Digital Sanskrit Buddhist Canon

Abhiniṣkramaṇo nāma pañcamaḥ sargaḥ

Technical Details
CANTO V



sa tathā viṣayairvilobhyamānaḥ|

paramārhairapi śākyarājasūnuḥ|

na jagāma dhṛtiṃ na śarma lebhe

hṛdaye siṃha ivātidigdhaviddhaḥ||1||



atha mantisutaiḥ kṣamaiḥ kadāci-

tsakhibhiścitrakathaiḥ kṛtānuyātraḥ|

vanabhūmididṛkṣayā śamepsu-

rnaradevānumato bahiḥ pratasthe||2||



navarukmakhalīnakiṅkiṇīkaṃ

pracalaccāramaracāruhemabhāṇḍam|

abhiruhya sa kanthakaṃ sadaśvaṃ

prayayau ketumiva drumābjaketuḥ||3||



sa vikṛṣṭatarāṃ vanāntabhūmiṃ

vanalobhācca yayau mahīguṇācca|

salilormivikārasīramārgāṃ

vasudhāṃ caiva dadarśa kṛṣyamāṇām||4||



halabhinnavikīrṇaśaṣpadarbhā

hatasūkṣmakrimikīṭajantukīrṇām|

samavekṣya rasāṃ tathāvidhāṃ tāṃ

svajanasyeva vadhe bhṛśaṃ śuśoca||5||



kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ

pavanārkāśurajovibhinnavarṇān|

vahanaklamaviklavāṃśca dhuryān

paramāryaḥ paramāṃ kṛpāṃ cakāra||6||



avatīrya tatasturaṅgapṛṣṭhā-

cchanakairgā vyacaracchucā parītaḥ|

jagato jananavyayaṃ vicinvan

kṛpaṇaṃ khalvidamityuvāca cārtaḥ||7||



manasā ca viviktatāmabhīpsuḥ

suhṛdastānanuyāyino nivārya|

abhitaścalacāruparṇavatyā

vijane mūlamupeyivān sa jambvāḥ||8||



niṣasāda sa yatra śaucavatyāṃ

bhuvi vaidūryanikāśaśādvalāyām|

jagataḥ prabhavavyayau vicinva-

nmanasaśca sthitimārgamālalambe||9||



samavāptamanaḥsthitiśca sadyo

viṣayecchādibhirādhibhiśca muktaḥ|

savitarkavicāramāpa śāntaṃ

prathamaṃ dhyānamanāsravaprakāram||10||



adhigamya tato vivekajaṃ tu

paramaprītisukhaṃ manaḥsamādhim|

idameva tataḥ paraṃ pradadhyau

manasā lokagatiṃ niśāmya samyak||11||



kṛpaṇaṃ bata yajjanaḥ svayaṃ sa-

nnavaśo vyādhijarāvināśadharmā|

jarayārditamāturaṃ mṛtaṃ vā

paramajño vijugupsate madāndhaḥ||12||



iha cedahamīdṛśaḥ svayaṃ sa-

nvijugupseya paraṃ tathāsvabhāvam|

na bhavetsadṛśaṃ hi tatkṣamaṃ vā

paramaṃ dharmamimaṃ vijānato me||13||



iti tasya vipaśyato yathāva-

jjagato vyādhijarāvipattidoṣān|

balayauvanajīvitapravṛtto

vijagāmātmagato madaḥ kṣaṇena||14||



na jaharṣa na cāpi cānutepe

vicikitsāṃ na yayau na tandrinidre|

na ca kāmaguṇeṣu saṃrarañje

na vididveṣa paraṃ na cāvamene||15||



iti buddhiriyaṃ ca nīrajaskā

vavṛdhe tasya mahātmano viśuddhā|

puruṣairaparairadṛśyamānaḥ

puruṣaścopasasarpa bhikṣuveṣaḥ||16||



naradevasutastamabhyapṛccha-

dvada ko'sīti śaśaṃsa so'tha tasmai|

narapuṃgava janmamṛtyubhītaḥ

śramaṇaḥ pravrajito'smi mokṣahetoḥ||17||



jagati kṣayadharmake mumukṣa-

rmṛgaye'haṃ śivamakṣayaṃ padaṃ tat|

svajane'nyajane ca tulyabuddhi-

rviṣayebhyo vinivṛttarāgadoṣaḥ||18||



nivasan kvacideva vṛkṣamūle

vijane vāyatane girau vane vā|

vicarāmyaparigraho nirāśaḥ

paramārthāya yathopapannabhaikṣaḥ||19||



iti paśyata eva rājasūno-

ridamuktvā sa nabhaḥ samutpapāta|

sa hi tadvapuranyabuddhadarśī

smṛtaye tasya sameyivāndivaukāḥ||20||



gaganaṃ khagavadgate ca tasmi-

nṛvaraḥ saṃjahṛṣe visismiye ca|

upalabhya tataśca dharmasaṃjñā-

mabhiniryāṇavidhau matiṃ cakāra||21||



tata indrasamo jitendriyāśvaḥ

pravivikṣuḥ puramaśvamāruroha|

parivārajanaṃ tvavekṣamāṇa-

stata evābhimataṃ vanaṃ na bheje||22||



sa jarāmaraṇakṣayaṃ cikīrṣu-

rvanavāsāya matiṃ smṛtau nidhāya|

praviveśa punaḥ puraṃ na kāmā-

dvanabhūmeriva maṇḍalaṃ dvipendraḥ||23||



sukhitā bata nirvṛtā ca sā strī

patirīdṛkṣa ihāyatākṣa yasyāḥ|

iti taṃ samudīkṣya rājakanyā

praviśantaṃ pathi sāñjalirjagāda||24||



atha ghoṣamimaṃ mahābhraghoṣaḥ

pariśuśrāva śamaṃ paraṃ ca lebhe|

śrutavānsa hi nirvṛteti śabdaṃ

parinirvāṇavidhau matiṃ cakāra||25||



atha kāñcanaśailaśṛṅgavarṣmā

gajamegharṣabhabāhunisvanākṣaḥ|

kṣayamakṣayadharmajātarāgaḥ

śaśisiṃhānanavikramaḥ prapede||26||



mṛgarājagatistato'bhyagaccha-

nnṛpatiṃ mantrigaṇairupāsyamānam|

samitau marutāmiva jvalantaṃ

maghavantaṃ tridive sanatkumāraḥ||27||



praṇipatya ca sāñjalirbabhāṣe

diśa mahyaṃ naradeva sādhvanujñām|

parivivrajiṣāmi mokṣaheto-

rniyato hyasya janasya viprayogaḥ||28||



iti tasya vaco niśamya rājā

kariṇevābhihato drumaścacāla|

kamalapratime'ñjalau gṛhītvā

vacanaṃ cedamuvāca bāṣpakaṇṭhaḥ||29||



pratisaṃhara tāt buddhimetāṃ

na hi kālastava dharmasaṃśrayasya|

vayasi prathame matau calāyāṃ

bahudoṣāṃ hi vadanti dharmacaryām||30||



viṣayeṣu kutūhalendriyasya

vratakhedeṣvasamarthīniścayasya|

taruṇasya manaścalatyaraṇyā-

danabhijñaśca viśeṣato viveke||31||



mama tu priyadharma dharmakāla-

stvayi lakṣmīmavasṛjya lakṣmabhūte|

sthiravikrama vikrameṇa dharma-

stava hitvā tu guruṃ bhavedadharmaḥ||32||



tadimaṃ vyavasāyamutsṛja tvaṃ

bhava tāvannirato gṛhasthadharme|

puruṣasya vayaḥsukhāni bhuktvā

ramaṇīyo hi tapovanapraveśaḥ||33||



iti vākyamidaṃ niśamya rājñaḥ

kalaviṅkasvara uttaraṃ babhāṣe|

yadi me pratibhūtaścaturṣu rājan

bhavasi tvaṃ na tapovanaṃ śrayiṣye||34||



na bhavenmaraṇāya jīvitaṃ me

viharetsvāsthyamidaṃ ca me na rogaḥ|

na ca yauvanamākṣipejjarā me

na ca saṃpattimimāṃ haredvipattiḥ||35||



iti durlabhamarthamūcivāṃsaṃ

tanayaṃ vākyamuvāca śākyarājaḥ|

tyaja buddhimimāmatipravṛttā-

mavahāsyo'timanoratho'kramaśca||36||



atha merugururguruṃ babhāṣe

yadi nāsti krama eṣa nāsmi vāryaḥ|

śaraṇājjvalanena dahyamānā-

nna hi niścikramiṣuḥ kṣamaṃ grahītum||37||



jagataśca yadā dhruvo viyogo

nanu dharmāya varaṃ svayaviyogaḥ|

avaśaṃ nanu viprayojayenmā-

makṛtasvārthamatṛptameva mṛtyuḥ||38||



iti bhūmipatirniśamya tasya

vyavasāyaṃ tanayasya nirmumukṣoḥ|

abhidhāya na yāsyatīti bhūyo

vidadhe rakṣaṇamuttamāṃśca kāmān||39||



sacivaistu nidarśito yathāvad

bahumānātpraṇayācca śāstrapūrvam|

guruṇā ca nivārito'śrupātaiḥ

praviveśāvasathaṃ tataḥ sa śocan||40||



calakuṇḍalacumbitānanābhi-

rghananiśvāsavikampitastanībhiḥ|

vanitābhiradhīralocanābhi-

mṛrgaśāvābhirivābhyudīkṣyamāṇaḥ||41||



sa hi kāñcanaparvatāvadāto

hṛdayenmādakaro varāṅganānām|

śravaṇāṅgavilocanātmabhāvā-

nvacanasparśavapurguṇairjahāra||42||



vigate divase tato vimānaṃ

vapuṣā sūrya iva pradīpyamānaḥ|

timiraṃ vijighāṃsurātmabhāsā

ravirudyanniva merumāruroha||43||



kanakojjvaladīptadīpavṛkṣaṃ

varakālāgurudhūpapūrṇagarbham|

adhiruhya sa vajrabhakticitraṃ

pravaraṃ kāñcanamāsanaṃ siṣeve||44||



tata uttamamuttamāṅganāstaṃ

niśi tūryairupatasthurindrakalpam|

himavacchirasīva candragaure

draviṇendrātmajamapsarogaṇaughāḥ||45||



paramairapi divyatūryakalpaiḥ

sa tu tairnaiva ratiṃ yayau na harṣam|

paramārthasukhāya tasya sādho-

rabhiniścikramiṣā yato na reme||46||



atha tatra suraistapovariṣṭhai-

rakaniṣṭhairvyavasāyamasya buddhvā|

yugapatpramadājanasya nidrā

vihitāsīdvikṛtāśca gātraceṣṭāḥ||47||



abhavacchayitā hi tatra kāci-

dviniveśya pracale kare kapolam|

dayitāmapi rukmapattracitrāṃ

kupitevāṅkagatāṃ vihāya vīṇām||48||



vibabhau karalagnaveṇuranyā

stanavisrastasitāṃśukā śayānā|

ṛjuṣaṭpadapaṅktijuṣṭapadmā

jalaphenaprahasattaṭā nadīva||49||



navapuṣkaragarbhakomalābhyāṃ

tapanīyojjvalasaṃgatāṅgadābhyām|

svapiti sma tathāparā bhujābhyāṃ

parirabhya priyavanmṛdaṅgameva||50||



navahāṭakabhūṣaṇāstathānyā

vasanaṃ pītamanuttamaṃ vasānāḥ|

avaśā ghananidrayā nipetu-

rgajabhagnā iva karṇikāraśākhāḥ||51||



avalambya gavākṣapārśvamanyā

śayitā cāpavibhugnagātrayaṣṭiḥ|

virarāja vilambicāruhārā

racitā toraṇāśālabhañjikeva||52||



maṇikuṇḍaladaṣṭapattralekhaṃ

mukhapadmaṃ vinataṃ tathāparasyāḥ|

śatapattramivārdhavakranāḍaṃ

sthitakāraṇḍavaghaṭṭitaṃ cakāśe||53||



aparāḥ śayitā yathopaviṣṭāḥ

stanabhārairavanamyamānagātrāḥ|

upaguhya parasparaṃ vireju-

rbhujapāśaistapanīyaparihāryaiḥ||54||



mahatī parivādinī ca kāci-

dvanitāliṅgya sakhīmiva prasuptā|

vijughūrṇa calatsuvarṇasūtrā

vadanenākulakarṇikojjvalena||55||



paṇavaṃ yuvatirbhujāṃsadeśā-

davavisraṃsitacārūpāśamanyā|

savilāsaratāntatāntamūrvo-

rvivare kāntamivābhinīya śiśye||56||



aparā babhūvurnimīlitākṣyo

vipulākṣyo'pi śubhabhruvo'pi satyaḥ|

pratisaṃkucitāravindakośāḥ

savitaryastamite yathā nalinyaḥ||57||



śithilākulamūrdhajā tathānyā

jaghanasrastavibhūṣaṇāṃśukāntā|

aśayiṣṭa vikīrṇakaṇṭhasūtrā

gajabhagnā pratiyātanāṅganeva||58||



aparāstvavaśā hriyā viyuktā

dhṛtimatyo'pi vapurguṇairupetāḥ|

viniśaśvasurulbaṇaṃ śayānā

vikṛtāḥ kṣiptabhūjā jajṛmbhire ca||59||



vyapaviddhavibhūṣaṇasrajo'nyā

visṛtāgranthanavāsaso visaṃjñāḥ|

animīlitaśuklaniścalākṣyo

na virejuḥ śayitā gatāsukalpāḥ||60||



vivṛtāsyapuṭā vivṛddhagātrī

prapatadvaktrajalā prakāśaguhyā|

aparā madaghūrṇiteva śiśye

na babhāse vikṛtaṃ vapuḥ pupoṣa||61||



iti sattvakulānvayānurūpaṃ

vividhaṃ sa pramadājanaḥ śayānaḥ|

sarasaḥ sadṛśaṃ babhāra rūpaṃ

pavanāvarjitarugnapuṣkarasya||62||



samavekṣya tathā tathā śayānā

vikṛtāstā yuvatīradhīraceṣṭāḥ|

guṇavadvapuṣo'pi valgubhāṣā

nṛpasūnuḥ sa vigarhayāṃbabhūva||63||



aśucirvikṛtaśca jīvaloke

vanitānāmayamīdṛśaḥ svabhāvaḥ|

vasanābharaṇaistu vañcyamānaḥ

puruṣaḥ strīviṣayeṣu rāgameti||64||



vimṛśedyadi yoṣitāṃ manuṣyaḥ

prakṛtiṃ svapnavikāramīdṛśaṃ ca|

dhruvamatra na vardhayetpramādaṃ

guṇasaṃkalpahatastu rāgameti||65||



iti tasya tadantaraṃ viditvā

niśi niścikramiṣā samudbabhūva|

avagamya manastato'sya devai-

rbhavanadvāramapāvṛtaṃ babhūva||66||



atha so'vatatāra harmyapṛṣṭhā-

dyuvatīstāḥ śayitā vigarhamāṇaḥ|

avatīrya tataśca nirviśaṅko

gṛhakakṣyāṃ prathamāṃ vinirjagāma||67||



turagāvacaraṃ sa bodhayitvā

javinaṃ chandakamitthamityuvāca|

hayamānaya kanthakaṃ tvarāvā-

namṛtaṃ prāptumito'dya me yiyāsā||68||



hṛdi yā mama tuṣṭiradya jātā

vyavasāyaśca yathā matau niviṣṭaḥ|

vijane'pi ca nāthavānivāsmi

dhruvamartho'bhimukhaḥ sameta iṣṭaḥ||69||



hriyameva ca saṃnatiṃ ca hitvā

śayitā matpramukhe yathā yuvatyaḥ|

vivṛte ca yathā svayaṃ kapāṭe

niyataṃ yātumato mamādya kālaḥ||70||



pratigṛhya tataḥ sa bharturājñāṃ

viditārtho'pi narendraśāsanasya|

manasīva pareṇa codyamāna-

sturagasyānayane matiṃ cakāra||71||



atha hemakhalīnapūrṇavaktraṃ

laghuśayyāstaraṇonapūrṇavaktraṃ

laghuśayyāstaraṇopagūḍhapṛṣṭham|

balasattvajavānvayopapannaṃ

sa varāśvaṃ tamupānināya bhartre||72||



pratatrikapucchamūlapārṣṇi

nibhṛtahṛsvatanūjapucchakarṇam|

vinatonnatapṛṣṭhakukṣipārśva

vipulaprothalalāṭakaṭyuraskam||73||



upaguhya sa taṃ viśālavakṣāḥ

kamalābhena ca sāntvayan kareṇa|

madhurākṣarayā girā śaśāsa

dhvajinīmadhyamiva praveṣṭukāmaḥ||74||



bahuśaḥ kila śatravo nirastāḥ

samare tvāmadhiruhya pārthivena|

ahamapyamṛtaṃ padaṃ yathāva-

tturagaśreṣṭha labheya tatkuruṣva||75||



sulabhāḥ khalu saṃyuge sahāyā

viṣayāvāptasukhe dhanārjane vā|

puruṣasya tu durlabhāḥ sahāyāḥ

patitasyāpadi dharmasaṃśraye vā||76||



iha caiva bhavanti ye sahāyaḥ

kaluṣe karmaṇi dharmasaṃśraye vā|

avagacchait me yathāntarātmā

niyataṃ te'pi janāstadaṃśabhājaḥ||77||



tadidaṃ parigamya dharmayuktaṃ

mama niryāṇamito jagaddhitāya|

turagottama vegavikramābhyāṃ

prayatasvātmahite jagaddhite ca||78||



iti suhṛdamivānuśiṣya kṛtye

turagavaraṃ nṛvaro vanaṃ yiyāsuḥ|

sitamasitagatidyutirvapuṣmān

raviriva śāradamabhramāruroha||79||



atha sa pariharanniśīthacaṇḍaṃ

parijanabodhakaraṃ dhvanīṃ sadaśvaḥ|

vigatahanuravaḥ praśāntaheṣa-

ścakitavimuktapadakramo jagāma||80||



kanakavalayabhūṣitaprakoṣṭhaiḥ

kamalanibhaiḥ kamalāniva pravidhya|

avanatatanavastato'sya yakṣā-

ścakitagatairdīdhare khurān karāgraiḥ||81||



guruparighakapāṭasaṃvṛtā yā

na sukhamapi dviradairapāvriyante|

vrajati nṛpasute gatasvanāstāḥ

svayamabhavanvivṛtāḥ puraḥ pratolyaḥ||82||



pitaramabhimukhaṃ sutaṃ ca bālaṃ

janamanuraktamanuttamāṃ ca lakṣmīm|

kṛtamatirapahāya nirvyapekṣaḥ

pitṛnagarātsa tato vinirjagāma||83||



atha sa vimalapaṅkajāyatākṣaḥ

puramavalokya nanāda siṃhanādam|

jananamaraṇayoradṛṣṭapāro

na puramahaṃ kapilāvhayaṃ praveṣṭā||84||



iti vacanamidaṃ niśamya tasya

draviṇapateḥ pariṣadgaṇā nananduḥ|

pramuditamanasaśca devasaṅghā

vyavasitapāraṇamāśaśaṃsire'smai||85||



hutavahavapuṣoḥ divaukaso'nye

vyavasitamasya suduṣkaraṃ viditvā|

akṛṣata tuhine pathi prakāśaṃ

ghanavivaraprasṛtā ivendupādāḥ||86||



harituragaturaṅgavatturaṅgaḥ

sa tu vicaranmanasīva codyamānaḥ|

aruṇaparuṣatāramantarikṣaṃ

sa ca subahūni jagāma yojanāni||87||



iti buddhacarite mahākāvye'bhiniṣkramaṇo

nāma pañcamaḥ sargaḥ||5||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project