Digital Sanskrit Buddhist Canon

29 brahma-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २९ ब्रह्म-जातकम्
29. brahma-jātakam



mithyādṛṣṭiparamāṇyavadyānīti viśesānukampyāḥ satāṃ dṛṣṭivyasanagatāḥ| tadyathānuśrūyate-



bodhisattvaḥ kilāyaṃ bhagavān dhyānābhyāsopacitasya kuśalasya karmaṇo vipākaprabhāvād brahmaloke janma pratilebhe| tasya tanmahadapi dhyānaviśeṣādhigataṃ brāhmaṃ sukhaṃ pūrvajanmasu kāruṇyaparicayānnaiva parahitakaraṇavyāpāranirutsukaṃ manaścakāra|



viṣayasukhenāpi parāṃ pramādavaktavyatāṃ vrajati lokaḥ|

dhyānasukhairapi tu satāṃ na tiraskriyate parahitecchā||1||



atha kadācitsa mahātmā karuṇāśrayabhūtaṃ vividhadūḥkhavyasanaśatopasṛṣṭamutkliṣṭavyāpādavihiṃsākāmadhātuṃ kāmadhātuṃ vyalokayan dadarśa videharājamaṅgadinnaṃ nāma kumitrasaṃparkadoṣādasanmanaskāraparicayācca mithyādṛṣṭigahane paribhramantam| nāsti paralokaḥ, kutaḥ śubhaśubhānāṃ karmaṇāṃ vipāka ityevaṃ sa niścayamupetya praśāntadharmakriyautsukyaḥ pradānaśīlādisukṛtapratipattivimukhaḥ saṃrūḍhaparibhavabuddhirdhārmikeṣvaśraddhārūkṣamatirdharmaśāstreṣu parihāsacittaḥ parlokakathāsu śithilavinayopacāragauravabahumānaḥ śramaṇabrāhmaṇeṣu kāmasukhaparāyaṇo babhūva|



śubhāśubhaṃ karma sukhāsukhodayaṃ dhruvaṃ paratreti virūḍhaniścayaḥ|

apāsya pāpa yatate śubhāśrayo yatheṣṭamaśraddhatayā tu gamyate||2||



atha sa mahātmā devarṣistasya rājñastena dṛṣṭivyasanopanipātenāpāyikena lokānarthākarabhūtena samāvarjitānukampastasya rājño viṣayasukhākalitamateḥ śrīmati pravivikte vimānadeśe'vatiṣṭhamānasyābhijvalan brahmalokātpurastātsamavatatāra|



atha sa rājā tamagniskandhamiva jvalantaṃ vidyutsamūhamiva cāvabhāsamānaṃ dinakarakīraṇasaṃghātamiva ca parayā dīptyā virocamānamabhivīkṣya tattejasābhibhūtamatiḥ sasaṃbhramaḥ prāñjalirena pratyutthāya sabahumānamudīkṣamāṇa ityuvāca-



karoti te bhūriva saṃparigrahaṃ nabho'pi padmopamapāda pādayoḥ|

vibhāsi saurīmiva codvahan prabhāṃ vilocanānandanarūpa ko bhavān||3||



bodhisattva uvāca-

jitvā dṛptau śāstravamukhyāviva saṃkhye

rāgadveṣau cittasamādānabalena|

brāhmaṃ lokaṃ ye'bhigatā bhūmipa teṣāṃ

devarṣīṇāmanyatamaṃ māṃ tvamavehi||4||



ityukte sa rājā svāgatādipriyavacanapuraḥsaraṃ pādyārghyasatkāramasmai samupahṛtya savismayamenamabhivīkṣamāṇa uvāca-āścaryarūpaḥ khalu te maharṣe ṛddhiprabhāvaḥ|



prāsādabhittiṣvaviṣajyamānaścaṃkramyase vyomni yathaiva bhūmau|

śatahradonmeṣasamṛddhadīpte pracakṣva tatkena taveyamṛddhiḥ||5||



bodhisattva uvāca-

dhyānasya śīlasya ca nirmalasya varasya caivendriyasaṃvarasya|

sātmīkṛtasyānyabhaveṣu rājannevaṃprakārā phalasiddhireṣā||6||



rājovāca-kiṃ satyamevedamasti paraloka iti ? brahmovāca-āma| asti mahārāja paralokaḥ| rājovāca-kathaṃ punaridaṃ mārṣa śakyamasmābhirapi śraddhātuṃ syāt ? bodhisattva uvāca-sthūlametanmahārāja pratyakṣādipramāṇayuktigrāhyamāptajananidarśitakramaṃ parīkṣākramagamyaṃ ca| paśyatu bhavān|



candrārkanakṣatravibhūṣaṇā dyaustiryagvikalpāśca bahuprakārāḥ|

pratyakṣarūpaḥ paraloka eṣa mā te'tra saṃdehajaḍā matirbhūt||7||



jātismarāḥ santi ca tatra tatra dhyānābhiyogātsmṛtipāṭavācca|

ato'pi lokaḥ parato'numeyaḥ sākṣyaṃ ca nanvatra kṛtaṃ mayaiva||8||



yadbuddhipūrvaiva ca buddhisiddhirlokaḥ paro'stīti tato'pyavehi|

ādyā hi yā garbhagatasya buddhiḥ sānantaraṃ pūrvakajanmabuddheḥ||9||



jñeyāvabodhaṃ ca vadanti buddhiṃ janmādibuddherviṣayo'sti tasmāt|

na caihiko'sau nayanādyabhāvātsiddhau yadiyastu paraḥ sa lokaḥ||10||



pitryaṃ svabhāvaṃ vyatiricya dṛṣṭaḥ śīlādibhedaśca yataḥ prajānām|

nākasmikasyāsti ca yatprasiddhirjātyantarābhyāsamayaḥ sa tasmāt||11||



paṭutvahīne'pi matiprabhāve jaḍaprakāreṣvapi cendriyeṣu|

vinopadeśātpratipadyate yatprasūtamātraḥ stanapānayatnam||12||



āhārayogyāsu kṛtaśramatvaṃ taddarśayatyasya bhavāntareṣu|

abhyāsasiddhirhi paṭukaroti śikṣāgaṇaṃ karmasu teṣu teṣu||13||



tatra cetparalokasaṃpratyayāparicayātsyādiyamāśaṅkā bhavataḥ-

yatsaṃkucanti vikasanti ca apṅkajāti

kāmaṃ tadanyabhavaceṣṭisiddhireṣā|

no cettadiṣṭamatha kiṃ stanapānayatnaṃ

jātyantarīyakapariśramajaṃ karoṣi||14||



sā cāśaṅkā nānuvidheyā niyamāniyamadarśanātprayatnānupapattyupapattibhyāṃ ca|



dṛṣṭo hi kālaniyamaḥ kamalaprabodhe

saṃmīlane ca na punaḥ stanapānayatne|

yatnaśca nāsti kamale stanape tu dṛṣṭaḥ

sūryaprabhāva iti padmavikāsahetuḥ||15||



tadevaṃ mahārāja samyagupaparīkṣamāṇena śakyametacchraddhātum-asti paraloka iti| atha sa rājā mithyādṛṣṭiparigrahābhiniviṣṭabuddhitvādupacitapāpatvācca tāṃ paralokakathāṃ śrutvā asukhāyamāna uvāca-bho maharṣe,



lokaḥ paro yadi na bālavibhīṣikaiṣā

grāhyaṃ mayaitaditi vā yadi manyase tvam|

teneha naḥ pradiśa niṣkaśatāni pañca

tatte sahasramahamanyabhave pradāsye||16||



atha bodhisattvastadasya prāgalbhyaparicayanirviśaṅkaṃ mithyādṛṣṭiviṣodgārabhūtamasamudācāravacanaṃ yukteneva krameṇa pratyuvāca-



ihāpi tāvaddhanasaṃpadarthinaḥ prayuñjate naiva dhanaṃ durātmani|

na ghasmare nānipuṇe na cālase gataṃ hi yattatra tadantameti tat||17||



yameva paśyanti tu savyapatrapaṃ śamābhijātaṃ vyavahāranaipuṇam|

ṛṇaṃ prayacchanti raho'pi tadvidhe tadarpaṇaṃ hyabhyudayāvahaṃ dhanam||18||



kramaśca tāvadvidha eva gamyatāmṛṇaprayoge nṛpa pāralaukike|

tvayi tvasaddarśanaduṣṭaceṣṭite dhanaprayogasya gatirna vidyate||19||



kudṛṣṭidoṣaprabhavairhi dāruṇairnipātitaṃ tvāṃ narake svakarmabhiḥ|

vicetasaṃ niṣkasahasrakāraṇādrujāturaṃ kaḥ praticodayettataḥ||20||



na tatra candrārkakarairdigaṅganā vibhānti saṃkṣiptatamo'vaguṇṭhanāḥ|

na caiva tārāgaṇabhūṣaṇaṃ nabhaḥ saraḥ prabuddhaiḥ kumudairivekṣyate||21||



paratra yasminnivasanti nāstikā ghanaṃ tamastatra himaśca mārutaḥ|

karoti yo'stīnyapi dārayan rujaṃ tamātmavān kaḥ praviśeddhanepsayā||22||



dhanāndhakāre paṭudhūmadurdine bhramanti kecinnarakodare ciram|

svavadhracīrapravikarṣaṇāturāḥ parasparapraskhalanārtanādinaḥ||23||



viśīryamāṇaiścarṇairmuhurmahurjvalatkukūle narake tathāpare|

diśaḥ pradhāvanti tadunmumukṣayā na cāntamāyāntyaśubhasya nāyuṣaḥ||24||



ātakṣya takṣāṇa ivāpareṣāṃ gātrāni raudrā viniyamya yāmyāḥ|

nistakṣṇuvantyeva śitāgraśastrāḥ sārdreṣu dāruṣviva labdhaharṣāḥ||25||



samutkṛttasarvatvaco vedanārtā vimāṃsīkṛtāḥ kecidapyasthiśeṣāḥ|

na cāyānti nāśaṃdhṛtā duṣkṛtaiḥ svaistathā cāpare khaṇḍaśaśchidyamānāḥ||26||



jvalitapṛthukhalīnapūrṇavaktrāḥ sthiradahanāsu mahīṣvayomayīṣu|

jvalanakapilayoktratotravaśyāściramapare valato rathān vahanti||27||



saṃghātaparvatasamāgamapiṣṭadehāḥ|

kecittadākramaṇacūrṇitamūrtayo'pi|

duḥkhe mahatyavikale'pi ca no mriyante

yāvatparikṣayamupaiti na karma pāpam||28||



droṇiṣu kecijjvalanojjvalāsu lauhairmahadbhirmusalairjvaladbhiḥ|

samāni pañcāpi samāśatāni saṃcūrṇyamānā visṛjanti nāsūn||29||



tīkṣṇāyasajvalitakaṇṭakakarkaśeṣu tapteṣu vidrumanibheṣvapare drumeṣu|

pāṭyanta ūrdhvamadha eva ca kṛṣyamāṇāḥ krūrai ravairapuruṣaiḥ puruṣairyamasya||30||



jvaliteṣu taptatapanīyanibheṣvaṅgārarāśiṣu mahatsvapare|

upabhuñjate svacaritasya phalaṃ vispanditārasitamatrabalāḥ||31||



kecittīkṣṇaiḥ śaṅkaśatairātatajihvā

jvālāmālādīptatarāyāṃ vasudhāyām|

rāraṭyante tīvrarujāviṣṭaśarīrāḥ

pratyāyyante te ca tadānīṃ paralokam||32||



āveṣṭyante lohapaṭṭairjvaladbhirniṣkāthyante lohakumbhīṣvathānye|

kecittīkṣṇaiḥ śastravarṣaiḥ kṣatāṅgā nistvaṅmāṃsā vyālasaṃghaiḥ kriyante||33||



kecitklāntā vahnisaṃsparśatīkṣṇaṃ kṣāraṃ toyaṃ vaitaraṇyāṃ viśanti|

saṃśīryante yatra māṃsāni teṣāṃ no tu prāṇā duṣkṛtairdhāryamāṇā||35||



aśucikuṇapamabhyupeyivāṃso hradamiva dāhapariśramārtacittāḥ|

atulamanubhavanti tatra duḥkhaṃ krimiśatajarjaritāsthibhiḥ śarīraiḥ||36||



pāṭyante krakacairjvaladbhirapare kecinniśātaiḥ kṣuraiḥ

kecinmudgaravegapiṣṭaśirasaḥ kūjanti śokāturāḥ|

pacyante pṛthuśūlabhinnavapuṣaḥ kecidvidhūme'nale

pāyyante jvalitāgnivarṇamapare lauhaṃ rasanto rasam||37||



apare śvabhirbhṛśabalaiḥ śabalairabhipatya tīkṣṇadaśanairdaśanaiḥ|

pariluptamāṃsatanavastanavaḥ prapatanti dīnavirutā virutāḥ||38||



evaṃprakāramasukhaṃ nirayeṣu ghoraṃ

prāpto bhaviṣyati (bhavān) svakṛtapraṇunnaḥ|

śokāturaṃ śramaviṣādaparītacittaṃ

yācedṛṇaṃ ka iva nāma tadā bhavantam||39||



lauhīṣu durjanakalevarasaṃkulāsu

kumbhīṣvabhijvalitavahnidurāsadāsu|

prakvāthavegavaśagaṃ vivaśaṃ bhramantaṃ

yācedṛṇaṃ ka iva nāma tadā bhavantam||40||



yaccāyasajvalitakilanibaddhadehaṃ

nirdhūmavahnikapile vasudhātale vā|

nirdahyamānavapuṣaṃ karuṇaṃ rudantaṃ

yācedṛṇaṃ ka iva nāma tadā bhavantam||41||



prāptaṃ parābhavaṃ taṃ duḥkhāni mahānti kastadānubhavantam|

yācedṛṇaṃ bhavantaṃ prativacanamapi pradātumaprabhavantam||42||



viśasyamānaṃ himamārutena vā nikūjitavye'pi vipannavikramam|

vidāryamāṇa bhṛśamārtinādinaṃ paratra kastvārhati yācituṃ dhanam||43||



vihiṃsyamāna puruṣairyamasya vā viceṣṭamānaṃ jvalite'thavānale|

śvavāyasairvyāhṛtamāṃsaśoṇitaṃ paratra kastvā dhanayācñayā tudet||44||



vadhavikartanatāḍanapāṭanairdahanatakṣaṇapeṣāṇabhedanaiḥ|

viśasanairvividhaiśca sadāturaḥ kathamṛṇaṃ pratidāsyasi me tadā||45||



atha sa rājā, tāṃ nirayakathāmatibhīṣaṇāṃ samupaśrutya jātasaṃvegastyaktamithyādṛṣṭyanurāgo labdhasaṃpratyayaḥ paraloke, tamṛṣivaraṃ praṇamyovāca-



niśamya tāvannareṣu yātanāṃ bhayādidaṃ vidravatīva me manaḥ|

kathaṃ bhaviṣyāmi na tāṃ sameyivān vitakravahnirdahatīva māṃ punaḥ||46||



mayā hyasaddarśananaṣṭacetasā kuvarmanā yātamadīrghadarśinā|

tadatra me sādhugatirgatirbhavān parāyaṇaṃ tvaṃ śaraṇaṃ ca me mune||47||



yathaiva me dṛṣṭitamastvayoddhṛtaṃ divākareṇeva samudyatā tamaḥ|

tathaiva mārgaṃ tvamṛṣe pracakṣva me bhajeya yenāhamito na durgatim||48||



athainaṃ bodhisattvaḥ saṃvignamānasamṛjūbhūtadṛṣṭiṃ dharmapratipattipātrabhūtamavekṣya piteva putramācārya iva ca śiṣyamanukampamāna iti samanuśaśāsa-



suśiṣyavṛttyā śramaṇadvijeṣu pūrve guṇaprema yathā vicakruḥ|

nṛpāḥ svavṛttyā ca dayāṃ prajāsu kīrtikṣamaḥ sa tridivasya panthāḥ||49||



adharmamasmād bhṛśadurjayaṃ jayan kadaryabhāvaṃ ca durutaraṃ taran|

upaihi ratnātiśayojjvalaṃ jvalan divaspateḥ kāñcanagopuraṃ puram||50||



manasyasaddarśanasaṃstute'stu te rucisthiraṃ sajjanasaṃmataṃ matam|

jahīhi taṃ bāliśarañjanaijanaiḥ pravedito'dharmaviniścayaśca yaḥ||51||



tvayā hi saddarśanasādhunādhunā narendra vṛttena yiyāsatā satā|

yadaiva citte guṇarūkṣatā kṣatā tadaiva te mārgakṛtāspadaṃ padam||52||



kuruṣva tasmād guṇasādhanaṃ dhanaṃ śivāṃ ca loke svahitodayāṃ dayām|

sthiraṃ ca śīlendriyasaṃvaraṃ varaṃ paratra hi syādaśivaṃ na tena te||53||



svapuṇyalakṣmyā nṛpa dīptayāptayā sukṛtsu śuklatvamanojñayājñayā|

carātmano'rthapratisaṃhitaṃ hitaṃ jagadvyathāṃ kīrtimanoharaṃ haran||54||



tvamatra sanmānasasārathī rathī sva eva deho guṇasūratho rathaḥ|

arūkṣatākṣo damadānacakravān samanvitaḥ puṇyamanīṣayeṣayā||55||



yatendriyāśvaḥ smṛtiraśmisaṃpadā matipratodaḥ śrutivistarāyudhaḥ|

hrayupaskaraḥ saṃnaticārukūbaraḥ kṣamāyugo dākṣagatirdhṛtisthiraḥ||56||



asadvacaḥsaṃyamanādakūjano manojñavāṅ mandagabhīranisvanaḥ|

amuktasaṃdhirniyamāvikhaṇḍanādasatkriyājihmavivarjanārjavaḥ||57||



anena yānena yaśaḥpatākinā dayānuyātreṇa śamoccaketunā|

caran parātmārthamamohabhāsvatā na jātu rājannirayaṃ gamiṣyasi||58||



iti sa mahātmā tasya rājñastadasaddarśanāndhakāraṃ bhāsvarairvacanakiraṇairvyavadhūya prakāśya cāsmai sugatimārgaṃ tatraivāntardadhe| atha sa rājā samupalabdhaparalokavṛttāntatattvaḥ pratilabdhasamyagdarśanacetāḥ sāmātyapaurajānapado dānadamasaṃyamaparāyaṇo babhūva|



tadevaṃ mithyādṛṣṭiparamāṇyavadyānīti viśeṣeṇānukampyāḥ satāṃ dṛṣṭivyasanagatāḥ| evaṃ saddharmaśravaṇaṃ paripūrṇāṃ śraddhāṃ paripūrayatītyevamapyupaneyam| evaṃ parato dharmaśravaṇaṃ samyagdṛṣṭyutpādapratyayo bhavatītyevamapyupaneyam| evamāsādanāmapi santastaddhitopadeśena pratinudanti kṣamāparicayānna pāruṣyeṇeti satpraśaṃsāyāṃ kṣāmāvarṇe'pi vācyam| saṃvegādevamāśu śreyobhimukhatā bhavatīti saṃvegakathāyāmapi vācyamiti|



|| iti brahma-jātakamekonatriṃśattamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project