Digital Sanskrit Buddhist Canon

Antaḥpuravihāro nāma dvitīyaḥ sargaḥ

Technical Details
CANTO II



ā janmano janmajarāntakasya

tasyātmajasyātmajitaḥ sa rājā|

ahanyahanyarthagajāśvamitrai-

rvṛddhiṃ yayau sindhurivāmbuvegaiḥ||1||



dhanasya ratnasya ca tasya tasya

kṛtākṛtasyaiva ca kāñcanasya|

tadā hi naikānsa nidhīnavāpa

manorathasyāpyatibhārabhūtān||2||



ye padmakalpairapi ca dvipendrai-

rna maṇḍalaṃ śakyamihābhinetum|

madotkaṭā haimavatā gajāste

vināpi yatnādupatasthurenam||3||



nānāṅkacinhairnavahemabhāṇḍai-

rvibhūṣitairlambasaṭaistathānyaiḥ|

saṃcukṣubhe cāsya puraṃ turaṅgai-

rbalena maitryā ca dhanena cāptaiḥ||4||



puṣṭāśca tuṣṭāśca tathāsya rājye

sādhvyo'rajaskā guṇavatpayaskāḥ|

udagravatsaiḥ sahitā babhūvu-

rbavhyo bahukṣīraduhaśca gāvaḥ||5||



madhyasthatāṃ tasya ripurjagāma

madhyasthabhāvaḥ prayayau suhṛttvam|

viśeṣato dārḍhyamiyāya mitraṃ

dvāvasya pakṣāvaparastu nāsa||6||



tathāsya mandānilameghaśabdaḥ

saudāminīkuṇḍalamaṇḍitābhraḥ|

vināśmavarṣāśanipātadoṣaiḥ

kāle ca deśe pravavarṣa devaḥ||7||



ruroha sasyaṃ phalavadyathartu

tadākṛtenāpi kṛṣiśrameṇa|

tā eva cāsyauṣadhayo rasena

sāreṇa caivābhyadhikā babhūvuḥ||8||



śarīrasaṃdehakare'pi kāle

saṃgrāmasaṃmarda iva pravṛte|

svasthāḥ sukhaṃ caiva nirāmayaṃ ca

prajajñire kālavaśena nāryaḥ||9||



pṛthagvratibhyo vibhave'pi garhye

na prārthayanti sma narāḥ parebhyaḥ|

abhyarthitaḥ sūkṣmadhano'pi cārya-

stadā na kaścidvimukho babhūva||10||



nāgauravo bandhuṣu nāpyadātā

naivāvrato nānṛtiko na hiṃsraḥ|

āsīttadā kaścana tasya rājye

rājño yayāteriva nāhuṣasya||11||



udyānadevāyatanāśramāṇāṃ

kūpaprapāpuṣkariṇīvanānām|

cakruḥ kriyāstatra ca dharmakāmāḥ

pratyakṣataḥ svargīmavopalabhya||12||



muktaśca durbhikṣabhayāmayebhyo

hṛṣṭo janaḥ svarga ivābhireme|

patnīṃ patirvā mahiṣī patiṃ vā

parasparaṃ na vyabhiceratuśca||13||



kaścitsiṣeve rataye na kāmaṃ

kāmārthamarthaṃ na jugopa kaścit|

kaściddhanārthaṃ na cacāra dharma

dharmāya kaścinna cakāra hiṃsām||14||



steyādibhiścāpyaribhiśca naṣṭaṃ

svasthaṃ svacakraṃ paracakramuktam|

kṣemaṃ subhikṣaṃ ca babhūva tasya

purānaraṇyasya yathaiva rāṣṭre||15||



tadā hi tajjanmani tasya rājño

manorivādityasutasya rājye|

cacāra harṣaḥ praṇanāśa pāpmā

jajvāla dharmaḥ kaluṣaḥ śaśāma||16||



evaṃvidhā rājakulasya saṃpa-

tsarvārthasiddhiśca yato babhūva|

tato nṛpastasya sutasya nāma

sarvārthasiddhi'yamiti pracakre||17||



devī tu māyā vibudharṣikalpaṃ

dṛṣṭvā viśālaṃ tanayaprabhāvam|

jātaṃ praharṣa na śaśāka soḍhuṃ

tato nivāsāya divaṃ jagāma||18||



tataḥ kumāraṃ suragarbhakalpaṃ

snehena bhāvena ca nirviśeṣam|

mātṛṣvasā mātṛsamaprabhāvā

saṃvardhayāmātmajavadbabhūva||19||



tataḥ sa bālārka ivodayasthaḥ

samīrito vanhirivānilena|

krameṇa samyagvavṛdhe kumāra-

stārādhipaḥ pakṣa ivātamaske||20||



tato mahārhāṇi ca candanāni

ratnāvalīścauṣadhibhiḥ sagarbhāḥ|

mṛgaprayuktān rathakāṃśca haimā-

nācakrire'smai suhṛdālayebhyaḥ||21||



vayo'nurūpāṇi ca bhūṣaṇāni

hiraṇmayān hastimṛgāśvakāṃśca|

rathāṃśca goputrakasaṃprayuktān

putrīśca cāmīkararūpyacitrāḥ||22||



evaṃ sa taistairviṣayopacārai-

rvayo'nurūpairupacaryamāṇaḥ|

bālo'pyabālapratimo babhūva

dhṛtyā ca śaucena dhiyā śriyā ca||23||



vayaśca kaumāramatītya samyak

saṃprāpya kāle pratipattikarma|

alpairahobhirbahuvarṣagāmyā

jagrāha vidyāḥ svakulānurūpāḥ||24||



naiḥśreyasaṃ tasya tu bhavyamarthaṃ

śrutvā purastādasitānmaharṣeḥ|

kāmeṣu saṅgaṃ janayāṃbabhūva

vanāni yāyāditi śākyarājaḥ||25||



kulāttato'smai sthiraśīlayuktā-

tsādhvīṃ vapurhrīvinayopapannām|

yaśodharāṃ nāma yaśoviśālāṃ

vāmābhidhānāṃ śriyamājuhāva||26||



vidyotamāno vapuṣā pareṇa

sanatkumārapratimaḥ kumāraḥ|

sārdha tayā śākyanarendravadhvā

śacyā sahasrākṣa ivābhireme||27||



kiṃcinmanaḥkṣobhakaraṃ pratīpaṃ

kathaṃ na paśyediti so'nucintya|

vāsaṃ nṛpo vyādiśati sma tasmai

harmyodareṣveva na bhūpracāram||28||



tataḥ śarattoyadapāṇḍareṣu

bhūmau vimāneṣviva rañjiteṣu|

harmyeṣu sarvartusukhāśrayeṣu

strīṇāmudārairvijahāra tūryaiḥ||29||



kalairhi cāmīkarabaddhakakṣai-

rnārīkarāgrābhihatairmṛdaṅgaiḥ|

varāpsaronṛtyasamaiśca nṛtyaiḥ

kailāsavattadbhavanaṃ rarāja||30||



vāgbhiḥ kalābhirlīlataiśca hāvai-

rmadaiḥ sakhelairmadhuraiśca hāsaiḥ|

taṃ tatra nāryo ramayāṃbabhūvu-

rbhūvañcitairardhīnarīkṣitaiśca||31||



tataḥ sa kāmāśrayapaṇḍitābhiḥ

strībhirgṛhīto ratikarkaśābhiḥ|

vimānapṛṣṭhānna mahīṃ jagāma

vimānapṛṣṭhādiva puṇyakarmā||32||



nṛpastu tasyaiva vivṛddhiheto-

stadbhāvinārthena ca codyamānaḥ|

śame'bhireme virarāma pāpā-

dbheje damaṃ saṃvibabhāja sādhūn||33||



nādhīravatkāmasukhe sasañje

na saṃrarañje viṣamaṃ jananyām|

dhṛtyendriyāśvāṃścapalānvijigye

bandhūṃśca paurāṃśca guṇairjigāya||34||



nādhyaiṣṭa duḥkhāya parasya vidyāṃ

jñānaṃ śivaṃ yattu tadadhyagīṣṭa|

svābhyaḥ prajābhyo hi yathā tathaiva

sarvaprajābhyaḥ śivamāśaśaṃse||35||



bhaṃ bhāsuraṃ cāṅgirasādhidevaṃ

yathāvadānarca tadāyuṣe saḥ|

juhāva havyānyakṛśe kṛśānau

dadau dvijebhyaḥ kṛśanaṃ ca gāśca||36||



sasnau śarīraṃ pavituṃ manaśca

tīrthāmbubhiścaiva guṇāmbubhiśca|

vedopadiṣṭaṃ samamātmajaṃ ca

somaṃ papau śāntisukhaṃ ca hārdam||37||



sāntvaṃ babhāṣe na ca nārthavadya-

jjajalpa tattvaṃ na ca vipriyaṃ yat|

sāntvaṃ hyatattvaṃ paruṣaṃ ca tattvaṃ

hriyāśakannātmana eva vaktum||38||



iṣṭeṣvaniṣṭeṣu ca kāryavatsu

na rāgadoṣāśrayatāṃ prapede|

śivaṃ siṣeve vyavahāraśuddhaṃ

yajñaṃ hi mene na tathā yathā tat||39||



āśāvate cāhigatāya sadyo

deyāmbubhistarṣamacecchidiṣṭa|

yuddhādṛte vṛttaparaśvadhena

dviḍdarpamudvṛttamabebhidiṣṭa||40||



ekaṃ vininye sa jugopa sapta

saptaiva tatyāja rarakṣa pañca|

prāpa trivarga bubudhe trivarga

jajñe dvivarga prajahau dvivargam||41||



kṛtāgaso'pi pratipādya vadhyā-

nnājīghanannāpi ruṣā dadarśa|

babandha sāntvena phalena caitāṃ-

styāgo'pi teṣāṃ hyanayāya dṛṣṭaḥ||42||



ārṣāṇyacārītparamavratāni

vairāṇyahāsīccirasaṃbhṛtāni|

yaśāṃsi cāpadguṇagandhavanti

rajāṃsyahārṣīnmalinīkarāṇi||43||



na cājihīrṣidvalimapravṛttaṃ

na cācikīrṣitparavastvabhidhyām|

na cāvivakṣīd dviṣatāmadharma

na cāvivākṣīddhṛdayena manyum||44||



tasmiṃstathā bhūmipatau pravṛtte

bhṛtyāśca paurāśca tathaiva ceruḥ|

śamātmake cetasi viprasanne

prayuktayogasya yathendriyāṇi||45||



kāle tataścārupayodharāyāṃ

yaśodharāyāṃ svayaśodharāyām|

śauddhodane rāhusapatnavaktro

jajñe suto rāhula eva nāmnā||46||



atheṣṭaputraḥ paramapratītaḥ

kulasya vṛddhiṃ prati bhūmipālaḥ|

yathaiva putraprasave nananda

tathaiva pautraprasave nananda||47||



putrasya me putragato mameva

snehaḥ kathaṃ syāditi jātaharṣaḥ|

kāle sa taṃ taṃ vidhimālalambe

putrapriyaḥ svargamivārurukṣan||48||



sthitvā pathi prāthamakalpikānāṃ

rājavarṣabhāṇāṃ yaśasānvitānām|

śuklānyamuktvāpi tapāṃsyatapta

yajñaiśca hiṃsārahitairayaṣṭa||49||



ajājvaliṣṭātha sa puṇyakarmā

nṛpaśriyā caiva tapaḥśriyā ca|

kulena vṛttena dhiyā ca dīpta-

stejaḥ sahasrāṃśurivotsisṛkṣuḥ||50||



svāyaṃbhuvaṃ cārcikamarcayitvā

jajāpa putrasthitaye sthitaśrīḥ|

cakāra karmāṇi ca duṣkarāṇi

prajāḥ sisṛkṣuḥ ka ivādikāle||51||



tatyāja śastraṃ vimamarśa śāstraṃ

śamaṃ siṣeve niyamaṃ viṣehe|

vaśīva kaṃcidviṣayaṃ na bheje

piteva sarvānviṣayāndadarśa||52||



babhāra rājyaṃ sa hi putrahetoḥ

putraṃ kulārthaṃ yaśase kulaṃ tu|

svargāya śabdaṃ divamātmaheto-

rdharmārthamātmasthitimācakāṅkṣa||53||



evaṃ sa dharma vividhaṃ cakāra

sidbhirnipātaṃ śrutitaśca siddham|

dṛṣṭvā kathaṃ putramukhaṃ suto me

vanaṃ na yāyāditi nāthamānaḥ||54||



rirakṣiṣantaḥ śriyamātmasaṃsthāṃ

rakṣanti putrān bhuvi bhūmipālāḥ|

putraṃ narendraḥ sa tu dharmakāmo

rarakṣa dharmādviṣayeṣu muñcan||55||



vanamanupamasattvā bodhisattvāstu sarve

viṣayasukharasajñā jagmurutpannaputrāḥ|

ata upacitakarmā rūḍhamūle'pi hetau

sa ratimupasiṣeve bodhimāpanna yāvat||56||



iti buddhacarite mahākāvye

antaḥpuravihāro nāma dvitīyaḥ sargaḥ||2||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project