Digital Sanskrit Buddhist Canon

24 mahākapi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २४ महाकपि-जातकम्
24. mahākapi-jātakam



nātmaduḥkhena tathā santaḥ saṃtapyante yathāpakāriṇāṃ kuśalapakṣahānyā| tadyathānuśrūyate-



bodhisattvaḥ kila śrīmati himavatpārśve vividhadhāturuciracitrāṅgarāge nīlakauśeyaprāvārakṛtottarāsaṅga iva vanagahanalakṣmyā prayatnaracitairivānekavarṇasaṃsthānavikalpairvaiṣamyabhakticitrairvibhūṣitataṭāntadeśe pravisṛtanaikaprasravaṇajale gambhīrakandarāntaraprapātasaṃkule paṭutaramadhukaranināde manojñamārutopavījyamānavicitrapuṣpaphalapādape vidyādharākrīḍabhute mahākāyaḥ kapirekacaro babhuva| tadavasthamapi cainamapariluptadharmasaṃjñaṃ kṛtajñamakṣudrasvabhāvaṃ dhṛtyā mahatyā samanvitamanurāgavaśādiva karuṇā naiva mumoca|



sakānanā sādrivarā sasāgarā gatā vināśaṃ śataśo vasuṃdharā|

yugāntakāle salilānalānilairna bodhisattvasya mahākṛpālutā||1||



atha sa mahātmā tāpasa iva vanaruparṇaphalamātravṛttiranukampamānastena tena vidhinā gocarapatitān prāṇinastamaraṇyapradeśamadhyavasati sma|



athānyatamaḥ puruṣo gāṃ pranaṣṭāmanveṣituṃ kṛtodyogaḥ samantato'nuvicaran mārgāpranaṣṭo digbhāgasaṃmūḍhamatiḥ paribhramaṃstaṃ deśamupajagāma| sa kṣutpipāsādharmaśramaparimlānatanurdaurmanasyavahninā cāntaḥpradīpyamāno viṣādātibhārādivānyatamasmin vṛkṣamūle niṣaṇṇo dadarśa paripākavaśādvicyutāni paripiñjarāṇi katicittindukīphalāni| sa tānyāsvādya kṣutparikṣāmatayā paramasvādūni manyamānastatprabhavānveṣaṇaṃ pratyabhivṛddhotsāhaḥ samantato'nuvilokayan dadarśa prapātataṭāntavirūḍhaṃ paripakkaphalānamitapiñjarāgraśākhaṃ tindukīvṛkṣam| sa tatphalatṛṣṇayākṛṣyamāṇastaṃ giritaṭamadhiruhya tasya tindukīvṛkṣasya phaliniṃ śākhāṃ prapātābhinatāmadhyāruroha phalalobhena cāsyāḥ prāntamupajagāma|



śākhātha sā tasya mahīruhasya bhārātiyogānnamitā kṛśatvāt|

paraśvadheneva nikṛttamūlā saśabdabhaṅgaṃ sahasā papāta||2||



sa tayā sārdhaṃ mahati giridurge samantataḥ śailabhittiparikṣipte kūpa iva nyapatat| parṇasaṃcayaguṇāttvasya gāmbhīryācca salilasya na kiṃcidaṅgamabhajyata| sa tasmāduttīrya salilātsamantataḥ parisarpanna kutaściduttaraṇamārgaṃ dadarśa| sa nispratīkāraṃ martavyamiha mayā nacirāditi visrasyamānajīvitāśaḥ śokāśrupariṣiktadīnavadanastrīvreṇa daurmanasyaśalyena pratudyamānaḥ kātarahṛdayastattadārtivaśād vilalāp|



kāntāre durge'smijanasaṃpātarahite nipatitaṃ mām|

yatnādapi parimṛgayan mṛtyoranyaḥ ka iva paśyet||3||



bandhujanamitravarjitamekanipānīkṛtaṃ maśakasaṃghaiḥ|

avapātānanamagnaṃ mṛgamiva ko'bhyuddhariṣyati mām||4||



udyānakānanavimānasaridvicitraṃ

tārāvikīrṇamaṇiratnavirājitābhram|

tāmisrapakṣarajanīva ghanāndhakārā

kaṣṭaṃ jaganmama tiraskurute'ntarātriḥ||5||



iti sa puruṣastattadvilapaṃstena salilena taiśca sahanipatitaistindukaphalairvartayamānaḥ katiciddināni tatrāvasat|



atha sa mahākapirāhārahetostadvanamanuvicarannāhūyamān iva mārutākampitābhistasya tindukīvṛkṣasyāgraśākhābhistaṃ pradeśamabhijagāma| abhiruhya cainaṃ tatprapātamavalokayan dadarśa taṃ puruṣaṃ kṣutparikṣāmanayanavadanaṃ paripāṇḍukṛśadīnagātraṃ paryutsukaṃ tatra viceṣṭamānam| sa tasya paridyūnatayā samāvajitānukampo mahākapirnikṣiptāhāravyāpārastaṃ puruṣaṃ pratataṃ bikṣamāṇo mānuṣīṃ vācamuvāca-



mānuṣāṇāmagamye'smin prapāte parivartase|

vaktumahaṃsi tatsādhu ko bhavāhina vā kutaḥ||6||



atha sa puruṣastaṃ mahākapimārtatayā samabhipraṇamyodvīkṣamāṇaḥ sāñjaliruvāca-

mānuṣo'smi mahābhāga pranaṣṭo vicaran vane|

phalārthī pādapādasmādimāmāpadamāgamam||7||



tatsuhṛdvandhuhīnasya prāptasya vyasanaṃ mahat|

nātha vānarayūthānāṃ mamāpi śaraṇaṃ bhava||8||



tacchrattvā sa mahāsattvaḥ parāṃ karuṇāmupajagāma|

āpadgato bandhusuhṛdvihīnaḥ kṛtāñjalirdīnamudīkṣamāṇaḥ|

karoti śatrūnapi sānukampānākampayatyeva tu sānukampān||9||



athainaṃ bodhisattvaḥ karuṇāyamāṇastatkāladurlabhena snigdhena vacasā samāśvāsayāmāsa-



prapātasaṃkṣiptaparākramo'hamabāndhavo veti kṛthāḥ śucaṃ mā|

yadvandhukṛtyaṃ tava kiṃcidatra kartāsmi tatsarvamalaṃ bhayena||10||



iti sa mahāsattvastaṃ puruṣamāśvāsya tataścāsmai tindukānyaparāṇi ca phalāni samupahṛtya taduddharaṇayogyayā puruṣabhāragurvyā śilayānyatra yogyāṃ cakāra| tataścātmano balapramāṇamavagamya śakto'hamenametasmātprapātādurddhartumiti niścitamatiravatīrya prapātaṃ karuṇayā paricodyamānastaṃ puruṣamuvāca-



ehi pṛṣṭhaṃ mamāruhya sulagno'stu bhavān mayi|

yāvadabhyuddharāmi tvāṃ svadehātsārameva ca||11||



asārasya śarīrasya sāro hyeṣa mataḥ satām|

yatpareṣāṃ hitārtheṣu sādhanīkriyate budhaiḥ||12||



sa tatheti pratiśrutyābhipraṇasya cainamadhyāruroha|

athābhirūḍhaḥ sa nareṇa tena bharātiyogena vihanyamānaḥ|

sattvaprakarṣādaviprannadhairyaḥ pareṇa duḥkhena tamujjahāra||13||



uddhṛtya cainaṃ paramapratītaḥ khedātparivyākulakhelagāmī|

śilātalaṃ toyadharābhinīlaṃ viśrāmahetoḥ śayanīcakāra||14||



atha bodhisattvaḥ śuddhasvabhāvatayā kṛtopakāratvācca tasmātpuruṣādapāyanirāśaṅko visrambhādenamuvāca-



avyāhatavyālamṛgapraveśe vanapradeśe'tra samantamārge|

khedaprasuptaṃ sahasā nihanti kaścitpurā māṃ svahitodayaṃ ca||15||



yato bhavān dikṣuṃ vikīrṇacakṣuḥ karotu rakṣāṃ mama cātmanaśca|

dṛḍhaṃ śrameṇāsmi parītamūrtistatsvaptumicchāmi muhūrtamātram||16||



atha sa mithyāvinayapragalbhaḥ-svapitu bhavān yathākāmaṃ sukhaprabodhāya, sthito'haṃ tvatsaṃrakṣaṇāyetyasmai pratiśuśrāva| atha sa puruṣastasmin mahāsattve śramabalānnidrāvaśamupagate cintāmaśivāmāpede-



mūlaiḥ prayatnātiśayādhigamyairvanyairyadṛcchādhigataiḥ phalairvā|

evaṃ parikṣīṇatanoḥ kathaṃ syādyātrāpi tāvatkuta eva puṣṭiḥ||17||



idaṃ ca kāntāramasupratāraṃ kathaṃ tariṣyāmi balena hīnaḥ|

paryāptarūpaṃ tvidamasya māṃsaṃ kāntāradurgottaraṇāya me syāt||18||



kṛtopakāro'pi ca bhakṣya eva nisargayogaḥ sa hi tādṛśo'sya|

āpatprasiddhaśca kilaiṣa dharmaḥ pātheyatāmityupaneya eṣaḥ||19||



yāvacca visrambhasukhaprasuptastāvanmayā śakyamayaṃ nihantum|

imaṃ hi yuddhābhimukhaṃ sametya siṃho'pi saṃbhāvyaparājayaḥ syāt||20||



tannāyaṃ vilambituṃ me kāla iti viniścitya sa durātmā lobhadoṣavyāmohitamatirakṛtajño vipannadharmasaṃjñaḥ pranaṣṭakāruṇyasaumyasvabhāvaḥ paridurbalo'pyakāryātirāgānmahatīṃ śilāmudyamya tasya mahākapeḥ śirasi mumoca|



śilātha sā durbalavihvalena kāryātirāgāttvaritena tena|

atyantanidropagamāya muktā nidrāpravāsāya kaperbabhūva||21||



sarvātmanā sā na samāsasāda mūrdhānamasmānna vinispipeṣa|

koṭyekadeśena tu taṃ rujantī śīlā tale sāśanivatpapāta||22||



śīlābhighātādavabhinnamūrdhā vegādavaplutya ca bodhisattvaḥ|

kenāhato'smīti dadarśa nānyaṃ tameva tu hrītamukhaṃ dadarśa||23||



vailakṣyapītaprabhamapragalbhaṃ viṣādadainyātparibhinnavarṇam|

trāsodayādāgatakaṅṭhaśoṣaṃ svedārdramudvīkṣitumapyaśaktam||24||



atha sa mahākapirasyaiva tatkarmeti niscitamatiḥ svamabhighātaduḥkhamacintayitvā tena tasyātmahitanirapekṣeṇātikaṣṭena karmaṇā samupajātasaṃvegakāruṇyaḥ parityattakrodhasaṃrambhadoṣaḥ sabāspayanayanastaṃ puruṣamavekṣya samanuśocannuvāca-



mānuṣeṇa satā bhadra tvayedaṃ kṛtamīdṛśam|

kathaṃ nāma vyavasitaṃ prārabdhaṃ kathameva vā||25||



madabhidrohasaṃrabdhaṃ tvaṃ nāmāpatitaṃ param|

vinivāraṇaśauṭīravikramo roddhumarhasi||26||



duṣkaraṃ kṛtavānasmītyabhūnmānonnatirmama|

tvayāpaviddhā sā duramatiduṣkarakāriṇā||27||



paralokādivānīto mṛtyorvaktrāntarādiva|

prapātāduddhṛto'nyasmādanyatra patito hyasi||28||



dhigaho bata durvṛttamajñānamatidāruṇam|

yatpātayati duḥkheṣu sukhāśākṛpaṇaṃ jagat||29||



pātito durgatāvātmā kṣiptaḥ śokānalo mayi|

nimīlitā yaśolakṣmīrguṇamaitrī virodhitā||30||



gatvā dhigvādalakṣatvaṃ hatā viśvasanīyatā|

kā nu khalvarthanispattirevamākāṅkṣitā tvayā||31||



dunoti māṃ naiva tathā tviyaṃ rujā

yathaitadevātra manaḥ kṣiṇoti mām|

gato'smi pāpe tava yannimittatāṃ

na cāhamenastadapohituṃ prabhuḥ||32||



saṃdṛśyamānavapureva tu pārśvato māṃ

tatsādhvanuvraja dṛḍhaṃ hyasi śaṅkanīyaḥ|

yāvadbahupratibhayādgahanāditastvāṃ

grāmāntapaddhatimanupratipādayāmi||33||



ekākinaṃ kṣāmaśarīrakaṃ tvāṃ mārganabhijñaṃ hi vane bhramantam|

kaścitsamāsādya purā karoti tvatpīḍaṇādvyarthapariśramaṃ mām||34||



iti sa mahātmā taṃ puruṣamanuśocañjanāntamānīya pratipādya cainaṃ tanmārgaṃ punaruvāca-



prāpto janāntamasi kānta vanāntametat

kāntāradurgabhayamutsṛja gaccha sādhu|

pāpaṃ ca karma parivarjayituṃ yatethā

duḥkho hi tasya niyamena vipākakālaḥ||35||



iti sa mahākapistaṃ puruṣamanukampayā śiṣyamivānuśiṣya tameva vanapradeśaṃ pratijagāma|



atha sa puruṣastadatikasṭaṃ pāpaṃ kṛtvā paścāttāpavahninā saṃpradīpyamānacetāmahatā kuṣṭhavyādhinā rūpāntaramupanītaḥ kilāsacitracchaviḥ prabhidyamānavraṇavisravārdragātraḥ paramadurgandhaśarīraḥ sadyaḥ samapadyata| sa yaṃ yaṃ deśamabhijagāma tatastata evainamatibībhatsavikṛtataradarśanaṃ mānuṣa ityaśraddheyarūpaṃ bhinnadīnasvaramabhivīkṣya puruṣāḥ sākṣadayaṃ pāṣmeti manyamānāḥ samudyataloṣṭadaṇḍā nirbhartsanaparuṣavacasaḥ pravāsayāmāsuḥ| athainamanyatamo rājā mṛgayāmanuvicaran pretamivāraṇye paribhramantaṃ prakṣīṇamalinavasanaṃ nātipracchannakaupīnamatidurdaśanamabhivīkṣya sasādhvasakautūhalaḥ papraccha-



virūpitatanuḥ kuṣṭhaiḥ kilāsaśabalacchaviḥ|

pāṇḍuḥ kṛśatanurdīno rajorūkṣaśiroruhaḥ||36||



kastvaṃ pretaḥ piśāco vā mūrtaḥ pāṣmātha pūtanaḥ|

anekarogasaṃghātaḥ katamo vāsi yakṣmaṇām||37||



sa taṃ dīnena kaṇṭhena samabhipraṇamannuvāca-mānuso'smi mahārāja, nāmānuṣa iti| tatkathamimāmavasthāmanuprāpto'sīti ca paryanuyukto rājñā tadasmai svaṃ duścaritamāviṣkṛtyovāca-



mitradrohasya tasyedaṃ puṣpaṃ tāvadupasthitam|

ataḥ kaṣṭhataraṃ vyaktaṃ phalamanyadbhaviṣyati||38||



tasmānmitreṣvabhidrohaṃ śatruvad draṣṭumarhasi|

bhāvasnigdhamavekṣasva bhāvasnigdhaṃ suhṛjjanam||39||



mitreṣvamitracaritaṃ parigṛhya vṛtta-

mevaṃbidhāṃ samupayānti daśāmihaiva|

lobhādidoṣamalinīkṛtamānasānāṃ

mitradruhāṃ gatirataḥ parato'numeyā||40||



vātsalyasaumyahṛdayastu suhṛtsu kīrtiṃ

viśvāsabhāvamupakārasukhaṃ ca tebhyaḥ|

prāpnoti saṃnatiguṇaṃ manasaḥ praharṣaṃ

durdharṣatāṃ ca pirubhistridaśālayaṃ ca||41||



imaṃ viditvā nṛpa mitrapakṣe prabhāvasiddhī sadasatpravṛttyoḥ|

bhajasva mārga sujanābhipannaṃ tena prayātamanuyāti bhūtiḥ||42||



tadevaṃ nātmaduḥkhena tathā santaḥ saṃtapyante yathāpakāriṇāṃ kuśalapakṣahānyā| iti tathāgatamāhātmye vācyam| satkṛtya dharmaśravaṇe kṣāntikathāyāṃ mitrānabhidrohe pāpakarmādinavapradarśane ceti|



iti mahākapi-jātakaṃ catuviṃśatitamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project