Digital Sanskrit Buddhist Canon

30 hasti-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३० हस्ति-जातकम्
30. hasti-jātakam



parahitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante| tadyathānuśrūyate-

bodhisattvaḥ kila anyatamasmin nāgavane puṣpaphalapallavālakṣitaśikharairalaṃkṛta iva tatra taruvarataruṇairvividhavīruttarutṛṇapihitabhūmibhāge vanarāmaṇīyakanibaddhahṛdayairanutkaṇṭhitamadhyāsyamāna iva parvatasthalairāśrayabhūte vanacarāṇāṃ gambhīravipulasalilāśayasanāthe mahatā nirvṛkṣakṣupasalilena kāntāreṇa samantatastiraskṛtajanānte mahākāya ekacaro hastī babhūva|



sa tatra taruparṇena bisena salilena ca|

abhireme tapasvīva saṃtoṣeṇa śamena ca||1||



atha kadācitsa mahāsattvastasya vanasya paryante vicaran yatastatkāntāraṃ tato janaśabdamupaśuśrāva| tasya cintā prādurabhūt-kiṃ nu khalvidam? na tāvadanena pradeśena kaściddeśāntaragāmī mārgo'sti| evaṃ mahatkāntāraṃ ca vyatītya mṛgayāpi na yujyate prāgeva mahāsamārambhaparikhedamasmatsayūthyagrahaṇam|



vyaktaṃ tvete paribhraṣṭā mārgādvā mūḍhadaiśikā|

nirvāsitā vā kruddhena rājñā svenānayena vā||2||



tathā hyamanojasko naṣṭaharṣoddhavadravaḥ|

kevalārtibalaḥ śabdaḥ śrūyate rudatāmiva||3||



tajjñāsyāmi tāvadenamiti sa mahāsattvaḥ karuṇayā samākṛṣyamāṇo yataḥ sa jananirghoṣo babhūva tataḥ prasasāra| viṣpaṣṭataravilāpaṃ ca viṣādadainyavirasaṃ tamākranditaśabdamupaśṛṇvan kāruṇyaparyutsukamanāḥ sa mahātmā drutataraṃ tato'bhyagacchat| nirgamya ca tasmādvanagahanānnirvṛkṣakṣupatvāttasya deśasya dūra evāvalokayan dadarśa saptamātrāṇi puruṣaśatāni kṣuttarṣapariśramamandāni tadvanamabhimukhāni prārthayamānāni| te'pi ca puruṣāstaṃ mahāsattvaṃ dadṛśurjaṅgamamiva himagiriśikharaṃ hīnārapuñjamiva śaradvalāhakamiva pavanabalāvarjitamabhimukhamāyāntam| dṛṣṭvā ca viṣādadainyaparītā hantedānīṃ naṣṭā vayamiti bhayagrastamanaso'pi kṣuttarṣapariśramavihatotsāhā nāpayānaprayatnaparā babhūvuḥ|



te viṣādaparītatvātkṣuttarṣaśramavihvalāḥ|

nāpayānasamudyogaṃ bhaye'pi pratipedire||4||



atha bodhisattvo bhītānavetyaitān-mā bhaiṣṭa, bhaiṣṭa na vo bhayamasti matta iti samucchritena snigdhābhitāmrapṛthupuṣkareṇa kareṇa samāśvāsayannabhigamya karuṇāyamāṇaḥ papraccha-ke'trabhavantaḥ ? kena cemāṃ daśāmanuprāptāḥ stha ?



rajaḥsūryāṃśusaṃparkādvivarṇākṛtayaḥ kṛśāḥ|

śokaklamārtāḥ ke yūyamiha cābhigatāḥ kutaḥ||5||



atha te puruṣāstasya tena mānuṣeṇābhivyāhāreṇābhayapradānābhivyañjakena cābhyupapattisaumukhyena pratyāgatahṛdayāḥ samabhipraṇamyainamūcuḥ-



kopotpātānileneha kṣiptāḥ kṣitipatervayam|

paśyatāṃ śokadīnānāṃ bandhūnāṃ dviradādhipa||6||



asti no bhāgyaśeṣastu lakṣmībhimukhī dhruvam|

suhṛdvandhuviśiṣṭena yad dṛṣṭā bhavatā vayam||7||



nistīrṇāmāpadaṃ cemāṃ vidmastvaddarśanotsavāt|

svapne'pi tvadvidhaṃ dṛṣṭvā ko hi nāpadamuttaret||8||



athainān sa dviradavara uvāca-atha kiyanto'trabhavanta iti ? manuṣyā ūcuḥ-



sahasrametadvasudhādhipena tyaktaṃ nṛṇāmatra manojñagātra|

adṛṣṭaduḥkhā bahavastatastu kṣuttarṣaśokābhibhavādvinaṣṭāḥ||9||



etāni tu syurdviradapradhāna saptāvaśeṣāṇi nṛṇāṃ śatāni|

nimajjatāṃ mṛtyumukhe tu yeṣāṃ mūrtastvamāśvāsa ivābhyupetaḥ||10||



tacchrutvā tasya mahāsattvasya kāruṇyaparicayādaśrūṇi prāvartanta| samanuśocaṃścainānniyatamīdṛśaṃ kiṃ ciduvāca-kaṣṭaṃ bhoḥ |



ghṛṇāvimuktā bata nirvyapatrapā nṛpasya buddhiḥ paralokanirvyathā|

aho taḍiccañcalayā nṛpaśriyā hṛtendriyāṇāṃ svahitānavekṣitā||11||



avaiti manye na sa mṛtyumagrataḥ śṛṇoti pāpasya na vā durantatām|

aho batānāthatamā narāḍhipā vimarśamāndyādvacanakṣamā na ye||12||



dehasyaikasya nāmarthe rogabhūtasya nāśinaḥ|

idaṃ sattveṣu nairghṛṇyaṃ dhigaho bata mūḍhatām||13||



atha tasya dviradapatestān puruṣān karuṇāsnigdhamavekṣamāṇasya cintā prādurabhūt evamamī kṣuttarṣaśramapīḍitāḥ paridurbalaśarīrā nirudakamapracchāyamanekayojanāyānaṃ kāntāramapathyādanāḥ kathaṃ vyatiyāsyanti ? nāgavane'pi ca kiṃ tadasti yenaiṣāmekāhamapi tāvadaparikleśena vārtā syāt ? śakyeyuḥ punarete madīyāni māṃsāni pātheyatāmupanīya dṛtibhiriva ca mamāntraiḥ salilamādāya kāntārametannistarituṃ nānyathā|



karomi tadidaṃ dehaṃ bahurogaśatālayam|

eṣāṃ duḥkhaparītānāmāpaduttaraṇaplavam||14||



svargamokṣasukhaprāptisamarthaṃ janma mānuṣam|

durlabhaṃ ca tadeteṣāṃ maivaṃ vilayamāgamat||15||



svagocarastasya mamābhyupetā dharmeṇa ceme'tithayo bhavanti|

āpadgatā bandhuvivarjitāśca mayā viśeṣeṇa yato'nukampyāḥ||16||



cirasya tāvadvahurogabhājanaṃ sadāturatvādvividhaśramāśrayaḥ|

śarīrasaṃjño'yamanarthavistaraḥ parārthakṛtye viniyogameṣyati||17||



athainamanye kṣuttarṣaśramadharmaduḥkhāturaśarīrāḥ kṛtāñjalayaḥ sāśrunayanāḥ samabhipraṇamyārtatayā hastasaṃjñābhiḥ pānīyamayācanta|



tvaṃ no bandhurabandhūnāṃ tvaṃ gatiḥ śaraṇaṃ ca naḥ|

yathā vetsi mahābhāga tathā nastrātumarhasi||18||



ityenamanye sakaruṇamūcuḥ| apare tvenaṃ dhīrataramanasaḥ salilapradeśaṃ kāntāradurgottāraṇāya ca mārgaṃ papracchuḥ-



jalāśayaḥ śītajalā saridvā yadyatra vā nairjharamasti toyam|

chāyādrumaḥ śādvalamaṇḍalaṃ vā tannod vipānāmadhipa pracakṣva||19||



kāntāraṃ śakyametacca nistartuṃ manyase yataḥ|

anukampāṃ puraskṛtya tāṃ diśaṃ sādhu nirdiśa||20||



saṃbahulāni hi dinānyatra naḥ kāntāre paribhramatām| tadarhasi naḥ svāminnistārayitumiti|



atha sa mahātmā taiḥ karuṇaiḥ prayācitaisteṣāṃ bhṛśataramākleditahṛdayo yatastatkāntāraṃ śakyaṃ nistartu babhūva, tata esāṃ parvatasthalaṃ saṃdarśayannabhyucchritena bhujagavarabhogapīvareṇa kareṇovāca-asya parvatasthalasyādhastātpadmotpalālaṃkṛtavimalasalilamasti mahatsaraḥ| tadanena mārgeṇa gacchata| tatna ca vyapanītagharmatarṣaklamāstasyaiva nātīdūre'smātparvatasthalātpatitasya hastinaḥ śarīraṃ drakṣyatha| tasya māṃsāni pātheyatāmānīya dṛtibhiriva tasyāntraiḥ salilamupagṛhyānayaiva diśā yātavyam| evamalpakṛcchreṇa kāntāramidaṃ vyatiyāsyatha| iti sa mahātmā tān puruṣān samāśvāsanapūrvakaṃ tataḥ prasthāpya tato drutataramanyena mārgeṇa tadgiriśikharamāruhya tasya janakāyasya nistāraṇāpekṣayā svaśarīraṃ tato mumukṣurniyatamiti praṇidhimupabṛṃhayāmāsa-



nāyaṃ prayatnaḥ sugatiṃ mamāptuṃ naikātapatrāṃ manujendralakṣmīm|

sukhaprakarṣaikarasāṃ na ca dyāṃ brāhmīṃ śriyaṃ naiva na mokṣasaukhyam||11||



yatvasti puṇyaṃ mama kiṃcidevaṃ kāntāramagnaṃ janamujjihīrṣoḥ|

saṃsārakāntāragatasya tena lokasya nistārayitā bhaveyam||22||



iti viniścitya sa mahātmā pramodādagaṇitaprapātaniṣpeṣamaraṇaduḥkhaṃ svaśarīraṃ tasmād giritaṭādyathoddeśaṃ mumoca-



reje tataḥ sa nipatañcharadīva meghaḥ

paryastabimba iva cāstagireḥ śaśāṅkaḥ|

tārkṣyasya pakṣapavanograjavāpaviddhaṃ

śṛṇgaṃ gireriva ca tasya himottarīyam||23||



ākampayannatha dharāṃ dharaṇīdharāṃśca

mārasya ca prabhumadādhyuṣitaṃ ca cetaḥ|

nirghātapiṇḍitaravaṃ nipapāta bhūmā-

vāvarjayan vanalatā vanadevatāśca||24||



asaṃśayaṃ tadvanasaṃśrayāstadā manassu visphāritavismayāḥ surāḥ|

vicikṣipurvyomni mudottanūruhāḥ samucchritaikāṅgulipallavān bhujān||25||



sugandhibhiścandanacūrṇarañjitaiḥ prasaktamanye kusumairavākiran|

atāntavaiḥ kāñcanabhaktirājitaistamuttarīyairapare vibhūṣaṇaiḥ||26||



stavaiḥ prasādagrathitaistathāpare samudyataiścāñjalipadmakuḍmalaiḥ|

śirobhirāvarjitacārumaulibhirnamaskiryābhiśca tamabhyapūjayan||27||



sugandhinā puṣparajovikarṣaṇāttaraṃgamālāracanena vāyunā|

tamavyajan kecidathāmbare'pare vitānamasyopadadhurghanairghanaiḥ||28||



tamarcituṃ bhaktivaśena kecana vyarāsayan dyāṃ suradundubhisvanaiḥ|

akālajaiḥ puṣpaphalaiḥ sapallavairvyabhūṣayaṃstatra tarūnathāpare||29||



diśaḥ saratkāntimayīṃ dadhuḥ śriyaṃ raveḥ karāḥ prāṃśutarā ivābhavan|

mudābhigantuṃ tamivāsa cārṇavaḥ kutūhalotkampitavīcivibhramaḥ||30||



atha te puruṣāḥ krameṇa tatsaraḥ samupetya tasmin vinītadharmatarṣaklamā yathākathitaṃ tena mahātmanā tadavidūre hastiśarīraṃ naciramṛtaṃ dadṛśuḥ| teṣāṃ buddhirabhavat-aho yathāyaṃ sadṛśastasya dviradapaterhastī|



bhrātā nu tasyaiṣa mahādvipasya syād bāndhavo vānyatamaḥ suto vā|

tasyaiva khalvasya sitādriśobhaṃ saṃcūrṇitasyāpi vibhāti rūpam||31||



kumudaśrīrivaikasya jyotsnā puñjīkṛteva ca|

chāyeva khalu tasyeyamādarśatalasaṃśritā||32||



atha tatraikeṣāṃ nipuṇataramanupaśyatāṃ buddhirabhavat-yathā paśyāmaḥ sa eva khalvayaṃ digvāreṇendrapratispardhirūpātiśayaḥ kuñjaravara āpadgatānāmabandhusuhṛdāmasmākaṃ nistāraṇāpekṣayā giritaṭādasmānnipatita iti|



yaḥ sa nirghatavadabhūtkampayanniva medinīm|

vyaktamasyaiva patataḥ sa cāsmābhirdhvaniḥ śrutaḥ||33||



etadvapuḥ khalu tadeva mṛṇālagauraṃ

candraṃśuśuklatanujaṃ tanubinducitram|

kūrmopamāḥ sitanakhāścaraṇāsta ete

vaṃśaḥ sa eva ca dhanurmadhurānato'yam||34||



tadeva cedaṃ madarājirājitaṃ sugandhivāyvāyatapīṇamānanam|

samunnataṃ śrimadanarpitāṅkaśaṃ śirastadetacca bṛhacchirodharam||35||



viṣāṇayugmaṃ tadidaṃ madhuprabhaṃ sadarpacihnaṃ taṭareṇunāruṇam|

ādeśayan mārgamimaṃ ca yenaḥ sa eṣa dīrghāṅgalipuṣkaraḥ karaḥ||36||



āścaryamatyadbhutarūpaṃ bata khalvidam|

adṛṣṭapūrvānvayaśīlabhaktiṣu kṣateṣu bhāgyairapariśruteṣvapi|

suhṛttvamasmāsu batedamīdṛśaṃ suhṛtsu vā bandhuṣu vāsya kīdṛśam|| 37||



sarvathā namo'stvasmai mahābhāgāya|

āpatparītān bhayaśokadīnānasmadvidhānabhyupapadyamānaḥ|

ko'pyeṣa manye dviradāvabhāsaḥ siṣatsatāmudvahatīva vṛttam||38||



kva śikṣito'sāvatibhadratāmimāmupāsitaḥ ko nvamunā gururvane|

na rūpaśobhā ramate vinā guṇairjano yadityāha tadetadīkṣyate||39||



aho svabhāvātiśayasya saṃpadā vidarśitānena yathārhabhadratā|

himādriśobhena mṛto'pi khalvayaṃ kṛtātmatuṣṭirhasatīva varṣmaṇā||40||



tatka idānīmasya snigdhabāndhavasuhṛtprativiśiṣṭavātsalyasyaivamabhyupapattisumukhasya svaiḥ prāṇairapyasmadarthamupakartumabhipravṛttasyāṭisādhuvṛttasya māṃsamupabhoktuṃ śakṣyati ? yuktaṃ tvasmābhiḥ pūjāvidhipūrvakamagnisatkāreṇāsyānṛṇyamupagantumiti| atha tān bandhuvyasan eva śokānuvṛttipravaṇahṛdayān sāśrunayanān gadgadāyamānakaṇṭhānavekṣya kāryāntaramavekṣamāṇā dhīrataramanasa ūcuranye-na khalvevamasmābhirayaṃ dviradavaraḥ saṃpūjitaḥ satkṛto vā syāt| abhiprāyasaṃpādanena tvayamasmābhiryuktaḥ pūjayitumiti paśyāmaḥ|



āsmannistāraṇāpekṣī sa hyasaṃstutabāndhavaḥ|

śarīraṃ tyaktavānevamiṣṭamiṣṭatarātithiḥ||41||



abhiprāyamatastvasya yuktaṃ samanuvartitum|

anyathā hi bhavedvyartho nanu tasyāyamudyamaḥ||42||



snehādudyatamātithyaṃ sarvasvaṃ tena khalvidam|

apratigrahaṇādvyarthāṃ kuryātko nvasya satkriyām||43||



guroriva yatastaya vacasaḥ saṃpratigrahāt|

satkriyāṃ kartumarhāmaḥ kṣemamātmana eva ca||44||



nistīrya cedaṃ vyasanaṃ samagraiḥ pratyekaśo vā punarasya pūjā|

kariṣyate nāgavarasya sarvaṃ bandhoratītasya yathaiva kṛtyam||45||



atha te puruṣāḥ kāntāranistāraṇāpekṣayā tasya dviradapaterabhiprāyamanusmarantastadvacanamapratikṣipya tasya mahāsattvasya māṃsānyādāya dṛtibhiriva ca tadantraiḥ salilaṃ tatpradarśitayā diśā svasti tasmātkāntārādviniryayuḥ|



tadevaṃ parihitodarkaṃ duḥkhamapi sādhavo lābhamiva bahu manyante, iti sādhu janapraśaṃsāyāṃ vācyam| tathāgatavarṇe'pi, satkṛtya dharmaśravaṇe ca bhadraprakṛtiniṣpādanavarṇe'pi vācyam-evaṃ bhadrā prakṛtirabhyastā janmāntareṣvanuvartata iti| tyāgaparicayaguṇanidarśane'pi vācyam-evaṃ dravyatyāgaparicayādātmasnehaparityāgamapyakṛcchreṇa karotīti| yaccoktaṃ bhagavata parinirvāṇasamaye samupasthiteṣu divyakusumavāditrādiṣu-na khalu punarānanda etāvatā tathāgataḥ satkṛto bhavatīti, taccaivaṃ nidarśayitavyam| evamabhiprāyasaṃpādanātpūjā kṛtā bhavati na gandhamālyādyabhihāreṇeti|



||iti hasti-jātakaṃ triṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project