Digital Sanskrit Buddhist Canon

28 kṣānti-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २८ क्षान्ति-जातकम्
28. kṣānti-jātakam



sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāma kiṃcidasti| tadyathānuśrūyate-



bodhisattvaḥ kilānekadoṣavyasanopasṛṣṭamarthakāmapradhānatvādanaupaśamikaṃ rāgadveṣamohāmarṣasaṃrambhamadamānamātsaryādidoṣarajasāmāpātaṃ pātanaṃ hrīdharmaparigrahasyāyatana lobhāsadgrāhasya kukāryasaṃbādhatvātkṛśavakāśaṃ dharmasyāvetya gṛhavāsaṃ parigrahaviṣayaparivarjanācca taddoṣavivekasukhāṃ pravrajyāmanupaśyan śīlaśrutapraśamavinayaniyamānasastāpaso babhūva| tamaskhalitasamādānaṃ kṣāntivarṇavādinaṃ tadanurūpadharmākhyānakramaṃ vyatītya sve nāmagotre kṣāntivādinamityeva lokaḥ svabuddhipūrvakaṃ saṃjajñe|



eśvaryavidyātapasāṃ samṛddhirlabdhaprayāmaśca kalāsu saṅgaḥ|

śarīravākceṣṭitavikriyāśca nāmāparaṃ saṃjanayanti puṃsām||1||



jānan sa tu kṣāntiguṇaprabhāvaṃ tenātmavallokamalaṃkariṣyan|

cakāra yatkṣāntikathāḥ prasaktaṃ tatkṣāntivādīti tato vijajñe||2||



svabhāvabhūtā mahatī kṣamā ca parāpakāreṣvavikāradhīrā|

tadarthayuktāśca kathāviśeṣāḥ kīrtyā muniṃ taṃ prathayāṃbabhūvuḥ||3||



atha sa mahātmā praviviktaramaṇīyaṃ samartusulabhapuṣpaphalaṃ padmotpalālaṃkṛtavimalasalilāśayamudyānaramyaśobhaṃ vanapradeśamadhyāsanāttapovanamaṅgalyatāmānināya|



nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ|

tanmaṅgalyaṃ manojñaṃ ca tattīrthaṃ tattapovanam||4||



sa tatra bahumanyamānastadadhyuṣitairdevatāviśeṣairabhigamyamānaśca śreyobhilāṣiṇāguṇavatsalena janena kṣāntipratisaṃyuktābhiḥ śrutihṛdayalhādinībhirdharmyābhiḥ kathābhisatasya janakāyasya paramanugrahaṃ cakāra|



atha kadācittatastyo rājā grīṣmakālaprabhāvādabhilaṣaṇīyatarāṃ salilakrīḍāṃ prati samutsukamatirudyānaguṇātiśayaniketabhūtaṃ taṃ vanapradeśaṃ sāntaḥpuraḥ samabhijagāma|



sa tadvanaṃ nandanaramyaśobhamākīrṇamantaḥpurasundarībhiḥ|

alaṃcakāreva caran vilāsī vibhūtimatyā lalitānuvṛttyā||5||



vimānadeśeṣu latāgṛheṣu latāgṛheṣu puṣpaprahāseṣu mahīruheṣu|

toyeṣu conmīlitapaṅkajeṣu reme svabhāvātiśayairvadhūnām||6||



mālyāsavasnānavilepanānāṃ saṃmodagandhākulitairdvirephaiḥ|

dadarśa kāsāṃcidupohyamānā jātasmitastrāsavilāsaśobhāḥ||7||



pratyagraśobhairapi karṇapūraiḥ paryāptamālyairapi mūrdhajaiśca|

tṛptiryathāsītkusumairna tāsāṃ tathaiva nāsāṃ lalitairnṛpasya||8||



vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu|

dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ|| 9||



madapragalbhānyapi kokilānāṃ rutāni nṛtyāni ca barhiṇānām|

dvirephagītāni ca nābhirejustatrāṅganājalpitanṛttagītaiḥ||10||



payodadhīrastanitairmṛdaṅgairudīrṇakekāstatabarhacakrāḥ|

natā iva svena kalaguṇena cakrurmayūrāḥ kṣitipasya sevām||11||



sa tatra sāntaḥpura udyānavanavihārasukhaṃ prakāmamanubhūya krīḍāprasaṅgaparikhedānmadapariṣvaṅgācca śrīmati vimānapradeśe mahārhaśayanīyavaragato nidrāvaśamupajagāma| atha tā yoṣitaḥ prastāvāntaragatamavetya rājānaṃ vanaśobhābhirākṣipyamāṇahṛdayāstaddarśanāvitṛptā yathāprītikṛtasamavāyāḥ samākulabhūṣaṇatinādasaṃmiśrakalapralāpāḥ samantataḥ prasasruḥ|



tāścchatravālavyajanāsanādyaiḥ preṣyādhṛtaiḥ kāñcanabhakticitraiḥ|

eśvaryacihnairanugamyamānāḥ striyaḥ svabhāvānibhṛtaṃ viceruḥ||12||



tāḥ prāpya rūpāṇi mahīruhāṇāṃ puṣpāṇi cārūṇi ca pallavāni|

preṣyāprayatnānatipatya lobhādālebhire svena parākrameṇa||13||



mārgopalabdhān kusumābhirāmān gulmāṃścalatpallavinaśca vṛkṣān|

paryāptapuṣpābharaṇasrajo'pi lobhādanālupya na tā vyatīyuḥ||14||



atha tā vanaramaṇīyatayākṣipyamāṇahṛdayā rājayoṣitastadvanamanuvicarantyaḥ kṣāntivādina āśramapadamupajagmuḥ| viditatapaḥprabhāvamāhātmyāstu tasya muneḥ strījanādhikṛtā rājño vāllabhyād durāsadatvācca tāsāṃ naināstato vārayituṃ prasehire| abhisaṃskāraramaṇīyatarayā cāśramapadaśriyā samākṛṣyamāṇā iva tā yoṣitaḥ praviśyāśramapadaṃ dadṛśustatra taṃ munivaraṃ praśamasaumyadarśanamatigāmbhīryātiśayād durāsadamabhijvalantamiva tapaḥśriyā dhyānābhiyogādudāraviṣayasaṃnikarṣe'pyakṣubhitendriyanaibhṛtyaśobhaṃ sākṣāddharmamiva maṅgalyaṃ puṇyadarśanaṃ vṛkṣamūle baddhāsanamāsīnam|



atha tā rājastriyastasya tapastejasākrāntasattvāḥ saṃdarśanādeva tyaktavibhramavilāsauddhatyā vinayanibhṛtamabhigamyainaṃ paryupāsāṃcakrire| sa tāsāṃ svāgatādipriyavacanapuraḥsaramatithijanamanoharamupacāravidhiṃ pravartya tatparipraśnopapāditaprastāvābhiḥ strījanasukhagrahaṇārthābhirdṛṣṭāntavatībhiḥ kathābhirdharmātithyamāsāṃ cakāra|



agarhitāṃ jātimavāpya mānūṣīmanūnabhāvaṃ paṭubhistathendriyaiḥ|

avaśyamṛtyurna karoti yaḥ śubhaṃ pramādabhākpratyahameṣa vañcyate||15||



kulena rūpeṇa vayoguṇena vā balaprakarṣeṇa dhanodayena vā|

paratra nāpnoti sukhāni kaścana pradānaśīlādiguṇairasaṃskṛtaḥ||16||



kulādihīno'pi hi pāpaniḥspṛhaḥ pradānaśīlādiguṇābhipattimān|

paratra saukhyairabhisāryate dhruvaṃ ghanāgame sindhujalairivārṇavaḥ||17||



kulasya rūpasya vayoguṇasya vā balaprakarṣasya dhanocchrayasya vā|

ihāpyalaṃkāravidhirguṇādaraḥ samṛddhisūcaiva tu hemamālikā||18||



alaṃkriyante kusumairmahīruhāstaḍidguṇaistoyavilambino ghanāḥ|

sarāṃsi mattabhramaraiḥ saroruhairguṇairviśeṣādhigataistu dehinaḥ||19||



arogatāyurdhanarūpajātibhirnikṛṣṭamadhyottamabhedacitratā|

janasya ceyaṃ na khalu svabhāvataḥ parāśrayādvā trividhā tu karmaṇaḥ||20||



avetya caivaṃ niyatāṃ jagatsthitiṃ calaṃ vināśapravaṇaṃ ca jīvitam|

jahīta pāpāni śubhakramāśayādayaṃ hi panthā yaśase sukhāya ca||21||



manaḥpradoṣastu parātmanorhitaṃ vinirdahannagniriva pravartate|

ataḥ prayatnena sa pāpabhīruṇā janena varjyaḥ pratipakṣaśaṃśrayāt||22||



yathā sametya jvalito'pi pāvakastaṭāntasaṃsaktajalāṃ mahānadīm|

praśāntimāyātimanojvalastathā śritasya lokadvitayakṣamāṃ kṣamām||23||



iti kṣāntyā pāpaṃ pariharati taddhetvabhibhavā-

dataścāyaṃ vairaṃ na janayati maitryāśrayabalāt|

priyaḥ pūjyaścāsmādbhavati sukhabhāgeva ca tataḥ

prayātyante ca dyāṃ svagṛhamiva puṇyāśrayaguṇāt||24||



api ca bhavatyaḥ kṣāntirnāmaiṣā-

śubhasvabhāvātiśayaḥ prasiddhaḥ puṇyena kīrtyā ca parā vivṛddhiḥ|

atoyasaṃparkakṛtā viśuddhistaistairguṇaughaiśca parā samṛddhiḥ||25||



paroparodheṣu sadānabhijñā vyavasthitiḥ sattvavatāṃ manojñā|

guṇābhinirvārtitacārusaṃjñā kṣameti lokārthakarī kṛpājñā||26||



alaṃkriyā śaktisamanvitānāṃ tapodhanānāṃ balasapadagryā|

vyāpādadāvānalavāridhārā pretyeha ca kṣāntiranarthaśāntiḥ||27||



kṣamāmaye varmaṇi sajjanānāṃ vikuṇṭhitā durjanavākyabāṇāḥ|

prāyaḥ praśaṃsākusumatvametya tatkīrtimālāvayavā bhavanti||28||



hantīti yā dharmavipakṣamāyāṃ prāhuḥ sukhaṃ civa vimokṣamāyām|

tasmānna kuryātka iva kṣamāyāṃ prayatnamekāntahitakṣamāyām||29||



iti sa mahātmā tāsāṃ dharmātithyaṃ cakāra| atha sa rājā nidrāklamavinodanātprativibuddhaḥ sāvaśeṣamadagurunayano madanānuvṛttyā kutra devya iti śayanapālikāḥ sabhrūkṣepaṃ paryapṛcchat| etā deva vanāntarāṇyupaśobhayamānāstadvibhūtiṃ paśyantīti copalabhya śayanapālikābhyaḥ sa rājā devījanasya visrambhaniryantraṇahasitakathitadravaviceṣṭitadarśanotsukamatirutthāya śayanādyuvatidhṛtacchatravyajanottarīyakhaṅgaḥ sakañcukairvetradaṇḍapāṇibhirantapurāvacaraiḥ kṛtānuyātrastadvanamanuvicacāra| sa tatra yuvatijanānaibhṛtyaviracitāṃ vividhakusumastabakapallavanikaprapaddhatiṃ tāmbūlarasarāgavicitrāmanusaraṃstadāśramapadamabhijagāma| dṛṣṭaiva tu sa rājā kṣāntivādinaṃ tamṛṣivaraṃ devijanaparivṛtaṃ pūrvavairānuśayadoṣānmadaparibhramitasmṛtitvādīrṣyāparābhūtamatitvācca paraṃ kopamupajagāma| pratisaṃkhyānabalavaikalyācca bhraṣṭavinayopacārasauṣṭhavaḥ saṃrambhapāpmābhibhavādāpatitasvedavaivarṇyavepathurbhrūbhaṅgajihmavivṛttasthirābhitāmranayano viraktakāntilāvaṇyaśobhaḥ pracalatkanakavalayau parimṛdnan sāṅgalivibhūṣaṇau pāṇī tamṛṣivaramadhikṣipaṃstattaduvāca| haṃho-



asmattejaḥ khalīkṛtya paśyannantaḥpurāṇi naḥ|

muniveṣapraticchannaḥ ko'yaṃ vaitaṃsikāyate||30||



tacchrutvā varṣavarāḥ sasaṃbhramāvegā rājanamūcuḥ-deva mā maivam| cirakālasaṃbhṛtavrataniyamatapobhāvitātmā munirayaṃ kṣāntivādī nāmeti| upahatādhyāśayatvāttu sa rājā tatteṣāṃ vacanamapratigṛhṇannuvāca-kaṣṭaṃ bhoḥ !



cirātprabhṛti kolo'yamevametena vañcyate|

kuhanājihmabhāvena tāpasākumbhasātmanā||31||



tadayamasya tāpasanepathyāvacchāditaṃ māyaśāṭhyasaṃbhṛtaṃ kuhakasvabhāvaṃ prakāṣayāmītyuktvā pratihārīhastādasimādāya hantumutpatitaniścayastamṛṣivaraṃ sapatnavacabhijagāma| atha tā devyaḥ parijananiveditābhyagamanamālokya rājānaṃ krodhasaṃkṣiptasaumyabhāvaṃ vitānībhūtahṛdayāḥ sasaṃbhramāvegacañcalanayanāḥ samutthāyābhivādya ca tamṛṣivaraṃ samudyatāñjalikuḍmalāḥ śarannalinya iva samudgataikapaṅkajānanamukulā rājānamabhijagmuḥ|



tattāsāṃ samudācāralīlāvinayasauṣṭham|

na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ||32||



labdhataraprāṇaprasarāstu tā devyaḥ sasaṃrambhavikārasamudācārarūkṣakramaṃ sāyudhamabhipatantaṃ tamudīkṣya rājānaṃ tamṛṣivaraṃ prati vivartitābhinivisṭadṛṣṭiṃ samāvṛṇvatya ūcuḥ-deva mā mā khalu sāhasaṃ kārṣīḥ| kṣāntivādī bhagavānayamiti| praduṣṭabhāvāttu sa rājā samāvarjitabhāvā nūnamanenemā iti suṣṭhutaraṃ kopamupetya sphuṭaraṃ bhrūbhaṅgairasūyāsamāveśatīkṣṇaistiryagavekṣitaistattāsāṃ praṇayaprāgalbhyamavabhartsya saroṣamavekṣamāṇaḥ strījanādhikṛtāñchiraḥkampādākampamānakuṇḍalamukuṭaviṭapastā yoṣito'bhivīkṣamāṇa uvāca-



vadatyeva kṣamāmeṣa na tvenāṃ pratipadyate|

tathā hi yoṣitsaṃparkatṛṣṇā na kṣāntavānayam||33||



vāganyathānyaiva śarīreceṣṭā duṣṭāśayaṃ mānasamanyathaiva|

tapovane ko'yamasaṃyatātmā dambhavratāḍambaradhīramāste||34||



atha tā devyastasmin rājani krodhasaṃrambhakarkaśahṛdaye pratyāhatapraṇayāḥ prajānānāśca tasya rājñaścaṇḍatāṃ duranuneyatāṃ ca vaimanasyadainyākrāntamanasaḥ strījanādhikṛtairbhayaviṣādavyākulitairhastasaṃjñābhirapasāryamāṇā vrīḍāvanatavadanāstamṛṣivaryaṃ samanuśocantyastato'pacakramuḥ|



asmannimittamaparādhavivarjite'pi

dānte tapasvini guṇapratite'pyamuṣmin|

ko vetti kāmapi vivṛtya vikāralīlaṃ

kenāpi yāsyapi pathā kṣitipasya roṣaḥ||35||



kṣitīśavṛttiṃ pratilabdhakīrtiṃ tanuṃ munerasya tapastanuṃ ca|

amūnyanāgāṃsi ca no manāṃsi tulyaṃ hi hanyādapi nāma rājā||36||



iti tāsu devīṣvanuśocitaviniḥśvasitamātraparāyaṇāsvapayātāsu sa rājā tamṛṣīvaraṃ saṃtarjayan roṣavaśanniṣkṛṣya khaṅgaṃ svayameva cchettumupacakrame| nirvikāradhīramasaṃbhrāntasvasthaceṣṭitaṃ ca taṃ mahāsattvamāsādyamānamapyavekṣya saṃrambhitaramenamuvāca-



dāṇḍājinikatānena prakarṣaṃ gamitā yathā|

udvahan kapaṭāṭopaṃ munivanmāmapīkṣate||37||



atha bodhisattvaḥ kṣāntiparicayādavicalitadhṛtistenāsatkāraprayogeṇa taṃ rājānaṃ roṣasaṃrambhavirūpaceṣṭitaṃ bhraṣṭavinayopacāraśriyaṃ vismṛtātmahitāhitapathamāgatavismayaḥ kṣaṇamabhivīkṣya karūṇāyamānaḥ samuneṣyanniyatamīdṛśaṃ kiṃciduvāca-



bhāgyāparādhajanito'pyapamānayogaḥ

saṃdṛśyate jagati tena na me'tra cintā|

dūḥkhaṃ tu me yaducitābhigatesu vṛtti-

rvācāpi na tvayi mayā kriyate yathārham||38||



api ca mahārāja,



asatpravṛttān pathi saṃniyokṣyatā bhavadvidhānāṃ jagadarthakāriṇām|

na yuktarūpaṃ sahasā pravartituṃ vimarśamārgo'pyanugamyatāṃ yataḥ||39||



ayuktavatsādhvapi kiṃcidīkṣyate prakāśate'sādhvapi kiṃcidanyathā|

na kāryatattvaṃ sahasaiva lakṣyate vimarśamaprāpya viśeṣahetubhiḥ||40||



vimṛśya kāryaṃ tvavagamya tattvataḥ prapadya dharmeṇa ca nītivartmanā|

mahānti dharmārthasukhāni sādhayajanasya taireva na hīyate nṛpaḥ||41||



vinīya tasmādaticāpalānmati yaśasyamevārhasi karma sevitum|

abhiprathante hyabhilakṣitātmanāmadṛṣṭapūrvāścariteṣvatikramāḥ||42||



tapovane tvadbhujavīryarakṣite pareṇa yannāma kṛtaṃ na marṣayeḥ|

hitakramonmāthi yadāryagarhitaṃ svayaṃ mahīnātha kathaṃ vyavasyasi||43||



striyo'bhiyātā yadi te mamāśramaṃ yadṛcchayāntaḥpuraraikṣibhiḥ saha|

vyatikramastatra ca no bhavetkiyān ruṣāyadevaṃ gamito'si vikriyām||44||



athāpyayaṃ syādaparādha eva me kṣamā tu śobheta tathāpi te nṛpa|

kṣamā hi śaktasya paraṃ vibhūṣaṇaṃ guṇānurakṣānipūnatvasūcanāt||45||



kapolaloladyutinīlakuṇḍale na mauliratnadyutayaḥ pṛthagvidhāḥ|

tathābhyalaṃkartumalaṃ nṛpānyathā kṣameti naināmavamantumarhasi||46||



tyajākṣamāṃ nityamasaṃśrayakṣamāṃ kṣamāmivārakṣitumarhasi kṣamām|

tapodhaneṣvabhyuditā hi vṛttayaḥ kṣitīśvarāṇāṃ bahumānapeśalāḥ||47||



ityanunīyamāno'pi sa rājā tena munivareṇānārjavopahatamatistamanyathaivābhiśaṅkamānaḥ punaruvāca-



na tāpasacchadma bibharti cedbhavān

sthito'si vā sve niyamavrate yadi|

kṣamopadeśavyapadeśasaṃgataṃ

kimarthamasmādabhayaṃ prayācase||48||



bodhisattva uvāca-śrūyatāṃ mahārāja yadartho'yaṃ mama prayatnaḥ|



anāgasaṃ pravrajitamavadhīd brāhmaṇaṃ nṛpaḥ|

iti te matkṛte mā bhūdyaśo vācyavijarjaram||49||



martavyamiti bhūtānāmayaṃ naiyamiko vidhiḥ|

iti me na bhayaṃ tasmātsvaṃ vṛttaṃ canupaśyataḥ||50||



sukhodarkasya dharmasya pīḍā mā bhuttathaiva tu|

kṣamāmityavadaṃ tubhyaṃ śreyobhigamanakṣamām||51||



guṇānāmākaratvācca doṣāṇāṃ ca nivāraṇāt|

prābhṛtātiśayaprītyā kathayāmi kṣamāmaham||52||



atha sa rājā sūnṛtānyapi tānyanādṛtya tasya munervacanakusumāni sāsūyaṃ tamṛṣivaramuvāca-drakṣyāma idānīṃ te kṣāntyanurāgamityuktvā nivāraṇārthamiṣadabhiprasāritamabhyucchritapratanudīrghāṅgaliṃ tasya munerdakṣiṇaṃ pāṇiṃ niśitenāsinā kamalamiva nāladeśād vyayojayat|



chinne'grahaste'pi tu tasya nāsīd-

duḥkhaṃ tathā kṣāntidṛḍhavratasya|

sukhocitasyāpratikāraghoraṃ

chetturyathāgāmi samīkṣya duḥkham||53||



atha bodhisattvaḥ kaṣṭamatikrānto'yaṃ svahitamaryādāmapātrībhūto'nunayasyeti vaidya pratyākhyātamānuramivainaṃ samanuśocaṃstūṣṇīṃbabhūva| athainaṃ sa rājā saṃtarjayan punaruvāca-



evaṃ cācchidyamānasya nāśameṣyati te tanuḥ|

muñca dambhavrataṃ cedaṃ khalabuddhipralambhanam||54||



bodhisattvastvanunayākṣamamenaṃ viditvāyaṃ ca nāmāsya nirbandha iti nainaṃ kiṃciduvāca| atha sa rājā tasya mahātmano dvitīyaṃ pāṇibhūmau bāhu karṇanāsaṃ caraṇau tathaiva nicakarta|



patati tu niśite'pyasau śarīre na munivaraḥ sa śuśoca no cukopa|

parividitaśarīrayantraniṣṭhaḥ paricitayā ca jane kṣamānuvṛttyā||55||



gātracchede'pyakṣatakṣāntidhīraṃ cittaṃ tasya prekṣamāṇasya sādhoḥ|

nāsīd duḥkhaṃ prītiyogānnṛpaṃ tu bhraṣṭaṃ dharmādvikṣya saṃtāpamāpa||56||



pratisaṃkhyānamahatāṃ na tathā karuṇātmanām|

bādhate duḥkhamutpannaṃ parāneva yathāśritam||57||



ghoraṃ tu tatkarmaḥ nṛpaḥ sa kṛtvā sadyo jvareṇānugato'gnineva|

vinirgataścopavanāntadeśād gāṃ cāvadīrṇāṃ sahasā viveśa||58||



nimagne tu tasmin rājani bhīmaśabdamavadīrṇāyāṃ vahnijvālākulāyāṃ samudbhūte mahati kolāhale samantataḥ prakṣubhite vyākule rājakule tasya rājño'mātyā jānānāstasya munestapaḥprabhāvamāhātmyaṃ tatkṛtaṃ ca rājño dharaṇītalanimajjanaṃ manyamānāḥ purāyamṛṣivarastasya rājño doṣātsarvamidaṃ janapadaṃ nirdahatīti jātabhayāśaṅkāḥ samabhigamya tamṛṣivaramabhipraṇamya kṣamayamāṇāḥ kṛtāñjalayo vijñāpayāmāsuḥ-



imāmavasthāṃ gamito'si yena nṛpeṇe mohādaticāpalena|

śāpānalasyendhanatāṃ sa eva prayātu te mā puramasya kṣākṣīḥ||59||



strībālavṛddhāturavipradīnānanāgaso nārhasi dagdhumatra|

tatsādhu deśaṃ kṣitipasya tasya svaṃ caiva dharmaṃ guṇapakṣa rakṣa||60||



athaitān bodhisattvaḥ samāśvāsayannuvāca-mā bhaiṣṭa āyuṣmantaḥ|



sapāṇipādamasinā karṇanāsamanāgasaḥ|

chinnavān yo'pi tāvanme vane nivasata sataḥ||61||



kathaṃ tasyāpi duḥkhāya cintayedapi madvidhaḥ|

ciraṃ jīvatvasau rājā mā cainaṃ pāpamāgamat||62||



maraṇavyādhiduḥkhārte lobhadveṣavaśīkṛte|

dagdhe duścaritaiḥ śocye kaḥ kopaṃ kartumarhati||63||



syāllabhyarūpastu yadi kramo'yaṃ mayyeva pacyeta tadasya pāpam|

duḥkhānubandho hi sukhocitānāṃ bhavatyadīrgho'pyaviṣahyatīkṣṇaḥ||64||



trātuṃ na śakyastu mayā yadevaṃ vinirdahannātmahitaṃ sa rājā|

utsṛjya tāmātmagatāmaśaktiṃ rājñe kariṣyāmi kimityasūyām||65||



ṛte'pi rājño maraṇādiduḥkhaṃ jātena sarveṇa niṣevitavyam|

janmaiva tenātra na marṣaṇīyaṃ tannāsti cetkiṃ ca kutaśca duḥkham||66||



kalpānanalpān bahudhā vinaṣṭaṃ śarīrakaṃ janmaparaṃparāsu|

jahyāṃ kathaṃ tatpralaye titikṣāṃ tṛṇasya hetoriva ratnajāṭam||67||



vane vasan pravrajitapratijñaḥ kṣamābhidhāyī nacirānmariṣyan|

kimakṣamāyāṃ praṇayaṃ kariṣye tadbhaiṣṭa mā svasti ca vo'stu yāt||68||



iti sa munivaro'nuśiṣya tān samamupanīya ca sādhuśiṣyatām|

avicalitadhṛtiḥ kṣamāśrayātsamadhiruroha divaṃ kṣamāśrayāt||69||



tadevaṃ sātmībhūtakṣamāṇāṃ pratisaṃkhyānamahatāṃ nāviṣahyaṃ nāmāstīti kṣāntiguṇasaṃvarṇane munimupanīya vācyam| cāpalākṣāntidoṣanidarśane rājānamupanīya kāmādinavakathāyāmapi vācyam-evaṃ kāmahetorduścaritamāsevya vinipātabhāgino bhavantīti| saṃpadāmanityatāsaṃdarśane ceti|



||iti kṣānti-jātakamaṣṭāviṃśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project