Digital Sanskrit Buddhist Canon

Antaḥpuravilāpo nāmāṣṭamaḥ sargaḥ

Technical Details
CANTO VIII



tatasturaṅgāvacaraḥ sa durmanā-

stathā vanaṃ bhartari nirmame gate|

cakāra yatnaṃ pathi śokanigrahe

tathāpi caivāśru na tasya cikṣiye||1||



yamekarātreṇa tu bharturājñayā

jagāma mārga saha tena vājinā|

iyāya bharturvirahaṃ vicintayaṃ-

stameva panthānamahobhiraṣṭabhiḥ||2||



hayaśca saujā vicacāra kanthaka-

statāma bhāvena babhūva nirmadaḥ|

alaṃkṛtaścāpi tathaiva bhūṣaṇai-

rabhūdgataśrīriva tena varjitaḥ||3||



nivṛtya caivābhimukhastapovanaṃ

bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ|

kṣudhānvito'pyadhvani śaṣpamambu vā

yathā purā nābhinanda nādade||4||



tato vihīnaṃ kapilāvhayaṃ puraṃ

mahātmanā tena jagaddhitātmanā|

krameṇa tau śūnyamivopajagmatu-

rdivākareṇeva vinākṛtaṃ nabhaḥ||5||



sapuṇḍarīkairapi śobhitaṃ jalai-

ralaṃkṛtaṃ puṣpadharairnagairapi|

tadeva tasyopavanaṃ vanopamaṃ

gatapraharṣairna rarāja nāgaraiḥ||6||



tato bhramadbhirdiśi dīnamānasai-

ranujjvalairbāṣpahatekṣaṇairnaraiḥ|

nirvāyamāṇāviva tāvubhau puraṃ

śanairapasnātamivābhijagmatuḥ||7||



niśāmya ca srastaśarīragāminau

vināgatau śākyakularṣabheṇa tau|

mumoca bāṣpaṃ pathi nāgaro janaḥ

pura rathe dāśaratherivāgate||8||



atha bruvantaḥ samupetamanyavo

janāḥ pathi cchandakamāgatāśravaḥ|

kva rājaputraḥ purarāṣṭranandano

hṛtastvayāsāviti pṛṣṭhato'nvayuḥ||9||



tataḥ sa tān bhaktimato'bravījjanā-

nnarendraputraṃ na parityajāmyaham|

rudannahaṃ tena tu nirjane vane

gṛhasthaveśaśca visarjitāviti||10||



idaṃ vacastasya niśamya te janāḥ

suduṣkaraṃ khalviti niścayaṃ yayuḥ|

pataddhi jahruḥ salilaṃ na netrajaṃ

mano nininduśca phalotthamātmanaḥ||11||



athocuradyaiva viśāma tadvanaṃ

gataḥ sa yatra dviparājavikramaḥ|

jijīviṣā nāsti hi tena no vinā

yathendriyāṇāṃ vigame śarīriṇām||12||



idaṃ puraṃ tena vivarjitaṃ vanaṃ

vanaṃ ca tattena samanvitaṃ puram|

na śobhate tena hi no vinā puraṃ

marutvatā vṛtravadhe yathā divam||13||



punaḥ kumāro vinivṛtta ityatho

gavākṣamālāḥ pratipedire'ṅganāḥ|

viviktapṛṣṭhaṃ ca niśāmya vājinaṃ

punargavākṣāṇi pidhāya cukruśuḥ||14||



praviṣṭadīkṣastu sutopalabdhaye

vratena śokena ca khinnamānasaḥ|

jajāpa devāyatane narādhipa-

ścakāra tāstāśca yathāśayāḥ kriyāḥ||15||



tataḥ sa bāṣpapratipūrṇalocana-

sturaṅgamādāya turaṅgamānugaḥ|

viveśa śokābhihato nṛpakṣayaṃ

yudhāpinīte ripuṇeva bhartari||16||



vigāhamānaśca narendramandiraṃ

vilokayannaśruvahena cakṣuṣā|

svareṇa puṣṭena rurāva kanthako

janāya duḥkhaṃ prativedayanniva||17||



tataḥ khagāśca kṣayamadhyagocarāḥ

samīpabaddhāsturagāśca satkṛtāḥ|

hayasya tasya pratisasvanuḥ svanaṃ

narendrasūnorupayānaśaṅkinaḥ||18||



janāśca harṣatiśayena vañcitā

janādhipāntaḥpurasaṃnikarṣagāḥ|

yathā hayaḥ kanthaka eṣa heṣate

dhruvaṃ kumāro viśatīti menire||19||



atipraharṣādatha śokamūrchitāḥ

kumārasaṃdarśanalolalocanāḥ|

gṛhādviniścakramurāśayā striyaḥ

śaratpayodādiva vidyutaścalāḥ||20||



vilambakeśyo malināṃśukāmbarā

nirañjanairbāṣpahatekṣaṇairmukhaiḥ|

striyo na rejurmṛjayā vinākṛtā

divīva tārā rajanīkṣayāruṇāḥ||21||



araktatāmraiścaraṇairanūpurai-

rakuṇḍalairārjavakandharairmukhaiḥ|

svabhāvapīnairjaghanairamekhalai-

rahārayoktrairmuṣitairiva stanaiḥ||22||



nirīkṣya tā bāṣpaparītalocanā

nirāśrayaṃ chandakamaśvameva ca|

viṣaṇṇavaktrā rurudurvarāṅganā

vanāntare gāva ivarṣabhojjhitāḥ||23||



tataḥ sabāṣpā mahīṣī mahīpateḥ

pranaṣṭavatsā mahiṣīva vatsalā|

pragṛhya bāhū nipapāta gautamī

vilolaparṇā kadalīva kāñcanī||24||



hatatviṣo'nyāḥ śithilāṃsabāhavaḥ

striyo viṣādena vicetanā iva|

na cukruśurnāśru jahurna śaśvasu-

rna celurāsurlikhitā iva sthitāḥ||25||



adhīramanyāḥ patiśokamūrcchitā

vilocanaprasravaṇairmukhaiḥ striyaḥ|

siṣiñcire proṣitacandanān stanā-

ndharādharaḥ prasravaṇairivopalān||26||



mukhaiśca tāsāṃ nāyanāmbutāḍitaiṃ

rarāja tadrājaniveśanaṃ tadā|

navāmbukāle'mbudavṛṣṭitāḍitaiḥ

sravajjalaistāmarasairyathā saraḥ||27||



suvṛttapiṇāḍagulibhirnirantarai-

rabhūṣaṇairgūḍhasirairvarāṅganāḥ|

urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ

svapallavairvātacalā latā iva||28||



karaprahārapracalaiśca tā babhu-

stathāpi nāryaḥ sahitonnataiḥ stanaiḥ|

vanānilāghūrṇitapadmakampitai

rathāṅganāmnāṃ mithunairivāpagāḥ||29||



yathā ca vakṣāṃsi karairapīḍayaṃ-

stathaiva vakṣobhirapīḍayan karān|

akārayaṃstatra parasparaṃ vyathāḥ

karāgravakṣāṃsyabalā dayālasāḥ||30||



tatastu roṣapraviraktalocanā

viṣādasaṃbandhikaṣāyagadgadam|

uvāca niśvāsacalatpayodharā

vigāḍhaśokāśrudharā yaśodharā||31||



niśi prasuptāmavaśāṃ vihāya māṃ

gataḥ kva sa chandaka manmanorathaḥ|

upāgate ca tvayi kanthake ca me

samaṃ gateṣu triṣu kampate manaḥ||32||



anāryamasnigdhamamitrakarma me

nṛśaṃsa kṛtvā kimihādya rodiṣi|

niyaccha bāṣpaṃ bhava tuṣṭamānaso

na saṃvadatyaśru ca tacca karma te||33||



priyeṇa vaśyena hitena sādhunā

tvayā sahāyena yathārthakāriṇā|

gato'ryaputro hyapunarnivṛttaye

ramasva diṣṭyā saphalaḥ śramastava||34||



varaṃ manuṣyasya vicakṣaṇo ripu-

rna mitramaprājñamayogapeśalam|

suhṛdbruveṇa hyavipaścitā tvayā

kṛtaḥ kulasyāsya mahānupaplavaḥ||35||



imā hi śocyā vyavamuktabhūṣaṇāḥ

prasaktabāṣpāvilaraktalocanāḥ|

sthite'pi patyau himavanmahīsame

pranaṣṭaśobhā vidhavā iva striyaḥ||36||



imāśca vikṣiptaviṭaṅkabāhavaḥ

prasaktapārāvatadīrghanisvanāḥ|

vinākṛtāstena sahāvarodhanai-

rbhṛśaṃ rudantīva vimānapaṅktayaḥ||37||



anarthakāmo'sya janasya sarvathā

turaṅgamo'pi dhruvameṣa kanthakaḥ|

jahāra sarvasvamitastathā hi me

jane prasupte niśi ratnacauravat||38||



yadā samarthaḥ khalu soḍhumāgatā-

niṣuprahārānapi kiṃ punaḥ kaśāḥ|

gataḥ kaśāpātabhayātkathaṃ nvayaṃ

śriyaṃ gṛhītvā hṛdayaṃ ca me samam||39||



anāryakarmā bhṛśamadya heṣate

narendradhiṣṇyaṃ pratipūrayanniva|

yadā tu nirvāhayati sma me priyaṃ

tadā hi mūkasturagādhamo'bhavat||40||



yadi hyaheṣiṣyata bodhayan janaṃ

khuraiḥ kṣitau vāpyakariṣyata dhvanim|

hanusvanaṃ vājanayiṣyaduttamaṃ

na cābhaviṣyanmama duḥkhamīdṛśam||41||



itīha devyāḥ paridevitāśrayaṃ

niśamya bāṣpagrathitākṣaraṃ vacaḥ|

adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ

śanairidaṃ chandaka uttaraṃ jagau||42||



vigarhituṃ nārhasi devi kanthakaṃ

na cāpi roṣaṃ mayi kartumarhasi|

anāgasau svaḥ samavehi sarvaśo

gato nṛdevaḥ sa hi devi devavat||43||



ahaṃ hi jānannapi rājaśāsanaṃ

balātkṛtaḥ kairapi daivatairiva|

upānayaṃ tūrṇamimaṃ turaṅgamaṃ

tathānvagacchaṃ vigataśramo'dhvani||44||



vrajannayaṃ vajivaro'pi nāspṛśa-

nmahī khurāgrairvidhṛtairivāntarā|

tathaiva daivādiva saṃyatānano

hanusvanaṃ nākṛta nāpyaheṣata||45||



yato bahirgacchati pārthivātmaje

tadābhavaddvāramapāvṛtaṃ svayam|

tamaśca naiśaṃ raviṇeva pāṭitaṃ

tapo'pi daivo vidhireṣa gṛhyatām||46||



yadapramatto'pi narendraśāsanād

gṛhe pure civa sahasraśo janaḥ|

tadā sa nābudhyata nidrayā hṛta-

stato'pi daivo vidhireṣa gṛhyatām||47||



yataśca vāso vanavāsasaṃmataṃ

nisṛṣṭamasmai samaye divaukasā|

divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ

tato'pi daivo vidhireṣa gṛhyatām||48||



tadevamāvāṃ naradevi doṣato

na tatprayātaṃ prati gantumarhasi|

na kāmakāro mama nāsya vājinaḥ

kṛtānuyātraḥ sa hi daivatairgataḥ||49||



iti prayāṇaṃ bahudevamadbhūtaṃ

niśamya tāstasya mahātmanaḥ striyaḥ|

pranaṣṭaśokā iva vismayaṃ yayu-

rmanojvaraṃ pravrajanāttu lebhire||50||



viṣādapāriplavalocanā tataḥ

pranaṣṭapotā kurarīva duḥkhitā|

vihāya dhairya virurāva gautamī

tatāma caivāśrumukhī jagāda ca||51||



mahormimanto mṛdavo'sitāḥ śubhāḥ

pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ|

praveritāste bhuvi tasya murdhajā

narendramaulīpariveṣṭanakṣamāḥ||52||



pralambabāhurmṛgarājavikramo

maharṣabhākṣaḥ kanakojjvaladyutiḥ|

viśālavakṣā ghanadundubhisvana-

stathāvidho'pyāśramavāsamarhati||53||



abhāginī nūnamiyaṃ vasuṃdharā

tamāryakarmāṇamanuttamaṃ patim|

gatastato'sau guṇavān hi tādṛśo

nṛpaḥ prajābhāgyaguṇaiḥ prasūyate||54||



sujātajālāvatatāṅgulī mṛdū

nigūḍhagulphau bisapuṣpakomalau|

vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau

sacakramadhyau caraṇau gamiṣyataḥ||55||



vimānapṛṣṭhe śayanāsanocitaṃ

mahārhavastrāgurucandanārcitam|

kathaṃ nu śītoṣṇajalāgameṣu ta-

ccharīramojasvi vane bhaviṣyati||56||



kulena sattvena balena varcasā

śrutena lakṣmyā vayasā ca garvitaḥ|

pradātumevābhyucito na yācituṃ

kathaṃ sa bhikṣāṃ parataścariṣyati||57||



śucau śayitvā śayane hiraṇmaye

prabodhyamāno niśi tūryanisvanaiḥ|

kathaṃ bata svapsyati so'dya me vratī

paṭaikadeśāntarite mahītale||58||



imaṃ pralāpaṃ karuṇaṃ niśamya tā

bhujaiḥ pariṣvajya parasparaṃ striyaḥ|

vilocanebhyaḥ salilāni tatyaju-

rmadhūni puṣpebhya iveritā latāḥ||59||



tato dharāyāmapatadyaśodharā

vicakravākeva rathāṅgasāvhayā|

śanaiśca tattadvilalāpa viklavā

muhurmuhurgadgadaruddhayā girā||60||



sa māmanāthāṃ sahadharmacāriṇī-

mapāsya dharma yadi kartumicchati|

kuto'sya dharmaḥ sahadharmacāriṇī

vinā tapo yaḥ paribhoktumicchati||61||



śṛṇoti nūnaṃ sa na pūrvapārthivā-

nmahāsudarśaprabhṛtīn pitāmahān|

vanāni patnīsahitānupeyuṣa-

stathā hi dharma madṛte cikīrṣīte||62||



makheṣu vā vedavidhānasaṃskṛtau

na daṃpatī paśyati dīkṣitābubhau|

samaṃ bubhukṣū parato'pi tatphalaṃ

tato'sya jāto mayi dharmamatsaraḥ||63||



dhruvaṃ sa jānanmama dharmavallabho

manaḥ priyerṣyākalahaṃ muhurmithaḥ|

sukhaṃ vibhīrmāmapahāya roṣaṇāṃ

mahendraloke'psaraso jighṛkṣati||64||



iyaṃ tu cintā mama kīdṛśaṃ nu tā

vapurguṇaṃ bibhrati tatra yoṣitaḥ|

vane yadartha sa tapāṃsi tapyate

śriyaṃ ca hitvā mama bhaktimeva ca||65||



na khalviyaṃ svargasukhāya me spṛhā

na tajjanasyātmavato'pi durlabham|

sa tu priyo māmiha vā paratra vā

kathaṃ na jahyāditi me manorathaḥ||66||



abhāginī yadyahamāyatekṣaṇaṃ

śucismitaṃ bharturudīkṣituṃ mukham|

na mandabhāgyo'rhati rāhulo'pyayaṃ

kadācidaṅke parivartituṃ pituḥ||67||



aho nṛśaṃsaṃ sukumāravarcasaḥ

sudāruṇaṃ tasya manasvino manaḥ|

kalapralāpaṃ dviṣato'pi harṣaṇaṃ

śiśuṃ sutaṃ yastyajatīdṛśaṃ bata||68||



mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ

śilāmayaṃ vāpyayaso'pi vā kṛtam|

anāthavacchrīrahite sukhocite

vanaṃ gate bhartari yanna dīryate||69||



itīha devī patiśokamūrchitā

ruroda dadhyau vilalāpa cāsakṛt|

svabhāvadhīrāpi hi sā satī śucā

dhṛtiṃ na sasmāra cakāra no hriyam||70||



tatastathā śokavilāpaviklavāṃ

yaśodharāṃ prekṣya vasuṃdharāgatām|

mahāravindairiva vṛṣṭitāḍitai-

rmukhaiḥ sabāṣpairvanitā vicukruśuḥ||71||



samāptajāpyaḥ kṛtahomamaṅgalo

nṛpastu devāyatanādviniryayau|

janasya tejārtaraveṇa cāhata-

ścacāla vajradhvanineva vāraṇaḥ||72||



niśāmya ca cchandakakanthakāvubhau

sutasya saṃśrutya ca niścayaṃ sthiram|

papāta śokābhihato mahīpatiḥ

śacīpatervṛtta ivotsave dhvajaḥ||73||



tato muhūrta sutaśokamohito

janena tulyābhijanena dhāritaḥ|

nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ

mahītalastho vilalāpa pārthivaḥ||74||



bahūni kṛtvā samare priyāṇi me

mahattvayā kanthaka vipriyaṃ kṛtam|

guṇapriyo yena vane sa me priyaḥ

priyo'pi sannapriyavatpraveritaḥ||75||



tadadya māṃ vā naya tatra yatra sa

vraja drutaṃ vā punarenamānaya|

ṛte hi tasmānmama nāsti jīvitaṃ

vigāḍharogasya sadauṣadhādiva||76||



suvarṇaniṣṭhīvini mṛtyunā hṛte

suduṣkaraṃ yanna mamāra saṃjayaḥ|

ahaṃ punardharmaratau sute gate

mumukṣurātmānamanātmavāniva||77||



vibhordaśakṣatrakṛtaḥ prajāpateḥ

parāparajñasya vivasvadātmanaḥ|

priyeṇa putreṇa satā vinākṛtaṃ

kathaṃ na muhyeddhi mano manorapi||78||



ajasya rājñastanayāya dhīmate

narādhipāyendrasakhāya me spṛhā|

gate vanaṃ yastanaye divaṃ gato

na moghabāṣpaḥ kṛpaṇaṃ jijīva ha||79||



pracakṣva me bhadra tadāśramājiraṃ

hṛtastvayā yatra sa me jalāñjaliḥ|

ime parīpsanti hi taṃ pipāsavo

mamāsavaḥ pretagatiṃ yiyāsavaḥ||80||



iti tanayaviyogajātaduḥkha

kṣitisadṛśaṃ sahajaṃ vihāya dhairyam|

daśaratha iva rāmaśokavaśyo

bahu vilalāpa nṛpo visaṃjñakalpaḥ||81||



śrutavinayaguṇānvitastatastaṃ

matisacivaḥ pravayā purohitaśca|

samadhṛtamidamūcaturyathāva-

nna ca pariptamukhau na cāpyaśokau||82||



tyaja naravara śokamehi dhairya

kudhṛtirivārhasi dhīra nāśru moktum|

srajamiva mṛditāmapāsya lakṣmīṃ

bhuvi bahavo hi nṛpā vanānyabhīyuḥ||83||



api ca niyata eṣa tasya bhāvaḥ

smara vacanaṃ tadṛṣeḥ purāsitasya|

na hi sa divi na cakravartirājye

kṣaṇamapi vāsayituṃ sukhena śakyaḥ||84||



yadi tu nṛvara kārya eva yatna-

stvaritamudāhara yāvadatra yāvaḥ|

bahuvidhimiha yuddhamastu tāva-

ttava tanayasya vidheśca tasya tasya||85||



narapatiratha tau śaśāsa tasmād

drutamita eva yuvāmabhiprayātam|

na hi mama hṛdayaṃ prayāti śāntiṃ

vanaśakuneriva putralālasasya||86||



paramamiti narendraśāsanāttau

yayaturamātyapurohitau vanaṃ tat|

kṛtamiti savadhūjanaḥ sadāro

nṛpatirapi pracakāra śeṣakāryam||87||



iti buddhacarite mahākāvye'ntaḥpuravilāpo

nāmāṣṭamaḥ sargaḥ||8||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project