Digital Sanskrit Buddhist Canon

Tapovanapraveśo nāma saptamaḥ sargaḥ

Technical Details
CANTO VII



tato visṛjyāśrumukhaṃ rudantaṃ

chandaṃ vanacchandatayā nirāsthaḥ|

sarvārthasiddho vapuṣābhibhūya

tamāśramaṃ siddha iva prapede||1||



sa rājasūnurmṛgarājagāmī

mṛgājiraṃ tanmṛgavatpraviṣṭaḥ|

lakṣmīviyukto'pi śarīralakṣmyā

cakṣūṃṣi sarvāśramiṇāṃ jahāra||2||



sthitā hi hastasthayugāstathaiva

kautūhalāccakradharāḥ sadārāḥ|

tamindrakalpaṃ dadṛśurna jagmu-

rdhuryā ivārdhāvanataiḥ śirobhiḥ||3||



viprāśca gatvā bahiridhmahetoḥ

prāptāḥ samitpuṣpavitrahastāḥ|

tapaḥpradhānāḥ kṛtabuddhayo'pi

taṃ draṣṭumīyurna maṭhānabhīyuḥ||4||



hṛṣṭāśca kekā mumucurmayūrā

dṛṣṭvāmbudaṃ nīlamivonnamantaḥ|

śaṣpāṇi hitvābhimukhāśca tasthu-

rmṛgāścalākṣā mṛgacāriṇaśca||5||



dṛṣṭvā tamikṣvākukulapradīpaṃ

jvalantamudyantamivāṃśumantam|

kṛte'pi dohe janitapramodāḥ

prasusruvurhomaduhaśca gāvaḥ||6||



kaścidvasūnāmayamaṣṭamaḥ syā-

tsyādāviśvanoranyataraścyuto vā|

ucceruruccairiti tatra vāca-

staddarśanādvismayajā munīnām||7||



lekharṣabhasyeva vapurdvitīyaṃ

dhāmeva lokasya carācarasya|

sa dyotayāmāsa vanaṃ hi kṛtsnaṃ

yadṛcchayā sūrya ivāvatīrṇaḥ||8||



tataḥ sa tairāśramibhiryathāva-

dabhyarcitaścopanimantritaśca|

pratyarcayāṃ dharmabhṛto babhūva

svareṇa sāmbho'mbudharopamena||9||



kīrṇaṃ tathā puṇyakṛtā janena|

svargābhikāmena vimokṣakāmaḥ|

tamāśramaṃ so'nucacāra dhira-

stapāṃsi citrāṇi nirīkṣamāṇaḥ||10||



tapovikārāṃśca nirīkṣya saumya-

stapovane tatra tapodhanānām|

tapasvinaṃ kaṃcidanuvrajantaṃ

tattvaṃ vijijñāsuridaṃ babhāṣe||11||



tatpūrvamadyāśramadarśanaṃ me

yāsmādimaṃ dharmavidhiṃ na jāne|

tasmābhdavānarhati bhāṣituṃ me

yo niścayo yatprati vaḥ pravṛttaḥ||12||



tato dvijātiḥ sa tapovihāraḥ

śākyarṣabhāyarṣabhavikramāya|

krameṇa tasmai kathayāṃcakāra

tapoviśeṣāṃstapasaḥ phalaṃ ca||13||



agrāmyamannaṃ salile prarūḍhaṃ

parṇīna toyaṃ phalamūlameva|

yathāgamaṃ vṛttiriyaṃ munīnāṃ

bhinnāstu te te tapasāṃ vikalpāḥ||14||



uñchena jīvanti khagā ivānye

tṛṇāni kecinmṛgavaccaranti|

kecidbhujaṅgaiḥ saha vartayanti

valmīkabhūtā vanamārutena||15||



āśmaprayatnārjitavṛttayo'nye

kecitsvadantāpahatānnabhakṣāḥ|

kṛtvā parārtha śrapaṇaṃ tathānye

kurvanti kāryaṃ yadi śeṣamasti||16||



kecijjalaklinnajaṭākalāpā

dviḥ pāvakaṃ juvhati mantrapūrvam|

mīnaiḥ samaṃ kecidapo vigāhya

vasanti kūrmollikhitaiḥ śarīraiḥ||17||



evaṃvidhaiḥ kālacitaistapobhiḥ

parairdivaṃ yāntyaparairnṛlokam|

duḥkhena mārgeṇa sukhaṃ hyupaiti

sukhaṃ hi dharmasya vadanti mūlam||18||



ityevamādi dvipadendravatsaḥ

śrutvā vacastasya tapodhanasya|

adṛṣṭatattvo'pi na saṃtutoṣa|

śanairidaṃ cātmagataṃ babhāṣe||19||



duḥkhātmakaṃ naikavidhaṃ tapaśca

svargapradhānaṃ tapasaḥ phalaṃ ca|

lokāśca sarve pariṇāmavantaḥ

svalpe śramaḥ khalvayamāśramāṇām||20||



priyāṃśca bandhūnviṣayāṃśca hitvā

ye svargahetorniyamaṃ caranti|

te viprayuktāḥ khalu gantukāmā

mahattaraṃ bandhanameva bhūyaḥ||21||



kāyaklamairyaśca tapo'bhidhānaiḥ

pravṛttimakāṅkṣati kāmahetoḥ|

saṃsāradoṣānaparīkṣamāṇo

duḥkhena so'nvicchati duḥkhameva||22||



trāsaśca nityaṃ maraṇātprajānāṃ

yatnena cecchanti punaḥprasūtim|

satyāṃ pravṛttau niyataśca mṛtyu-

statraiva magnā yata eva bhītāḥ||23||



ihārthameke praviśanti khedaṃ

svargārthamanye śramamāpnuvanti|

sukhārthamāśākṛpaṇo'kṛtārthaḥ

patatyanarthe khalu jīvalokaḥ||24||



na khalvayaṃ garhita eva yatno

yo hīnamṛtsṛjya viśeṣagāmi|

prājñaiḥ samānena pariśrameṇa

kāryaṃ tu tadyatra punarna kāryam||25||



śarīrapīḍā tu yadīha dharmaḥ

sukhaṃ śarīrasya bhavatyadharmaḥ|

dharmeṇa cāpnoti sukhaṃ paratra

tasmādadharma phalatīha dharmaḥ||26||



yataḥ śarīraṃ manaso vaśena

pravartate cāpi nivartate ca|

yukto damaścetasa eva tasmā-

ccittādṛte kāṣṭhasamaṃ śarīram||27||



āhāraśuddhyā yadi puṇyamiṣṭaṃ

tasmānmṛgānāmapi puṇyamasti|

ye cāpi bāhyāḥ puruṣāḥ phalebhyo

bhāgyāparādhena parāṅmukhārthāḥ||28||



duḥkhe'bhisaṃdhistvatha puṇyahetuḥ

sukhe'pi kāryo nanu so'bhisaṃdhiḥ|

atha pramāṇaṃ na sukhe'bhisaṃdhi-

rduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ||29||



tathaiva ye karmaviśuddhihetoḥ

spṛśantyapastīrthamiti pravṛttāḥ|

tatrāpi toṣo hṛdi kevalo'yaṃ

na pāvayiṣyanti hi pāpamāpaḥ||30||



spṛṣṭaṃ hi yadyadguṇavadbhirambha-

stattatpṛthivyāṃ yadi tīrthamiṣṭam|

tasmādguṇāneva paraimi tīrtha-

māpastu niḥsaṃśayamāpa eva||31||



iti sma tattadbahuyuktiyuktaṃ

jagāda cāstaṃ ca yayau vivasvān|

tato havirdhūmavivarṇavṛkṣaṃ

tapaḥpraśāntaṃ sa vanaṃ viveśa||32||



abhyuddhṛtaprajvalitāgnihotraṃ

kṛtābhiṣekarṣijanāvakirṇam|

jāpyasvanākūjitadevakoṣṭhaṃ

dharmasya karmāntamiva pravṛttam||33||



kāścinniśāstatra niśākarābhaḥ

parīkṣamāṇaśca tapāṃsyuvāsa|

sarva parikṣepya tapaśca matvā

tasmāttapaḥkṣetratalājjagāma||34||



anvavrajannāśramiṇastatastaṃ

tadrūpamāhātmyagatairmanobhiḥ|

deśādanāryairabhibhūyamānā-

nmaharṣayo dharmamivāpayāntam||35||



tato jaṭāvalkalacīrakhelāṃ-

stapodhanāṃścaiva sa tāndadarśa|

tapāṃsi caiṣāmanurudhyamāna-

stasthau śive śrīmati vṛkṣamūle||36||



athopasṛtyāśramavāsinastaṃ

manuṣyavarya parivārya tasthuḥ|

vṛddhaśca teṣāṃ bahumānapūrvaṃ

kalena sāmnā giramityuvāca||37||



tvayyāgate pūrṇa ivāśramo'bhū-

tsaṃpadyate śūnya eva prayāte|

tasmādimaṃ nārhasi tāta hātuṃ

jijīviṣordehamiveṣṭamāyuḥ||38||



brahmarṣirājarṣisurarṣijuṣṭaḥ

puṇyaḥ samīpe himavān hi śailaḥ|

tapāṃsi tānyeva tapodhanānāṃ

yatsaṃnikarṣādbahulībhavanti||39||



tīrthāni puṇyāyānyabhitastathaiva

sopānabhūtāni nabhastalasya

juṣṭāni dharmātmabhirātmavadbhi-

rdevarṣibhiścaiva maharṣibhiśca||40||



itaśca bhūyaḥ kṣamamuttaraiva

diksevituṃ dharmīvaśeṣahetoḥ|

na tu kṣamaṃ dakṣiṇato budhena

padaṃ bhavedekamapi prayātum||41||



tapovane'sminnatha niṣkriyo vā

saṃkīrṇadharmāpatito'śucirvā|

dṛṣṭastvayā yena na te vivatsā

tadbrūhi yāvadrucito'stu vāsaḥ||42||



ime hi vāñchanti tapaḥsahāyaṃ

taponidhānapratīmaṃ bhavantam|

vāsastvayā hīndrasamena sārdha

bṛhaspaterabhyudayāvahaḥ syāt||43||



ityevamukte sa tapasvimadhye

tapasvimukhyena manīṣimukhyaḥ|

bhavapraṇāśāya kṛtapratijñaḥ

svaṃ bhāvāmantargatamācacakṣe||44||



ṛjvātmanāṃ dharmabhṛtāṃ munīnā-

miṣṭātithitvātsvajanopamānām|

evaṃvidhairmā prati bhāvajātaiḥ

prītiḥ parā me janitaśca mānaḥ||45||



snigdhābhirābhirhṛdayaṃgamābhiḥ

samāsataḥ snāta ivāsmi vāgbhiḥ|

ratiśca me dharmanavagrahasya

vispanditā saṃprati bhūya eva||46||



evaṃ pravṛttān bhavataḥ śaraṇyā-

natīva saṃdarśitapakṣapātān|

yāsyāmi hitveti mamāpi duḥkhaṃ

yathaiva bandhūṃstyajatastathaiva||47||



svargāya yuṣmākamayaṃ tu dharmo

mamābhilāṣastvapunarbhavāya|

asminvane yena na me vivatsā

bhinnaḥ pravṛttyā hi nivṛttidharmaḥ||48||



tannāratirme na parāpacāro

vanādito yena parivrajāmi|

dharme sthitāḥ pūrvayugānurūpe

sarve bhavanto hi maharṣikalpāḥ||49||



tato vacaḥ sūnṛtamarthavacca

suślakṣṇamojasvi ca garvita ca|

śrutvā kumārasya tapasvinaste

viśeṣayuktaṃ bahumānamīyuḥ||50||



kaściddvijastatra tu bhasmaśāyī

prāṃśuḥ śikhī dāravacīravāsāḥ|

āpiṅgalākṣastanudīrghaghoṇaḥ

kuṇḍaikahasto giramityuvāca||51||



dhīmannudāraḥ khalu niścayaste

yastvaṃ yuvā janmani dṛṣṭadoṣaḥ|

svargāpavargau hi vicārya samya-

gyasyāpavarge matirasti so'sti||52||



yajñaistapobhirniyamaiśca taistaiḥ

svarga yiyāsanti hi rāgavantaḥ|

rāgeṇa sārdha ripuṇeva yuddhvā

mokṣaṃ parīpsanti tu sattvavantaḥ||53||



tadbuddhireṣā yadi niścitā te

tūrṇaṃ bhavān gacchatu vindhyakoṣṭham|

asau munistatra vasatyarāḍo

yo naiṣṭhike śreyasi labdhacakṣuḥ||54||



tasmādbhavāñcchroṣyati tattvamārga

satyāṃ rucau saṃpratipatsyate ca|

yathā tu paśyāmi matistathaiṣā

tasyāpi yāsyatyavadhūya buddhim||55||



spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ|

tāmrādharauṣṭhaṃ sitatīkṣaṇadaṃṣṭram|

idaṃ hi vaktuṃ tanuraktajivhaṃ

jñeyārṇavaṃ pāsyati kṛtsnameva||56||



gambhīratā yā bhavatastvagādhā

yā dīptatā yāni ca lakṣaṇāni|

ācāryakaṃ prāpsyasi tatpṛthivyāṃ

yannarṣibhiḥ pūrvayuge'pyavāptam||57||



paramamiti tato nṛpātmaja-

stamṛṣijanaṃ pratinandya niryayau|

vidhivadanuvidhāya te'pi taṃ

praviviśurāśramiṇastapovanam||58||



iti buddhacarite mahākāvye

tapovanapraveśo nāma saptamaḥ sargaḥ||7||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project