Digital Sanskrit Buddhist Canon

Strīvighātano nāma caturthaḥ sargaḥ

Technical Details
CANTO IV



tatastasmātpurodyānā-

tkautūhalacalekṣaṇāḥ|

pratyujjagmurnṛpasutaṃ

prāptaṃ varamiva striyaḥ||1||



abhigamya ca tāstasmai

vismayotphullalocanāḥ|

cakrire samudācāraṃ

padmakośanibhaiḥ karaiḥ||2||



tasthuśca parivāryainaṃ

manmathākṣiptacetasaḥ|

niścalaiḥ prītivikacaiḥ

pibantya iva locanaiḥ||3||



taṃ hi tā menire nāryaḥ

kāmo vigrahavāniti|

śobhitaṃ lakṣaṇairdīptaiḥ

sahajairbhūṣāṇairiva||4||



saumyatvāccaiva dhairyācca

kāścidenaṃ prajajñire|

avatīrṇo mahī sākṣād

guḍhāṃśuścandramā iti||5||



tasya tā vapuṣākṣiptā

nigṛhītaṃ jajṛmbhire|

anyonyaṃ dṛṣṭibhirhatvā

śanaiśca viniśaśvasuḥ||6||



evaṃ tā dṛṣṭimātreṇa

nāryo dadṛśureva tam|

na vyājahurna jahasuḥ

prabhāveṇāsya yantritāḥ||7||



tāstathā nu nirārambhā

dṛṣṭvā praṇayaviklavāḥ|

purohitasuto dhīmā-

nudāyī vākyamabravīt||8||



sarvāḥ sarvakalājñāḥ stha

bhāvagrahaṇapaṇḍitāḥ|

rupacāturyasaṃpannāḥ

svaguṇairmukhyatāṃ gatāḥ||9||



śobhayeta guṇairebhi-

rapi tānuttarān kurūn|

kuberasyāpi cākrīḍaṃ

prāgeva vasudhāmimām||10||



śaktāścaliyituṃ yūyaṃ

vitarāgānuṣīnapi|

apsarobhiśca kalitān

grahītuṃ vibudhānapi||11||



bhāvajñānena hāvena

rūpacāturyasaṃpadā|

strīṇāmeva ca śaktāḥ stha

saṃrāge kiṃ punarnṛṇām||12||



tāsāmevaṃvidhānāṃ vo

viyuktānāṃ svagocare|

iyamevaṃvidhā ceṣṭā

na tuṣṭo'smyārjavena vaḥ||13||



idaṃ navavadhūnāṃ vo

hrīnīkuñcitacakṣuṣām|

sadṛśaṃ ceṣṭitaṃ hi syā-

dapi vā gopāyoṣitām||14||



yadapi syādayaṃ dhīraḥ

śriprabhāvānmahāniti|

strīṇāmapi mahatteja

itaḥ kāryo'tra niścayaḥ||15||



purā hi kāśisundaryā

veśavadhvā mahānṛṣiḥ|

tāḍito'bhūtpadā vyāso

durdharṣo devatairapi ||16||



manthālagautamo bhikṣu-

rjaṅghayā vāramukhyayā|

piprīṣuśca tadarthārthaṃ

vyasūnniraharatpurā||17||



gautamaṃ dīrghatapasaṃ

maharṣi dīrghajīvinam|

yoṣitsaṃtoṣayāmāsa

varṇasthānāvarā satī||18||



ṛṣyaśṛṅgaṃ munisutaṃ

tathaiva strīṣvapaṇḍitam|

upāyairvividhaiḥ śāntā

jagrāha ca jahāra ca||19||



viśvāmitro maharṣiśca

vigāḍho'pi mahattapaḥ|

daśa varṣāṇyaharmene

ghṛtācyāpsarasā hṛtaḥ||20||



evamādīnṛṣīstāṃstā-

nanayanvikriyāṃ striyaḥ|

lalitaṃ pūrvavayasaṃ

kiṃ punarnṛpateḥ sutam||21||



tadevaṃ sati viśrabdhaṃ

prayatadhvaṃ tathā yathā|

iyaṃ nṛpasya vaṃśaśrī-

rito na syātparāṅmukhī||22||



yā hi kāścidyuvatayo

haranti sadṛśaṃ janam|

nikṛṣṭotkṛṣṭayorbhāvaṃ

yā gṛhṇanti tu tāḥ striyaḥ||23||



ityudāyivacaḥ śrutvā

tā viddhā iva yoṣitaḥ|

samāruruhurātmānaṃ

kumāragrahaṇaṃ prati||24||



tā bhrūmiḥ prekṣitairhāvai-

rhasitailīḍitairgataiḥ|

cakrurākṣepikāśceṣṭā

bhītabhītā ivāṅganāḥ||25||



rājñastu viniyogena

kumārasya ca mārdavāt|

jahuḥ kṣipramaviśrambhaṃ

madena madanena ca||26||



atha nārījanavṛtaḥ

kumāro vyacaradvanam|

vāsitāyūthasahitaḥ

karīva himavadvanam||27||



sa tasmin kānane ramye

jajvāla strīpuraḥsaraḥ|

ākrīḍa iva vibhrāje

vivasvānapsarovṛtaḥ||28||



madenāvarjitā nāma

taṃ kāścittatra yiṣitaḥ|

kaṭhinaiḥ paspṛśuḥ pīnaiḥ

saṃhatairvalgubhiḥ stanaiḥ||29||



srastāṃsakomalālamba-

mṛdubāhulatābalā|

anṛtaṃ skhalitaṃ kāci-

tkṛtvainaṃ sasvaje balāt||30||



kācittāmrādharoṣṭhena

mukhenāsavagandhinā|

viniśaśvāsa karṇe'sya

rahasyaṃ śrūyatāmiti||31||



kācidājñāpayantīva

provācārdrānulepanā|

iha bhaktiṃ kuruṣveti

hastasaṃśleṣalipsayā||32||



muhurmuhurmadavyāja-

srastanīlāṃśukāparā|

ālakṣyaraśanā reje

sphuradvidyudiva kṣapā||33||



kāścitkanakakāñcībhi-

rmukharābhiritastataḥ|

babhramurdarśayantyo'sya

śroṇīstanvaṃśukāvṛtāḥ||34||



cūtaśākhāṃ kusumitāṃ

pragṛhyānyā lalambire|

suvarṇakalaśaprakhyā-

ndarśayantyaḥ payodharān||35||



kācitpadmavanādetya

sapadmā padmalocanā|

padmavaktrasya pārśve'sya

padmaśrīriva tasthuṣī||36||



madhuraṃ gītamanvarthaṃ

kācitsābhinayaṃ jagau|

taṃ svasthaṃ codayantīva

vañcito'sītyavekṣitaiḥ||37||



śubhena vadanenānyā

bhrūkārmukavikarṣiṇā|

prāvṛtyānucakārāsya

ceṣṭitaṃ dhīralīlayā||38||



pīnavalgustanī kāci-

ddhāsāghūrṇitakuṇḍalā|

uccairavajahāsainaṃ

samāpnotu bhavāniti||39||



apayāntaṃ tathaivānyā

babandhurmālyadāmabhiḥ|

kāścitsākṣepamadhurai-

rjagṛharvacanāṅkuśaiḥ||40||



pratiyogārthinī kācid

gṛhītvā cūtavallarīm|

idaṃ puṣpaṃ tu kasyeti|

papraccha madaviklavā||41||



kācitpuruṣavatkṛtvā

gatiṃ saṃsthānameva ca|

uvācainaṃ jitaḥ strībhī-

rjaya bho pṛthivīmimām||42||



atha lolekṣaṇā kāci-

jjighrantī nīlamutpalam|

kiṃcinmadakalairvākyai

rnṛpātmajamabhāṣata||43||



paśya bhartīścitaṃ cūtaṃ

kusumairmadhugandhibhiḥ|

hemapañjararuddho vā

kokilo yatra kūjati||44||



aśoko dṛśyatāmeṣa

kāmiśokavivardhanaḥ|

ruvanti bhramarā yatra

dahyamānā ivāgninā||45||



cūtayaṣṭyā samāśliṣṭo

dṛśyatāṃ tilakadrumaḥ|

śuklavāsā iva naraḥ

striyā pītāṅgarāgayā||46||



phullaṃ kurubakaṃ paśya

nirbhuktālaktakaprabham|

yo nakhaprabhayā strīṇāṃ

nirbhīrtsata ivānataḥ||47||



bālāśokaśca nicito

dṛśyatāmeṣa pallavaiḥ|

yo'smākaṃ hastaśobhābhi-

rlajjamāna iva sthitaḥ||48||



dīrghikā prāvṛtāṃ paśya

tīrajaiḥ sinduvārakaiḥ|

pāṇḍurāṃśukasaṃvītāṃ

śayānāṃ pramadāmiva||49||



dṛśyatāṃ strīṣu māhātmyaṃ

cakravāko hyasau jale|

pṛṣṭhataḥ preṣyavadbhāryā-

manuvartyanugacchati||50||



mattasya parapuṣṭasya

ruvataḥ śrūyatāṃ dhvaniḥ|

aparaḥ kokilo'nvakṣaṃ

pratiśrutkeva kūjati||51||



api nāma vihaṅgānāṃ

vasantenāhṛto madaḥ|

na tu cintayato'cintyaṃ

janasya prājñamāninaḥ||52||



ityevaṃ tā yuvatayo

manmathoddāmacetasaḥ|

kumāraṃ vividhaistaistai-

rupacakramire nayaiḥ||53||



evamākṣipyamāṇo'pi|

satu dhairyāvṛtendriyaḥ|

martavyamiti sodvego

na jaharṣa na vivyathe||54||



tāsāṃ tattve'navasthānaṃ

dṛṣṭvā sa puruṣottamaḥ|

samaṃ vignena dhīreṇa

cintayāmāsa cetasā||55||



kiṃ tvimā nāvagacchanti

capalaṃ yauvanaṃ striyaḥ|

yato rūpeṇa saṃmattaṃ

jarā yannāśayiṣyati||56||



nūnametā na paśyanti

kasyacidrogasaṃplavam|

tathā hṛṣṭā bhayaṃ tyaktvā

jagati vyadhidharmiṇi||57||



anabhijñāśca suvyaktaṃ

mṛtyoḥ sarvāpahāriṇaḥ|

tataḥ svasthā nirudvignāḥ

krīḍanti ca hasanti ca||58||



jarāṃ vyādhiṃ ca mṛtyuṃ ca

ko hi jānansacetanaḥ|

svasthastiṣṭhenniṣīdedvā

śayedvā kiṃ punarhaset||59||



yastu dṛṣṭvā paraṃ jīrṇa

vyādhitaṃ mṛtameva ca|

svastho bhavati nodvigno

yathācetāstathaiva saḥ||60||



viyujyamāne hi tarau

puṣpairapi phalairapi|

patati cchidyamāne vā

taruranyo na śocate||61||



iti dhyānaparaṃ dṛṣṭvā

viṣayebhyo gataspṛham|

udāyī nītiśāstrajña-

stamuvāca suhṛttayā||62||



ahaṃ nṛpatinā dattaḥ

sakhā tubhyaṃ kṣamaḥ kila|

yāsmāttvayi vivakṣā me

tayā praṇayavattayā||63||



ahitātpratiṣedhaśca

hite cānupravartanam|

vyasane cāparityāga-

strividhaṃ mitralakṣaṇam||64||



so'haṃ maitrīṃ pratijñāya

puruṣārthātparāṅmukhaḥ|

yadi tvā samupekṣeya

na bhavenmitratā mayi||65||



tadbravīmi suhṛdbhūtvā

taruṇasya vapuṣmataḥ|

idaṃ na pratirūpaṃ te

strīṣvadākṣiṇyamīdṛśam||66||



anṛtenāpi nārīṇāṃ

yuktaṃ samanuvartanam|

tadvrīḍāparihārārtha-

mātmaratyarthameva ca||67||



saṃnatiścānuvṛttiśca

strīṇāṃ hṛdayabandhanam|

snehasya hi guṇā yoni-

rmānakāmāśca yoṣitaḥ||68||



tadarhasi viśālākṣa

hṛdaye'pi parāṅmukhe|

rūpasyāsyānurūpeṇa

dākṣiṇyenānuvartitum||69||



dākṣiṇyamauṣadhaṃ strīṇāṃ

dākṣiṇyaṃ bhūṣaṇaṃ param|

dākṣiṇyarahitaṃ rūpaṃ

niṣpuṣpamiva kānanam||70||



kiṃ vā dākṣiṇyamātreṇa

bhāvenāstu parigrahaḥ|

viṣayāndurlabhāllabdhvā

na hyavajñātumarhasi||71||



kāmaṃ paramiti jñātvā

devo'pi hi puraṃdaraḥ|

gautamasya muneḥ patnī-

mahalyāṃ cakame purā||72||



agastyaḥ prārthayāmāsa

somabhāryā ca rohiṇīm|

tasmāttatsadṛśī lebhe

lopāmudrāmiti śrutiḥ||73||



utathyasya ca bhāryāyāṃ

mamātāyaṃ mahātapaḥ|

mārutyāṃ janayāmāsa

bharadvājaṃ bṛhaspatiḥ||74||



bṛhaspatermahiṣyāṃ ca

juvhatyāṃ juvhatāṃ varaḥ|

budhaṃ vibudhakarmāṇaṃ

janayāmāsa candramāḥ||75||



kālīṃ caiva purā kanyāṃ

jalaprabhavasaṃbhavām|

jagāma yamunātīre

jātarāgaḥ parāśaraḥ||76||



mātaṅgayāmakṣamālāyāṃ

garhitāyāṃ riraṃsayā|

kapiñjalādaṃ tanayaṃ

vasiṣṭho'janayanmuniḥ||77||



yayātiścaiva rājarṣi-

rvayasyapi vinirgate|

viśvācyāpsarasā sārdhaṃ

reme caitrarathe vane||78||



strīsaṃsarga vināśāntaṃ

pāṇḍurjñātvāpi kauravaḥ|

mādrīrūpaguṇākṣiptaḥ

siṣeve kāmajaṃ sukham||79||



karālajanakaścaiva

hṛtvā brāhmaṇakanyakām|

avāpa bhraṃśamapyevaṃ

na tu seje na manmatham||80||



evamādyā mahātmāno

viṣayān garhitānapi|

ratihetorbubhujire

prāgeva guṇasaṃhitān||81||



tvaṃ punarnyāyataḥ prāptān

balavān rūpavānyuvā|

viṣayānavajānāsi

yatra saktamidaṃ jagat||82||



iti śrutvā vacastasya

ślakṣṇamāgamasaṃhitam|

meghastanitanirghoṣaḥ

kumāraḥ pratyabhāṣata||83||



upapannamidaṃ vākyaṃ

sauhārdavyañjakaṃ tvayi|

atra ca tvānuneṣyāmi

yatra mā duṣṭhu manyase||84||



nāvajānāmi viṣayān

jāne lokaṃ tadātmakam|

anityaṃ tu jagamatvā

nātra me ramate manaḥ||85||



jarā vyādhiśca mṛtyuśca

yadi na syādidaṃ trayam|

mamāpi hi manojñeṣu

viṣayeṣu ratirbhavet||86||



nityaṃ yadapi hi strīṇā-

metadeva vapurbhavet|

doṣavatsvapi kāmeṣu

kāmaṃ rajyeta me manaḥ||87||



yadā tu jarayāpītaṃ

rūpamāsāṃ bhaviṣyati|

ātmano'pyanabhipretaṃ

mohāttatra ratirbhavet||88||



mṛtyuvyādhijarādharmā

mṛtyuvyādhijarātmabhiḥ|

ramamāṇo hyasaṃvignaḥ

samāno mṛgapakṣibhiḥ||89||



yadapyāttha mahātmāna-

ste'pi kāmātmakā iti|

saṃvego'traiva kartavyo

yadā teṣāmapi kṣayaḥ||90||



māhātmyaṃ na ca tanmanye

yatra sāmānyataḥ kṣayaḥ|

viṣayeṣu prasaktirvā

yuktirvā nātmavattayā||91||



yadapyātthānṛtenāpi

strījane vartyatāmiti|

anṛtaṃ nāvagacchāmi|

dākṣiṇyenāpi kiṃcana||92||



na cānuvartanaṃ tanme

rucitaṃ yatra nārjavam|

sarvabhāvena saṃparko

yadi nāsti dhigastu tat||93||



adhṛteḥ śraddadhānasya

saktasyādoṣadarśinaḥ|

kiṃ hi vañcayitavyaṃ syā-

jjātarāgasya cetasaḥ||94||



vañcayanti ca yadyevaṃ

jātarāgāḥ parasparam|

nanu naiva kṣamaṃ draṣṭuṃ

narāḥ strīṇāṃ nṛṇāṃ striyaḥ||95||



tadevaṃ sati duḥkhārta

jarāmaraṇabhāginam|

na māṃ kāmeṣvanāryeṣu

pratārayitumarhasi||96||



aho'tidhīraṃ balavacca te mana-

ścaleṣu kāmeṣu ca sāradarśinaḥ|

bhaye'titīvre viṣayeṣu sajjase

nirīkṣamāṇo maraṇādhvani prajāḥ||97||



ahaṃ punarbhīruratīvaviklavo

jarāvipadvyādhibhayaṃ vicintayan|

labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ

niśāmayandīptamivāgninā jagat||98||



asaṃśayaṃ mṛtyuriti prajānato

narasya rāgo hṛdi yasya jāyate|

ayomayīṃ tasya paraimi cetanāṃ

mahābhaye rajyati yo na roditi||99||



atho kumāraśca viniścayātmikāṃ

cakāra kāmāśrayaghātinīṃ kathām|

janasya cakṣurgamanīyamaṇḍalo

mahīdharaṃ cāstamiyāya bhāskaraḥ||100||



tato vṛthādhāritabhūṣaṇasrajaḥ

kalāguṇaiśca praṇayaiśca niṣphalaiḥ|

sva eva bhāve vinigṛhya manmathaṃ

puraṃ yayurbhagnamanorathāḥ striyaḥ||101||



tataḥ purodyānagatāṃ janaśriyaṃ

nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ|

anityatāṃ sarvagatāṃ vicintaya-

nviveśa dhiṣṇayaṃ kṣitipālakātmajaḥ||102||



tataḥ śrutvā rājā

viṣayavimukhaṃ tasya tu mano

na śiśye tāṃ rātriṃ

hṛdayagataśalyo gaja iva|

atha śrānto mantre

bahuvividhamārge sasacivo

na so'nyatkāmebhyo

niyamanamapaśyatsutamateḥ||103||



iti buddhacarite mahākāvye strīvighātano

nāma caturthaḥ sargaḥ||4||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project