Digital Sanskrit Buddhist Canon

25 śarabha-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २५ शरभ-जातकम्
25. śarabha-jātakam



jighāṃsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣante| tadyathānuśrūyate-

bodhisattvaḥ kilānyatamasminnaraṇyavanapradeśe nirmānuṣasaṃpātanīrave vividhamṛgakulādhivāse tṛṇagahananimagnamūlavṛkṣakṣupabahule pathikayānavāhanacaraṇairavinyastamārgasimāntalekhe salilamārgavalmīkaśvabhraviṣamabhūbhāge balajavavarṇasattvasaṃpannaḥ saṃhananavatkāyopapannaḥ śarabho mṛgo babhūva| sa kāruṇyābhyāsādanabhidrugdhacittaḥ sattveṣu tṛṇaparṇasalilamātravṛttiḥ saṃtoṣaguṇādaraṇyavāsaniratamatiḥ pravivekakāma iva yogī tamaraṇyapradeśamabhyalaṃcakāra|



mṛgākṛtirmānuṣadhīracetāstapasvivatprāṇiṣu sānukampaḥ|

cacāra tasmin sa vane vivikte yogīva saṃtuṣṭamatistṛṇāgraiḥ||1||



atha kadācidanyatamo rājā tasya viṣayasyādhipatisturagavarādhirūḍhaḥ sajyacāpabāṇavyagrapāṇirmṛgeṣvastrakauśalamātmano jijñāsamānaḥ saṃrāgavaśājjavena mṛgānanupatannuttamajavena vājinā dūrādapasṛtahastyaśvarathapadātikāyastaṃ pradeśamupajagāma| dūradeva cālokya taṃ mahāsattvaṃ hantumutpatitaniścayaḥ samutkṛṣṭaniśitasāyako yataḥ sa mahātmā tena turagavaraṃ saṃcodayāmāsa| atha bodhisattvaḥ samālokyaiva turagavaragataṃ sāyudhamabhipatantaṃ taṃ rājānaṃ śaktimānapi pratyavasthātuṃ nivṛttasāhasasaṃrambhatvātpareṇa javātiśayena samutpapāta| so'nugamyamānastena turaṃgameṇānumārgāgataṃ mahacchvabhraṃ goṣpadamiva javena laṅghayitvā pradudrāva| atha turagavarastenaiva mārgeṇa taṃ śarabhamanupatannuttamena javapramāṇena tacchvabhramāsādya laṅgayitumanadhyavasitamatiḥ sahasā vyatiṣṭhata|



athāśvapṛṣṭhādudgīrṇaḥ sāyudhaḥ sa mahīpatiḥ|

papāta mahati svabhre daityayodha ivodadhau||2||



nibaddhacakṣuḥ śarabhe sa tasmin saṃlakṣayāmāsa na taṃ prapātam|

visrambhadoṣāccalitāsano'tha drutāśvavegoparamātpapāta||3||



atha bodhisattvasturagakhuraśabdapraśamātkiṃ nu khalu pratinivṛttaḥ syādayaṃ rājeti samutpannavitarkaḥ paścādāvarjitāvadanaḥ samālokayan dadarśa tamaśvamanārohakaṃ tasmin prapātoddeśe'vasthitam| tasya buddhirabhavat-niyatamatra prapāte nipatitaḥ sa rājā| na hyatra kiṃcidviśramahetoḥ saṃśrayaṇīyarūpaṃ ghanapracchāyaṃ vṛkṣamūlamasti nīlotpaladalanīlavimalasalilamavagāhayogyaṃ vā saraḥ| na caiva vyālamṛgānuvicaritamaraṇyavanamavagāḍhena yatra kvacidupasṛjya turagavaraṃ viśramyate mṛgayā vānuṣṭhiyate| na cātra kiṃcittṛṇagahanamapi tadvidhaṃ yatra nilīnaḥ syāt| tadvyaktamātra śvabhre nipatitena tena rājñā bhavitavyamiti| tataḥ sa mahātmā niścayamupetya vadhake'pi tasmin parāṃ karuṇāmupajagāma|



adyaiva citradhvajabhūṣaṇena vibhrājamānāvaraṇāyudhena|

rathāśvapattidviradākulena vāditracitradhvaninā balena||4||



kṛtānuyātro rucirātapatraḥ parisphuraccāmarahāraśobhaḥ|

devendravatprāñjalibhirjanaughairabhyarcito rājasukhānyavāpya||5||



adyaiva magno mahati prapāte nipātavegādabhirugṇagātraḥ|

murchānvitaḥ śokaparāyaṇo vā kaṣṭaṃ bata kleśamayaṃ prapannaḥ||6||



kiṇāṅkitānīva manāṃsi duḥkhairna hīnavargasya tathā vyathante|

adṛṣṭaduḥkhānyatisaukumāryādyathottamānāṃ vyasanāgameṣu||7||



na cāyamataḥ śakṣyatei svayamuttartum| yadyapi sāvaśeṣaprāṇastannāyamupekṣituṃ yuktamiti vitarkayan sa mahātmā karuṇayā samākṛṣyamāṇahṛdayastaṃ prapātataṭāntamupajagāma| dadarśa cainaṃ tatra reṇusaṃsargānmṛditavārabāṇaśobhaṃ vyākulitoṣṇīṣavasanasaṃnāhaṃ prapātapatananighātasaṃjānītābhirvedanābhirāpīḍyamānahṛdayamāpatitavaitānyaṃ viceṣṭamānam|



dṛṣṭvāya taṃ tatra viceṣṭamānaṃ narādhipaṃ bāṣpaparītanetraḥ|

kṛpāvaśādvismṛtaśatrusaṃjñastadduḥkhasāmānyamupājagāma||8||



uvāca cainaṃ vinayābhijātamudbhāvayan sādhujanasvabhāvam|

āśvāsayan spaṣṭapadena sāmnā śiṣṭopacāreṇa manohareṇa||9||



kaccinmahārāja na pīḍito'si prapātapātālamidaṃ prapannaḥ|

kaccinna te vikṣatamatra gātraṃ kaccidrujaste tanutāṃ gacchanti||10||



nāmānuṣaścāsmi manuṣyavarya mṛgo'pyahaṃ tvadviṣayāntavāsī|

vṛddhamastvadīyena tṛṇodakena visrambhamityarhasi mayyupetum||11||



prapātapātādadhṛtiṃ ca mā gāḥ śakto'hamuddhartumito bhavantam|

visrambhitavyaṃ mayi manyase cettatkipramājñāpaya yāvadaimi||12||



atha sa rājā tena tasyādbhatenābhivyāhāreṇa vismayāvarjitahṛdayaḥ saṃjāyamānavrīḍo niyatamiti cintāmāpede-



dṛṣṭāvadāne dviṣati kā nāmāsya dayā mayi|

mama vipratipattiśca keyamasminnanāgasi||13||



aho madhuratīkṣṇena pratyādiṣṭo'smi karmaṇā|

ahameva mṛgo gaurvā ko'pyayaṃ śarabhākṛtiḥ||14||



tadarhatyayaṃ praṇayapratigrahasaṃpūjanamiti viniścityainamuvāca-

vārabāṇāvṛtamidaṃ gātraṃ me nātivikṣatam|

prapātaniṣpeṣakṛtāḥ sahyā eva ca me rujaḥ||15||



prapātapanakleśānna tvahaṃ pīḍitastathā|

iti kalyāṇahṛdaye tvayi praskhalanādyathā||16||



ākṛtipratyayādyacca dṛṣṭo'si mṛgavanmayā|

avijñāya svabhāvaṃ te tacca mā hṛdaye kṛthāḥ||17||



atha śarabhastasya rājñaḥ prītisūcakena tenābhivyāhāreṇānumatamuddharaṇamavetya puruṣabhāragurvyā śīlayā taduddharaṇayogyāṃ kṛtvā viditātmabalapramāṇastaṃ nṛpatimuddhartuṃ vyavasitamatiravatīrya taṃ prapātaṃ savinayamabhigamyovāca-



madgātrasaṃsparśamimaṃ muhūrtaṃ kāryānurodhāttvamanukṣamasva|

yāvatkaromi svahitābhipattyā prītiprasādābhimukhaṃ mukhaṃ te||18||



tadārohatu matpuṣṭhaṃ mahārājaḥ sulagnaśca mayi bhavatviti| sa tatheti pratiśrutyainamaśvavadāruroha|



tataḥ samabhyunnatapūrvakāyastenādhirūḍhaḥ sa narādhipena|

samutpatannuttamasattvavegaḥ khe toraṇavyālakavad babhāse||19||



uddhṛtya durgādatha taṃ narendraṃ prītaḥ samānīya turaṃgameṇa|

nivedya cāsmai svapurāya mārgaṃ vanaprayāṇābhimukho babhūva||20||



atha sa rājā kṛtajñatvāttena tasya vinayamadhureṇopacāreṇa samāvartitahṛdayaḥ saṃpariṣvajya śarabhamuvāca-



prāṇā amī me śarabha tvadīyāḥ prāgeva yatrāsti mama prabhutvam|

tadarhasi draṣṭumidaṃ puraṃ me satyāṃ rucau tatra ca te'stu vāsaḥ||21||



vyādhābhikīrṇe sabhaye vane'smin śītoṣṇavarsādyupasargaduḥkhe|

hitvā bhavantaṃ mama nanvayuktamekasya gehābhimukhasya gantum||22||



tadehi gacchāva iti| athainaṃ bodhisattvaḥ savinayamadhuropacāraṃ saṃrādhayan pratyuvāca-



bhavadvidheṣveva manuṣyavarya yuktaḥ kramo'yaṃ guṇavatsaleṣu|

abhyāsayogena hi sajjanasya svabhāvatāmeva guṇā vrajanti||23||



anugrahītavyamavaiṣi yattu vanocitaṃ māṃ bhavanāśrayeṇa|

tenālamanyaddhi sukhaṃ narāṇāmanyādṛśaṃ jātyucitaṃ mṛgāṇām||24



cikīrṣite te yadi matpriyaṃ tu vyādhavrataṃ vīra vimuñca tasmāt|

tiryaktvabhavājjaḍacetaneṣu kṛpaiva śocyeṣu mṛgeṣu yuktā||25||



sukhāśraye duḥkhavinodane ca samānacittānavagaccha sattvān|

ityātmanaḥ syādanabhīpsitaṃ yanna tatpareṣvācarituṃ kṣamaṃ te||26||



kīrtikṣayaṃ sādhujanādvigarhāṃ duḥkhaṃ ca pāpaprabhavaṃ viditvā|

pāpaṃ dviṣatpakṣamivoddharasva nopekṣituṃ vyādhiriva kṣamaṃ te||27||



lakṣmīniketaṃ yadapāśrayeṇa prāpto'si lokābhimataṃ nṛpatvam|

tānyeva puṇyāni vivardhayethā na karśanīyo hyupakāripakṣaḥ||28||



kālopacārasubhagairvipulaiḥ pradānaiḥ

śīlena sādhujanasaṃgataniścayena|

bhūteṣu cātmani yathā hitabuddhisiddhyā

puṇyāni saṃcinu yaśaḥ sukhasādhanāni||29||



iti sa mahātmā taṃ rājānaṃ dṛḍhaṃ sāṃparāyikeṣvartheṣvanugṛhya saṃpratigṛhītavacanastena rājñā sabahumānamabhivīkṣyamāṇastameva vanāntaṃ praviveśa|



tadevaṃ jighāṃsumapyāpadgatamanukampanta eva mahākārūṇikā nopekṣanta iti karuṇāvarṇe'pi vācyam| tathāgatamahātmye satkṛtya dharmaśravaṇe| avaireṇa vairapraśamananidarśane ca kṣāntikathāyāmapyupaneyam| evaṃ tiryaggatānāmapi mahātmanāṃ vadhakeṣvapi sānukrodhā pravṛttirdṛṣṭā | ko manuṣyabhūtaḥ pravrajitapratijño vā sattveṣvanukrośavikalaṃ śobheteti prāṇiṣu sānukrośenāryeṇa bhavitavyam|



iti śarabha-jātakaṃ pañcaviṃśatitamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project