ

rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca||41||



itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ

pūrve yathā jātaghṛṇā narendrāḥ|

vayaḥprakarṣe'parihāryaduḥkhe

rājyāni muktvā vanameva jagmuḥ||42||



varaṃ hi bhuktāni tṛṇānyaraṇye

toṣaṃ paraṃ ratnamivopagṛhya|

sahoṣitaṃ śrīsulabhairna caiva

doṣairadṛśyairiva kṛṣṇasarpaiḥ||43||



ślādhyaṃ hi rājyāni vihāya rājñāṃ

dharmābhilāṣeṇa vanaṃ praveṣṭum|

bhagnapratijñasya na tūpapannaṃ

vanaṃ parityajya gṛhaṃ praveṣṭum||44||



jātaḥ kule ko hi naraḥ sasattvo

dharmābhilāṣeṇa vanaṃ praviṣṭaḥ|

kāṣāyamutsṛjya vimuktalajjaḥ

puraṃdarasyāpi puraṃ śrayeta||45||



lobhāddhi mohādathavā bhayena

yo vāntamannaṃ punarādadīta|

lobhātsa mohādathavā bhayena

saṃtyajya kāmān punarādadīta||46||



yaśca pradīptāccharaṇātkathaṃci-

nniṣkramya bhūyaḥ praviśettadeva|

gārhasthyamutsṛjya sa dṛṣṭadoṣo

mohena bhūyo'bhilaṣedgrahītum||47||



yā ca śrutirmokṣamavāptavanto

nṛpā gṛhasthā iti naitadasti|

śamapradhānaḥ kva ca mokṣadharmo

daṇḍapradhānaḥ kva ca rājadharmaḥ||48||



śame ratiścecchithilaṃ ca rājyaṃ

rājye matiścecchamaviplavaśca|

śamaśca taikṣṇyaṃ ca hi nopapannaṃ

śītoṣṇayoraikyamivodakāgnyoḥ||49||



tanniścayādvā vasudhādhipāste

rājyāni muktvā śamamāptavantaḥ|

rājyāṅgitā vā nibhṛtendriyatvā-

danaiṣṭhike mokṣakṛtābhimānāḥ||50||



teṣāṃ ca rājye'stu śamo yathāva-

tprāpto vanaṃ nāhamaniścayena|

chittvā hi pāśaṃ gṛhabandhusaṃjñaṃ

muktaḥ punarna pravivikṣurasmi||51||



ityātmavijñānaguṇānurūpaṃ

muktaspṛhaṃ hetumadūrjitaṃ ca|

śrutvā narendrātmajamuktavantaṃ

pratyuttaraṃ mantradharo'pyuvāca||52||



yo niścayo dharmavidhau tavāyaṃ

nāyaṃ na yukto na tu kālayuktaḥ|

śokāya dattvā pitaraṃ vayaḥsthaṃ

syāddharmakāmasya hi te na dharmaḥ||53||



nūnaṃ ca buddhistava nātisūkṣmā

dharmārthakāmeṣvavicakṣaṇā vā|

hetoradṛṣṭasya phalasya yastvaṃ

pratyakṣamartha paribhūya yāsi||54||



punarbhavo'stīti ca kecidāhu-

rnāstīti kecinniyatapratijñāḥ|

evaṃ yadā saṃśayito'yamartha-

stasmātkṣamaṃ bhoktumupasthitā śrīḥ||55||



bhūyaḥ pravṛttiryadi kācidasti

raṃsyāmahe tatra yathopapattau|

atha pravṛttiḥ parato na kāci-

tsiddhau'prayatnājjagato'sya mokṣaḥ||56||



astīti kecitparalokamāhu-

rmokṣasya yogaṃ na tu varṇayanti|

agneryathā hyauṣṇyamapāṃ dravatvaṃ

tadvatpravṛttau prakṛtiṃ vadanti||57||



kecitsvabhāvāditi varṇayanti

śubhāśubhaṃ caiva bhavābhavau ca|

svābhāvikaṃ sarvamidaṃ ca yasmā-

dato'pi mogho bhavati prayatnaḥ||58||



yadindriyāṇāṃ niyataḥ pracāraḥ

priyāpriyatvaṃ viṣayeṣu caiva|

saṃyujyate yajjarayārtibhiśca

kastatra yatno nanu sa svabhāvaḥ||59||



adbhirhutāśaḥ śamamabhyupaiti

tejāṃsi cāpo gamayanti śoṣam|

bhinnāni bhūtāni śarīrasaṃsthā-

nyaikyaṃ ca gatvā jagadudvahanti||60||



yatpāṇipādodarapṛṣṭhamūrdhnā

nirvartate garbhagatasya bhāvaḥ|

yadātmanastasya ca tena yogaḥ

svābhāvikaṃ tatkathayanti tajjñāḥ||61||



kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ

vicitrabhāvaṃ mṛgapakṣiṇāṃ vā|

svabhāvataḥ sarvamidaṃ pravṛttaṃ

na kāmakāro'sti kutaḥ prayatnaḥ||62||



sarga vadantīśvaratastathānye

tatra paryatne puruṣasya ko'rthaḥ|

ya eva heturjagataḥ pravṛttau

heturnivṛttau niyataḥ sa eva||63||



kecidvadantyātmanimittameva

prādurbhavaṃ caiva bhavakṣayaṃ ca|

prādurbhavaṃ tu pravadantyayatnā-

dyatnena mokṣādhigamaṃ bruvanti||64||



naraḥ pitṛṇāmanṛṇaḥ prajābhi-

rvedaiṛṣīṇāṃ kratubhiḥ surāṇām|

utpadyate sārdhamṛṇaistribhistai-

ryasyāsti mokṣaḥ kila tasya mokṣaḥ||65||



ityevametena vidhikrameṇa

mokṣaṃ sayatnasya vadanti tajjñāḥ|

prayatnavanto'pi hi vikrameṇa

mumukṣavaḥ khedamavāpnuvanti||66||



tatsaumya mokṣe yadi bhaktirasti

nyāyena sevasva vidhiṃ yathoktam|

evaṃ bhaviṣyatyupapattirasya

saṃtāpanāśaśca narādhipasya||67||



yā ca pravṛttā tava doṣabuddhi-

stapovanebhyo bhavanaṃ praveṣṭum|

tatrāpi cintā tava tāta mā bhūta

pūrve'pi jagmuḥ svagṛhānvanebhyaḥ||68||



tapovanastho'pi vṛtaḥ prajābhi-

rjagāma rājā puramambarīṣaḥ|

tathā mahīṃ viprakṛtāmanāryai-

stapovanādetya rarakṣa rāmaḥ||69||



tathaiva śālvādhipatirdrumākhyo

vanātsasūranurnagaraṃ viveśa|

brahmārṣibhūtaśca munervasiṣṭhā-

ddadhre śriyaṃ sāṃkṛtirantidevaḥ||70||



evaṃvidhā dharmayaśaḥpradīptā

vanāni hitvā bhavanānyatīyuḥ|

tasmānna doṣo'sti gṛhaṃ prayātuṃ

tapovanāddharmanimittameva ||71||



tato vacastasya niśamya mantriṇaḥ

priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ|

anūnamavyastamasaktamadrutaṃ

dhṛtau sthito rājasuto'bravīdvacaḥ||72||



ihāsti nāstīti ya eṣa saṃśayaḥ

parasya vākyairna mamātra niścayaḥ|

avetya tattvaṃ tapasā śamena ca

svayaṃ grahīṣyāmi yadatra niścitam||73||



na me kṣamaṃ saṃśayajaṃ hi darśanaṃ

grahītumavyaktaparasparāhatam|

budhaḥ parapratyayato hi ko vraje-

jjano'ndhakāre'ndha ivāndhadeśikaḥ||74||



adṛṣṭatattvasya sato'pi kiṃ tu me

śubhāśubhe saṃśayitu śubhe matiḥ|

vṛthāpi khedo hi varaṃ śubhātmanaḥ

sukhaṃ na tattve'pi vigarhitātmanaḥ||75||



imaṃ tu dṛṣṭvāgamamavyavasthitaṃ

yaduktamāpttaistadavehi sādhviti|

prahīṇadoṣatvamavehi cāptatāṃ

prahīṇadoṣo hyanṛtaṃ na vakṣyati||76||



gṛhapraveśaṃ prati yacca me bhavā-

nuvāca rāmaprabhṛtīnnidarśanam|

na te pramāṇaṃ na hi dharmaniścayai-

ṣvalaṃ pramāṇāya parikṣatavratāḥ||77||



tadevamapyeva ravirmahī pate-

dapi sthiratvaṃ himavān giristyajet|

adṛṣṭatattvo viṣayonmukhendriyaḥ

śrayeya na tveva gṛhān pṛthagjanaḥ||78||



ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ

na cākṛtārthaḥ praviśeyamālayam|

iti pratijñāṃ sa cakāra garvito

yatheṣṭamutthāya ca nirmamo yayau||79||



tataḥ sabāṣpau sacivadvijābubhau

niśamya tasya sthirameva niścayam|

viṣaṇṇavaktrāvanugamya duḥkhitau

śanairagatyā purameva jagmatuḥ||80||



tatsnehādatha nṛpateśca bhaktitastau

sāpekṣaṃ pratiyayatuśca tasthatuśca|

durdharṣa ravimiva dīptamātmabhāsā

taṃ draṣṭuṃ na hi pathi śekaturna moktum||81||



tau jñātuṃ paramagatergatiṃ tu tasya

pracchannāṃścarapuruṣāñchucīnvidhāya|

rājānaṃ priyasutalālasaṃ nu gatvā

drakṣyāvaḥ kathamiti jagmatuḥ kathaṃcitu||82||



iti buddhacarite mahākāvye

kumārānveṣaṇoṃ nāma navamaḥ sargaḥ||9||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project