Digital Sanskrit Buddhist Canon

22 haṃsa-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २२ हंस-जातकम्
22. haṃsa-jātakam



vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantumasatpuruṣāḥ, prāgeva sugatisthānām| tadyathānuśrūyate-



bodhisattvaḥ kila mānase mahāsarasi naikaśatasahasrasaṃkhyasya mahato haṃsayūyasyādhipatirdhṛtarāṣṭro nāma haṃsarājo babhūva| tasya nayānayaparijñānanipuṇamatirviprakṛṣṭagocarasmṛtiprabhāvaḥ ślāghanīyakulatilakabhūto dākṣyadākṣiṇyavinayabhūṣaṇaḥ sthiraśuciśīlavṛttacāritraśūraḥ khedasahiṣṇurapramādī samaravīvadhaviśāradaḥ svāmyanurāgasumukhaḥ sumukho nāma senāpatirbabhūva [āryānandasthavirastena samayena]| tau parasparapremaguṇāśrayājjvalitataraprabhāvāvāryaśiṣyamukhyāviva pariśeṣaṃ śiṣyagaṇaṃ pitṛjyeṣṭhaputrāviva ca śreṣṭhaśeṣaṃ putragaṇaṃ taddhaṃsayūthamubhayalokahitodayeṣvartheṣu samyagniveśayamānau tatpratyakṣiṇāṃ devanāgayakṣavidyādharatapasvināṃ paraṃ vismayamupajahratuḥ|



tāvāsaturhaṃsagaṇasya tasya śreyaḥśarīrodvahanaikakāryau|

nabhogatasyeva vihaṃgamasya pakṣau śarīrodvahanaikakāryau||1||



evaṃ tābhyāṃ tadanugṛhyamāṇaṃ haṃsayūthaṃ jagadivaṃ dharmārthavistarābhyāṃ parāṃ vṛddhimavāpa| tena ca tatsaraḥ parāṃ śobhāṃ babhāra|



kalanūpuranādena haṃsayūthena tena tat|

puṇḍarīkavaneneva reje saṃcārīṇā saraḥ||2||



kvacitpravisṛtairhaṃsaiḥ kvacidviṣamasaṃhataiḥ|

chinnābhralavacitrasya jahāra nabhasaḥ śriyam||3||



atha tasya haṃsādhipateḥ sarvasattvahitasumukhasya ca senāpaterguṇātiśayaprabhāvavismitamanasaḥ siddharṣividyādharadaivatagaṇāstayoḥ kīrtyāśrayābhiḥ kathābhistatra tatrābhiremire|



uttaptacāmīkarasaṃnikāśaṃ śrīmadvapurvyaktapadākṣarā vāk|

dharmābhijāto vinayo nayaśca kāvapyamū kevalahaṃsaveṣau||4||



guṇaprakāśairapamatsaraiḥ sā kīrtistayordikṣu vitanyamānā|

średdheyatāmityagamannṛpāṇāṃ sadassu yatprābhṛtavaccacāra||5||



tena ca samayena brahmadatto nāmānyatamo vārāṇasyāṃ rājā babhūva| sa tāṃ haṃsādhipateḥ sasenādhipaterguṇātiśayāśrayāṃ kathāṃ prātyayikāmātyadvijavṛddhaiḥ sadasi saṃstūyamānāmasakṛdupaśrutya tayordarśanaṃ pratyabhivṛddhakautūhalo naikaśāstrābhyāsanipuṇamatīn sacivānuvāca-parimṛśyatāṃ tāvadbhoḥ prasṛtanipuṇamatayaḥ kaścidupāyo yena nāstau haṃsavaryau darśanapathamapi tāvadupagacchetāmiti| atha te'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṃ rājānamūcuḥ-



sukhāśā deva bhūtāni vikarṣati tatastataḥ|

sukhahetuguṇotkarṣaśrutistāvānayedyataḥ||6||



tadyādṛśe sarabhi tāvabhiratarūpāvanuśrūyete tadutkṛṣṭaraguṇaśobhamiha saraḥ kasmiṃścidaraṇyapradeśe kārayitumarhati devaḥ, pratyahaṃ ca sarvapakṣiṇāmabhayapradānaghoṣaṇām| api nāma kautūhalotpādinyā sukhahetuguṇātiśayaśrutyā tāvihākṛṣyeyātām| paśyatu devaḥ,



prāyeṇa prāptivirasaṃ sukhaṃ deva na gaṇyate|

parokṣatvāttu harati śrutiramyaṃ sukhaṃ manaḥ||7||



atha sa rājā astvetadityalpena kālena nātisaṃnikṛṣṭaṃ nagaropavanasya mānasasarasaḥ pratispardhiguṇavibhavaṃ padmotpalakumudapuṇḍarīkasaugandhikatāmarasakalhārasamūpagūḍhaṃ vimalasalilamatimanoharaṃ mahatsaraḥ kārayāmāsa-



drumaiḥ kusumasaṃchanaiścalatkisalayojjvalaiḥ|

tatprekṣārthamivotpatraiḥ kṛtatīraparigraham||8||



vihasadbhirivāmbhojaistaraṃgotkampakampibhiḥ|

vilobhyamānākulitabhramadbhramarasaṃkulam||9||



jyotsnāsaṃvāhanonnirdairvicitrakumudaiḥ kvacit|

tarucchāyāparicchinnaiścandrikāśakalairiva||10||



taraṃgāṅgalisaṃkṣiptaiḥ kamalotpalareṇubhiḥ|

abhyalaṃkṛtatīrāntaṃ hemasūtrairiva kvacit||11||



citraiḥ padmotpaladalaistatra tatra sakesaraiḥ|

śriyaṃ pravitatāṃ bibhradupahāramayīmiva||12||



prasannastimitāmbutvādvyaktacitravapurguṇaiḥ|

vyomnīva paridhāvadbhirmīnavṛndairalaṃkṛtam||13||



vicchinnamuktāhārābhiḥ kvacid dviradaśīkaraiḥ|

upalāsphālanotkīrṇamūrmicūrṇāmivodvahat||14||



vidyādharavadhūsnānairmadasekaiśca dantinām|

rajobhiḥ kusumānāṃ ca savāsamiva kutracit||15||



tārāṇāṃ candradārāṇāṃ sāmānyamiva darpaṇam|

muditadvijasaṃkīrṇa tadrutapratināditam||16||



tadevaṃvidhaṃ saraḥ kārayitvā sarvapakṣigaṇasya cānāvṛtasukhopabhogyametaddattvā pratyahaṃ sarvapakṣiṇā viśvāsanārthamityabhayadānaghoṣaṇāṃ kārayāmāsa-



eṣa padmotpaladalacchannatoyamidaṃ saraḥ|

dadāti rājā pakṣibhyaḥ prītyā sābhayadakṣiṇam||17||



atha kadācitsaṃhṛtameghāndhakārayavanikāsu śaradguṇopahṛdaśobhāsvālokanakṣamāsu dikṣu prabaddhakamalavanaśobheṣu prasannasalilamanohareṣu sarassu paraṃ kāntiyauvanamupagate praceyakiraṇa iva candramasi vividhasasyasaṃpadvibhūṣaṇadharāyāṃ vasuṃdharāyāṃ pravṛtte haṃsataruṇajanasaṃpāte mānasātsarasaḥ śaratprasannāni digantarāṇyanuvicaradanupūrveṇānyatamaṃ haṃsamithunaṃ tasmādeva haṃsayūthāttasya rājño viṣayamupajagāma| tatra ca pakṣigaṇakolāhalonnāditamanibhṛtamadhukaragaṇaṃ taraṃgamālāvicaraṇakṛtavyāpāraiḥ sukhaśiśirairmṛdubhiranilaiḥ samantato vikṣiptamāṇakamalakuvalayareṇugandhaṃ jvaladiva vikacaiḥ kamalairhasadiva vikasitaiḥ kumudaistatsaro dadarśa| tasya mānasasaraḥsamucitasyāpi haṃsamithunasya tāmatimanoharāṃ sarasaḥ śriyamabhivīkṣya prādurabhūt-aho bata tadapi haṃsayūthamihāgacchediti|



prāyeṇa khalu lokasya prāpya sādhāraṇaṃ sukham|

smṛtiḥ snehānusāreṇa pūrvameti suhṛjjanam||18||



atha tatra taddhaṃsamithunaṃ yathākāmaṃ vihṛtya pravṛtte jaladasamaye vidyudvisphuritaśastravikṣepeṣu nātighanavicchinnāndhakārarūpeṣu samabhivartamāneṣu daityānīkeṣviva jaladharavṛndeṣu paripūrṇabarhakalāpaśobheṣu prasaktakekāninādotkruṣṭairjaladharavijayamiva saṃrādhayatsu nṛttapravṛtteṣu citreṣu barhigaṇeṣu vācālatāmupagateṣu stokaśukaniṣu pravicaratsu kadambasarjārjunaketakīpuṣpagandhādhivāsiteṣu sukhaśiśireṣu kānanaviniścasiteṣvivānileṣu meghadaśanapaṃktiṣvivālakṣyamāṇarūpāsu balākāyuvatiṣu gamanautsukyamṛdunikūjiteṣu prayāṇavyākuleṣu haṃsayūtheṣu taddhaṃsamithunaṃ mānasameva saraḥ pratyājagāma| samupetya ca haṃsādhipatisamīpaṃ prastutāsu digdeśakathāsu taṃ tasya saraso guṇaviśeṣaṃ varṇayāmāsa-asti deva dakṣiṇena himavato vārāṇasyāṃ brahmadatto nāma narādhipatiḥ| tenātyadbhūtarūpaśobhamanirvarṇyaguṇasaundaryaṃ mahatsaraḥ pakṣibhyaḥ svacchandasukhopabhogyaṃ dattam| abhayaṃ ca pratyahamavaghuṣyate| ramante cātra pakṣiṇaḥ svagṛha iva prahīnabhayāśaṅkā| tadarhati devo vyatītāsu varṣāsu tatra gantumiti| tacchrutvā sarva eva te haṃsāstatsaṃdarśanasamutsukā babhūvuḥ|



atha bhodhisattvaḥ sumukhaṃ senāpatiṃ praśanavyaktākāraṃ pratataṃ dadarśa, kathaṃ paśyasīti cāvocat| atha sumukhaḥ praṇamyainamuvāca-na prāptaṃ tatra devasya gamanamiti paśyāmi| kutaḥ ? amūni tāvallobhanīyāni manoharāṇyāmiṣabhūtāni rūpāṇi| na ca naḥ kiṃcidiha parihīyate| kṛtakamadhuropacāravacanapracchannatīkṣṇadaurātmyāni ca prāyeṇa pelavaghṛṇāni śaṭhāni mānuṣahṛdayāni| paśyatu svāmī,



vāśitārthasvahṛdayaḥ prāyeṇa mṛgapakṣiṇaḥ|

manuṣyāḥ punarekīyāstadviparyayanaipuṇāḥ||19||



ucyate nāma madhuraṃ svanubandhi niratyayam|

vaṇijo'pi hi kurvanti lābhasiddhyāśayā vyayam||20||



yato naitāvatā deva visrambhaḥ kṣamate kvacit|

kāryārthamapi na śreyaḥ sātyayāpanayaḥ kramaḥ||21||



yadi tvavaśyameva tatra gantavyam, gatvānubhūya ca tasya saraso guṇavibhūtirasaṃ na nastatra ciraṃ vicarituṃ kṣamaṃ nivāsāya vā cittamabhināmayitumiti paśyāmi| atha bodhisattvaḥ prāptāyāṃ vimalacandrakṣatratārāvibhūṣaṇāyāṃ rajanyāṃ śaradi tena haṃsayūthena vārāṇasīsaraḥsaṃdarśanaṃ pratyabhivṛddhakautūhalena tadabhigamanārthaṃ punaḥ punarvijñāpyamānasteṣāṃ haṃsānāmanuvṛttyā sumukhapramukheṇa mahatā haṃsagaṇena parivṛttaścandramā iva śaradabhṛvṛdena tatrābhijagāma|



dṛṣṭvaiva lakṣmī sarasastu tasya teṣāṃ praharṣākulavismayānām|

citraprakārā rucisaṃniveśāstatsaṃśraye tulyaguṇā babhūvuḥ||22||



yanmānasādabhyadhikaṃ babhūva taistairavasthātiśayaiḥ sarastat|

ataściraṃ tadgatamānasānāṃ na mānase mānasamāsa teṣām||23||



tatra te tāmabhayaghoṣaṇāmupalabhya svacchandatāṃ ca pakṣigaṇasya tasya ca saraso vibhūtsā pramuditahṛdayāstatrodyānayātrāmivānubhavantaḥ parāṃ prītisaṃpadamupajagmuḥ|



atha tasmin sarasyadhikṛtāḥ puruṣāsteṣāṃ haṃsānāṃ tatrāgamanaṃ rājñe pratyavedayanta-yādṛśaguṇarūpau deva tau haṃsavaryāvanuśrūyete tadṛśāveva [haṃsavaryau] kanakāvadātarucirapatrau tapanīyojjvalataravadanacaraṇaśobhāvadhikatarapramāṇau susaṃsthitadehau naikahaṃsaśatasahasraparivārau devasya saraḥ śobhayitumivānuprāptāviti| atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ śākunikagaṇe samanvipya tadgrahaṇārthaṃ sādaramanvādideśa| sa tatheti pratiśrutya taryorhaṃsayorgocaravihārapradeśaṃ samyagupalabhya tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt| atha teṣāṃ haṃsānāṃ viśvāsādapāyanirāśaṅkānāṃ pramododdhatamanasāṃ vicaratāṃ sa haṃsādhipatiḥ pāśena caraṇe nyabadhyata|



vismṛtātyayaśaṅkānāṃ sūkṣmairviśvāsanakramaiḥ|

vikarotyeva viśrambhaḥ pramādāpanayākaraḥ||24||



atha bodhisattvo mā bhūdanyasyāpi kasyacittatraivaṃvidho vyasanopanipāta iti rutaviśeṣeṇa sapratibhayatāṃ sarasaḥ prakāśayāmāsa| atha te (haṃsā) haṃsādhipatibandhādvyathitahṛdayā bhayavirasavyākulavirāvāḥ parasparanirapekṣā hatapravīrā iva sainikā divaṃ samutpetuḥ| sumukhastu haṃsasenādhipatirhaṃsādhipatisamīpānaiva vicacāla|



snehāvabaddhāni hi mānasāni

prāṇatyayaṃ svaṃ na vicintayanti|

prāṇātyayād duḥkhataraṃ yadeṣāṃ

suhṛjjanasya vyasanārtidainyam||25||



athainaṃ bodhisattva uvāca-

gaccha gacchaiva sumukha kṣamaṃ neha vilambitum|

sāhāyyasyāvakāśo hi kastavetthaṃgate mayi||26||



sumukha uvāca-

naikāntiko mṛtyuriha sthitasya

na gacchataḥ syādajarāmaratvam|

sukheṣu ca tvāṃ samupāsya nitya-

māpadgataṃ mānada kena jahyām||27||



svaprāṇatantumātrārthaṃ tyajatastvāṃ khagādhipa|

dhigvādavṛṣṭyāvaraṇaṃ katamanme bhaviṣyati||28||



naiṣa dharmo mahārāja tyajeyaṃ tvāṃ yadāpadi|

yā gatistava sā mahyaṃ rocate vihagādhipa||29||



bodhisattva uvāca-

kā nu pāśena baddhasya gatiranyā mahānasāt|

sā kathaṃ svasthacittasya muktasyābhimatā tava||30||



paśyasyevaṃ kamarthaṃ vā tvaṃ mamātmana eva vā|

jñātīnāṃ vāvaśeṣāṇāmubhayorjīvitakṣaye||31||



lakṣyate ca na yatrārthastamasīva samāsamam|

tādṛśe saṃtyajan prāṇān kamarthaṃ dyotayedbhavān||32||



sumukha uvāca-

kathaṃ nu patatāṃ śreṣṭha dharme'rthaṃ na samīkṣase|

dharmo hyupacitaḥ samyagāvahatyarthamuttamam||33||



so'haṃ dharmaṃ ca saṃpaśyan dharmāccārthaṃ samutthitam|

tava mānada bhaktyā ca nābhikāṅkṣāmi jīvitam||34||



bodhisattva uvāca-

addhā dharmaḥ satāmeṣa yatsakhā mitramāpadi|

na tyajejjīvitasyāpi hetordharmamanusmaran||35||



tadarcitastvayā dharmo bhaktirmayi ca darśitā|

yācñjāmantyāṃ kuruṣvemāṃ gacchaivānumato mayā||36||



api caivaṃgate kārye yadūnaṃ suhṛdāṃ mayā|

tattvayā matisaṃpanna bhavetparamasaṃbhṛtam||37||



paraspapremaguṇāditi saṃjalpatostayoḥ|

pratyadṛśyata naiṣādaḥ sākṣānmṛtyurivāpatan||38||



atha tau haṃsavaryau niṣādamāpatantamālokya tūṣṇīṃ babhūvatuḥ| sa ca taddhaṃsayūthaṃ vidrutamālokya nūnamatra kaścidvaddha iti niścitamatiḥ pāśasthānānyanuvicaraṃstau haṃsavaryau dadarśa| sa tadrūpaśobhayā vismitamanā baddhāviti manyamānastatsamāpannau pāśāvudghaṭṭayāmāsa| athaikaṃ baddhamabaddhenetareṇa svasthenopāsyamānamavekṣya vismitatarahṛdayaḥ sumukhamupetyovāca-



ayaṃ pāśena mahatā dvijaḥ saṃhṛtavikramaḥ|

vyoma nāsmatprapadyeta mayyapyantikamāgate||39||



avaddhastvaṃ punaḥ svasthaḥ sajjapatrarathī balī|

kasmātprāpte'pi mayyevaṃ vegānna bhajase nabhaḥ||40||



tadupaśrutya sumukhaḥ pravyaktākṣarapadavinyāsena svabhāvavarṇanādhairyaguṇaujasvinā svareṇa mānuṣīṃ vācamuvāca-



śaktisthaḥ sanna gacchāmi yadidaṃ tatra kāraṇam|

ayaṃ pāśaparikleśaṃ vihaṃgaḥ prāptavāniti||41||



ayaṃ pāśena mahatā saṃyataścaraṇe tvayā|

guṇairasyatu baddho'hamato dṛdhatarairhṛdi||42||



atha sa naiṣādaḥ paramavismitamatiḥ saṃhṛṣitatanūruhaḥ sumukhaṃ punaruvāca-



tyaktvainaṃ madbhayadanye diśo haṃsāḥ samaśritāḥ|

tvaṃ punarna tyajasyenaṃ ko nvayaṃ bhavato dvija||43||



sumukha uvāca-

rājā mama prāṇasamaḥ sakhā ca

sukhasya dātā viṣamasthitaśca|

naivotsahe yena vihātumenaṃ

svajīvitasyāpyanurakṣaṇārtham||44||



atha sumukhaḥ prasādavismayāvarjitamānasaṃ taṃ naiṣādamavetya punaruvāca-

apyasmākamiyaṃ bhadra saṃbhāṣā syātsukhodayā|

apyasmān visṛjannadya dharmyāṃ kīrtimavāpnuyāḥ||45||



naiṣāda uvāca-

naiva te duḥkhamicchāmi na ca baddho bhavān mayā|

sa tvaṃ gaccha yathākāmaṃ paśya bandhūṃśca nandaya||46||



sumukha uvāca-

no cedicchasi me duḥkhaṃ tatkuruṣva mamārthanām|

ekena yadi tuṣṭo'si tattyajainaṃ gṛhāṇaṃ mām||47||



tulyārohaparīṇāhau samānau vayasā ca nau|

viddhi niṣkraya ityasya na te'haṃ lābhahānaye||48||



tadaṅga samavekṣasva gṛddhirbhavatu te mayi|

māṃ badhnātu bhavān pūrvaṃ paścānmuñceda dvijādhipam||49||



tāvāneva ca lābhaste kṛtā syānmama cārthanā|

haṃsayūthasya ca prītirmaitrī tena tathaiva ca||50||



paśyantu tāvadbhavatā vimuktaṃ haṃsādhipaṃ haṃsagaṇāḥ pratītāḥ|

virocamānaṃ nabhasi prasanne daityendranirmuktamivoḍurājam||51||



atha sa naiṣādaḥ krūratābhyasakaṭhinahṛdayo'pi tena tasya jīvitanirapekṣeṇa svāmyanurāgaślāghinā kṛtajñatāgunaujasvinā dhairyamādhuryālaṃkṛtavacasā samāvarjitahṛdayo vismayagauravavaśāṭsamānītāñjaliḥ sumukhamuvāsa-sādhu sādhu mahābhāga !



mānuṣeṣvapyayaṃ dharma āścaryo daivateṣu vā|

svāmyarthaṃtyajatā prāṇān yastvayātra pradarśitaḥ||52||



tadeṣa te vimucāmi rājanamanumānayan|

ko hi prāṇāpriyatare tavāsmin vipriyaṃ carat||53||



ityuktvā sa naiṣādastasya nṛapteḥ saṃdeśamanādṛtya haṃsarājaṃ samanumānayan dayāsumukhaṃ pāśānmumoca| atha sumukhaḥ senāpatirhaṃsarājavimokṣātparamānanditahṛdayaḥ prītyabhisnigdhamudīkṣamāṇo naiṣādamuvāca-



yathā suhṛnnandana nandito'smi tvayādya haṃsādhipatervimokṣāt|

evaṃ suhṛjjñātigaṇena bhadra śaratsahastrāṇi bahūni nanda||54||



tanmā tavāyaṃ viphalaḥ śramo bhūdādāya māṃ haṃsagaṇādhipaṃ ca|

svasthāvabaddhāvadhiropya kācamantaḥpure darśaya bhūmipāya||55||



asaṃśayaṃ prītamanāḥ sa rājā haṃsāvipaṃ sānucaraṃ samīkṣya|

dāsyatyasaṃbhāvitavistarāṇi dhānāni te prītivivardhanāni|| 56||



atha naiṣādastasya nirbandhāt paśyatu tāvadatyadbhutamidaṃ haṃsayutaṃ sa rājeti kṛtvā te haṃsamukhyau kācenādaya svasthāvabaddhau rājñe darśayāmāsa|



upāyanāścaryamidaṃ draṣṭumarhasi mānada|

sasenāpatirānītaḥ so'yaṃ haṃsapatirmayā||57||



atha sa rājā praharṣavismayāpūrṇamatirdṛṣṭvā tī haṃsapradhānī kāñcanapuñjāvivaśriyābhijvalanmanohararūpau taṃ naiṣādamuvāca-



svasthāvabaddhāvamukau vihaṃgau bhūmicāriṇaḥ|

tava hastamanuprāptau kathaṃ kathaya vistaram||58||



ityukte sa naiṣādaḥ praṇamya rājānamuvāca-

nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ|

vihagākriḍadeśeṣu palvaleṣu sarassu ca||59||



atha visrambhaniḥśaṅko haṃsavaryaścarannayam|

paricchannena pāśena caraṇe samabadhyata||60||



abaddhastamupāsīno māmayaṃ samayācata|

ātmānaṃ tiṣkrayaṃ kṛtvā haṃsarājasya jīvitam||61||



visṛjanmānuṣīṃ vācaṃ vispaṣṭamadhurākṣarām|

svajīvitaparityāgādyācñāmapyūrjitakramām||62||



tenāsya vākyena supeśalena svāmyarthadhīreṇa ca ceṣṭitena|

tathā prasanno'smi yathāsya bhartā mayā samaṃ krūratayaiva muktaḥ||63||



atha vihagapaterayaṃ vimokṣānmuditamatirbahudhā vadan priyāṇi|

tvadabhiṃgama iti nyayojayanmāṃ viphalaguruḥ kila mā mama śramo bhūt||64||



tadevamatidhārmikaḥ khagavarākṛtiḥ ko'pyasau

mamāpi hṛdi mārdavaṃ janitavān kṣaṇenaiva yaḥ|

khagādhipatimokṣaṇaṃ kṛtamanusmaran matkṛte

sahādhipatināgataḥ svayamayaṃ ca te'ntaḥpuram||65||



tadupaśrutya sa rājā sapramodavismayena manasā vividharatnaprabhodbhāsurasurucirapādaṃ parārdhyāstaraṇaracanābhirāmaṃ śrimatsukhopāśrayasāṭopamupahitapādapīṭhaṃ rājādhyāsanayogyaṃ kāñcanamāsanaṃ haṃsarājāya samādideśaḥ, amātyamukhyādhyāsanayogyaṃ ca vetrāsanaṃ sumukhāya| atha bodhisattvaḥ kāla idānīṃ pratisaṃmoditumiti nūpurārāvamadhureṇa svareṇa rājānamābabhāṣe-



dyutikāntiniketane śarīre kuśalaṃ te kuśalārha kaccidasmin|

api dharmaśarīramavraṇaṃ te vipulairucchvasitīva vākpradānaiḥ||66||



api rakṣaṇadīkṣitaḥ prajānāṃ samayānugrahavigrahapravṛttyā|

abhivardhayase svakīrtiśobhamanurāgaṃ jagato hitodayaṃ ca||67||



api śuddhatayopadhāsvasaktairanuraktairnipuṇakriyairamātyaiḥ|

samavekṣayase hitaṃ prajānāṃ na ca tatrāsi parokṣabuddhireva||68||



nayavikramasaṃhṛtapratāpairapi sāmantanṛpaiḥ prayācyamānaḥ|

upayāsi dayānuvṛttiśobhāṃ na ca viśvāsamayīṃ pramādanidrām||69||



api dharmasukhārthanirvirodhāstava ceṣṭā naravira sajjaneṣṭāḥ|

vitatā iva dikṣu kīrtisiddhyā ripubhirniśvasitairasatkriyante||70||



athainaṃ sa nṛpatiḥ pramodādabhivyajyamānendriyaprasādaḥ pratyuvāca-

adya me kuśalaṃ haṃsa sarvatra ca bhaviṣyati|

cirābhilaṣitaḥ prāpto yadayaṃ satsamāgamaḥ||71||



tvayi pāśavaśaṃ prāpte praharṣaddhatacāpalaḥ|

kacinnāyamakāriṣītte daṇḍenābhirujan rujam||72||



evaṃ hyamīṣāṃ jālmānāṃ pakṣiṇāṃ vyasanodaye|

praharṣākulitā buddhirāpatatyeva kalmaṣam||73||



bodhisattva uvāca-

kṣemamāsīnmahārāja satyāmapyevamāpadi|

na cāyaṃ kiṃcidasmāsu śatruvatpratyapadyata||74||



abaddhaṃ baddhavadayaṃ matsnehātsumukhaṃ sthitam|

dṛṣṭvābhāṣata sāmnaiva sakautūhalavismayaḥ||75||



sūnṛtairasya vacanairathāvarjitamānasaḥ|

māmayaṃ vyamucatpāśādvinayadanumānayan||76||



ataśca sumukhenedaṃ hitamasya samīhitam|

ihāgamanamasmakaṃ syadasyāpi sukhodayam||77||



nṛpatiruvāca-

ākāṅkṣitābhigamayoḥ svāgataṃ bhavatoriha|

atīva prīṇitaścāsmi yuṣmatsaṃdarśanotsavāt||78||



ayaṃ ca mahatārthena naiṣādo'dya sameṣyati|

ubhayeṣāṃ priyaṃ kṛtvā mahadarhatyayaṃ priyam||79||



ityuktvā sa rājā taṃ naiṣādaṃ mahatā dhanavistarapradānena samānya punarhaṃsarājamuvāca-



imaṃ svamāvāsamupāgatau yuvāṃ visṛjyatāṃ tanmayi yantraṇāvratam|

prayojanaṃ yena yathā taducyatāṃ bhavatsahāyā hi vibhūtayo mama||80||



aśaṅkitoktaiḥ praṇayākṣaraiḥ suhṛt karoti tuṣṭiṃ vibhavasthitasya yām|

na tadvidhāṃ lambhayate sa tāṃ dhanairmahopakāraḥ praṇayaḥ suhṛtsvataḥ||81||



atha sa rājā sumukhasaṃbhāṣaṇakutūhalahṛdayaḥ savismayabhivīkṣya sumukhamuvāca-

alabdhagādhā navasaṃstave jane na yānti kāmaṃ praṇayapragalbhatām|

vacastu dākṣiṇyasamāhitākṣaraṃ na te na jalpantyupacāraśībharam||82||



saṃbhāṣaṇenāpi yataḥ kartumarhati no bhavān|

sāphalyaṃ praṇayāśāyāḥ prīteścopacayaṃ hṛdi||83||



ityukte sumukho haṃsasenāpatirvinayādabhipraṇamyainamuvāca-

mahendrakalpena saha tvayā saṃbhāṣaṇotsavaḥ|

iti darśitasauhārde kasya nātimanorathaḥ||84||



saṃbhāṣamāṇe tu narādhipe ca sauhārdaramyaṃ vihagādhipe ca|

tatsaṃkathāmadhyamupetya dhārṣṭyānnanvakramaḥ preṣyajanasya vaktum||85||



na heyṣa mārgo vinayabhijātastaṃ caiva jānan kathamabhyupeyām|

tūṣṇīṃ mahārāja yataḥ sthito'haṃ tanmarṣaṇīyaṃ yadi marṣaṇīyam||86||



ityukte sa rājā sapraharṣavismayavadanaḥ saṃrādhayan sumukhamuvāca-

sthāne bhavadguṇakathā ramayanti lokaṃ

sthāne'si haṃsapatinā gamitaḥ sakhitvam|

evaṃvidhaṃ hi vinayaṃ nayasauṣṭhavaṃ ca

naivākṛtātmahṛdayāni samudvahanti||87||



tadiyaṃ prastutā prītirvicchidyeta yathā na naḥ|

tathaiva mayi visrambha ajaryaṃ hyāryasaṃgatam||88||



atha bodhisattvastasya rājñaḥ parāṃ prītikāmatāmavetya snehapravṛttisumukhatāṃ ca saṃrādhayannavocadenam-



yatkṛtyaṃ parame mitre kṛtamasmāsu tattvayā|

saṃstave hi nave'pyasmin svamāhātmyānuvartinā||89||



kaśca nāma mahārāja nāvalambyeta cetasi|

saṃmānavidhinānena yastvayāsmāsu darśitaḥ||90||



prayojanaṃ nāma kiyatkimeva vā madāśrayaṃ mānada yattvamīkṣase|

priyātithitva guṇavatsalasya te pravṛttamabhyāsaguṇāditi dhruvam||91||



na citrametattvayi vā jitātmani prajāhitārthaṃ dhṛtapārthivavrate|

tapaḥsamādhānapare munāviva svabhāvavṛttyā hi guṇāstvayi sthitāḥ||92||



iti praśaṃsāsubhagāḥ sukhā guṇā na doṣadurgeṣu vasanti bhūtayaḥ|

imāṃ viditvā guṇadoṣadharmatāṃ sacetanaḥ kaḥ svahitotpathaṃ bhacet||93||



na deśamāpnoti parākrameṇa taṃ na kośavīryeṇa na nitīsaṃpadā|

śramavyayābhyāṃ nṛpatirvinaiva yaṃ guṇābhijātena pathadhigacchati||94||



surādhipaśrīrapi vīkṣate guṇān guṇoditāneva paraiti saṃnati|

guṇebhya eva prabhavanti kīrtayaḥ prabhāvamāhātmyamiti śritaṃ guṇān||95||



amarṣadarpodbhavakarkaśānyapi prarūḍhavairasthiramatsarāṇyapi|

prasādayantyeva manāṃsi vidviṣāṃ śaśiprakāśādhikakāntayo guṇāḥ||96||



tadevameva kṣitipāla pālayan mahīṃ pratāpānatadṛptapārthivām|

amandaśobhairvinayadibhirguṇairguṇānurāgaṃ jagataṃ prabodhaya||97||



prajāhitaṃ kṛtyatamaṃ mahīpatestadanya panthā hyubhayatra bhūtaye|

bhavecca tadrājani dharmavatsale nṛpasya vṛttaṃ hi jano'nuvartate||98||



praśādhi dharmeṇa vasuṃdharāmataḥ karotu rakṣāṃ tridaśādhipaśca te|

tvadantikātsaṃśritabhāvanādapi svayūthyaduḥkhaṃ tu vikarṣatīva mām||99||



atha sa rājā samabhinandya tattasya vacanaṃ saparṣatkaḥ saṃmānapriyavacanaprayogapuraḥsaraṃ tau haṃsamukhyau visasarja| atha bodhisattvaḥ samutpatya vimalakhaḍgābhinīlaṃ śaratprasannaśobhaṃ gaganatalaṃ pratibimbenevānugamyamānaḥ sumukhena haṃsasenāpatinā samupetya haṃsayūthaṃ saṃdarśanādeva pareṇa praharṣeṇa saṃyojayāmāsa|



kālena copetya nṛpaṃ sa haṃsaḥ parānukampavyasanī sahaṃsaḥ|

jagāda dharmaṃ kṣitipena tena pratyarcyamāno vinayānatena||100||



tadevaṃ vinipātagatānāmapi satāṃ vṛttaṃ nālamanugantumasatpuruṣāḥ prāgeva sugatiṣṭhānāmiti| evaṃ kalyāṇī vāgubhayahitāvahā bhavatīti kalyāṇavacanapraśaṃsāyāmapyupaneyam| kalyāṇamitravarṇe'pi vācyam, evaṃ kalyāṇamitravatāṃ kṛcchre'pyarthāḥ saṃsidhyantīti| sthavirāryānandapūrvasabhāgapradarśane ca, evamayaṃ sthaviraḥ sahacaritacaraṇo bodhisattvena cirakālābhyastapremabahumāno bhavatīti|



||iti haṃsa-jātakaṃ dvāviśatitamam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project