Digital Sanskrit Buddhist Canon

19 bisa-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १९ बिस-जातकम्
19. bisa-jātakam



pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti| tadyathānuśrūyate-



bodhisattvaḥ kila kasmiṃścinmahati guṇaprakāśayaśasi vācyadoṣavirahite brāhmaṇakule janmaparigrahaṃ cakāra| tasya yatra kanīyāṃsaḥ ṣaḍapare bhrātarastadanurūpaguṇāḥ snehabahumānaguṇānnityānuguṇā babhūvuḥ, saptamī ca bhaginī| sa kṛtaśramaḥ sāṅgeṣu sopavedeṣu vedeṣu samadhigatavidyāyaśāḥ saṃmato jagati daivatavanmātāpitarau parayā bhaktyā paricarannācārya iva piteva tānbhrātṝnvidyāsu vinayannayavinayakuśalo gṛhamāvasati sma| sa kālakramānmātāpitroḥ kālakriyayā saṃvignahṛdayaḥ kṛtvā tayoḥ pretakṛtyāni vyatīteṣu śokamayeṣviva keṣucideva divaseṣu tānbhrātṝn saṃnipātyovāca-



eṣa lokasya niyataḥ śokātivirasaḥ kramaḥ|

saha sthitvāpi suciraṃ mṛtyunā yadviyojyate||1||



tatpravrajitumicchāmi śreyaḥślādhyena vartmanā|

purā mṛtyuripurhanti gṛhasaṃraktameva mām||2||



yataḥ sarvāneva bhavataḥ sambodhayāmi| astyatra brāhmaṇakule dharmeṇa yathādhigatā vibhavamātrā| śakyamanayā vartitum| tatsarvaireva bhavadbhiḥ parasparaṃ snehagauravābhimukhaiḥ śīlasamudācāreṣvaśithilādarairvedādhyayanaparairmitrātithisvajanapraṇayavatsalairdhamaparāyaṇairbhūtva samyaggṛhamadhyāvastavyam|



vinayaślāghibhirnityaṃ svādhyāyādhyayanodyataiḥ|

pradānābhirataiḥ samyakparipālyo gṛhāśramaḥ||3||



evaṃ hi vaḥ syādyaśasaḥ samṛddhirdharmasya cārthasya sukhāspadasya|

sukhāvagāhaśca paro'pi lokastadapramattā gṛhamāvaseta||4||



athāsya bhrātaraḥ pravrajyāsaṅkīrtanādviyogāśaṅkāvyathitamanasaḥ śokāśrudurdinamukhāḥ praṇamyainamūcuḥ--nārhatyatrabhavānpitṛviyogaśokaśalyavraṇamasaṃrūḍhameva no ghaṭṭayitumapareṇa duḥkhābhinipātakṣāreṇa|



adyāpi tāvatpitṛśokaśalyakṣatāni rohanti na no manāṃsi|

tatsādhvimāṃ saṃhara dhīra buddhiṃ mā naḥ kṣate kṣāramihopahārṣīḥ||5||



athākṣamaṃ vetsi gṛhānurāgaṃ śreyaḥpathaṃ vā vanavāsasaukhyam|

asmānanāthānapahāya gehe kasmādvanaṃ vāñchasi gantumekaḥ||6||



tadyātrabhavato gatiḥ sāsmākam| vayamapi pravrajāma iti|



bodhisattva uvāca-

anabhyāsādvivekasya kāmarāgānuvartinaḥ|

prapātamiva manyante pravrajyāṃ prāyaśo janāḥ||7||



iti mayā nigṛhya nābhihitāḥ stha pravrajyāśrayaṃ prati jānatāpi gṛhavanavāsaviśeṣam| tadetaccedabhirucitaṃ bhavatāmeva pravrajāma iti| te saptāpi bhrātaro bhaginyaṣṭamāḥ sphītaṃ gṛhavibhavāsāramaśrumukhaṃ ca mitrasvajanabandhuvargaṃ vihāya tāpasapravrajyayā pravrajitāḥ| tadanuraktahṛdayaścainānsahāya eko dāsī dāsaścānupravrajitāḥ|



te'nyatarasminmahatyaraṇyāyatane jvalitamiva vikasitakamalavanaśobhayā vihasadiva ca phullakumudavanairanibhṛtamadhukaragaṇamamalanīlasalilaṃ mahatsaraḥ saṃniśritya praviviktamanojñāsu cchayādrumasamupagūḍhāsvasaṃnikṛṣṭaviniviṣṭāsu pṛthakpṛthakparṇaśālāsu vrataniyamaparā dhyānānuyuktamanaso vijahnaḥ| pañcame pañcame divase bodhisattvasamīpaṃ dharmaśravaṇārthamupajagmuḥ| sa caiṣāṃ dhyānopadeśapravṛttāṃ kāmādīnavadarśanīṃ saṃvejanīyāṃ pravivekasantoṣavarṇabahulāṃ kuhanalapanakausīdyādidoṣavigarhaṇīmupaśamaprasādapaddhatiṃ tāṃ tāṃ dharmyāṃ kathāṃ cakāra|



sā cainān dāsī bahumānānurāgavaśā tathaiba paricacāra| sā tasmātsaraso bisānyuddhṛtya mahatsu padminīparṇeṣu śucau tīrapradeśe samānvinyasya ca bhāgānkāṣṭhasaṃghaṭṭanaśabdena kālaṃ nivedyāpakrāmati sma| tatasteṣāmṛṣīṇāṃ kṛtajapahomavidhīnāṃ yathāvṛddhamekaiko'bhigamya tato bisabhāgamekaikaṃ yathākramamādāya svasyāṃ svasyāṃ parṇaśālāyāṃ vidhivatparibhujya dhyānābhiyuktamatirvijahāra| ta evaṃ pravṛttā naiva parasparaṃ dadṛśuranyatra dharmaśravaṇakālāt|



teṣāmevaṃvidhena niravadyena śīlavṛttasamudācāreṇa pravivekābhiratyā dhyānapravaṇamānasatayā ca sarvatra yaśaḥ samupaśrutya śakro devānāmindrastatparīkṣānimittaṃ tatrābhijagāma| taccaiṣāṃ dhyānābhimukhatvaṃ kukāryeṣvaprasaṅgamanutkaṇṭhāṃ praśamābhirāmaṃ cāvasthānamavekṣya sthirataraguṇasambhāvanastatparīkṣānimittamavahitamanā babhūva|



anutsuko vanānteṣu vasañchamaparāyaṇaḥ|

āropayati sādhūnāṃ guṇasambhāvanāṃ hṛdi||8||



atha dvipakalabhadaśanapāṇḍukomalāni samuddhṛtya prakṣālya ca bisāni marakataharitaprabheṣu padminīpatreṣu kamaladalakesaropahārālaṃkṛtānviracayya samānbhāgānkāṣṭhasaṃghaṭṭanaśabdena nivedya kālaṃ teṣāmṛṣīṇāmapasṛtāyāṃ tasyāṃ dāsyāṃ bodhisattvaparīkṣārthaṃ śakro devānāmindraḥ prathamameva bisabhāgamantardhāpayāmāsa|



pravartane hi duḥkhasya tiraskāre sukhasya ca|

dhairyaprayāmaḥ sādhūnāṃ visphuranniva gṛhyate||9||



atha bodhisattvo'bhigataḥ prathame bisabhāgasthāne bisabhāgavirahitaṃ padminīpatraṃ parivyākulīkṛtopahāramabhisamīkṣya gṛhītaḥ kenāpi me bisapratyaṃśa ityavadhṛtamatirapetacetaḥsaṃkṣobhasaṃrambhastata eva pratinivṛtya praviśya parṇaśālāyāṃ yathocitaṃ dhyānavidhimārebhe| vaimanasyaparihārthaṃ cetareṣāmṛṣīṇāṃ tamarthaṃ na nivedayāmāsa| itare tvasya bhrātaro nūnamanena gṛhītaḥ pratyaṃśa iti manyamānā yathocitāneva svānsvānanukrameṇa bisabhāgānādāya yathāsvaṃ parṇaśālāsu paribhujya dhyāyanti sma| evaṃ dvitīye tṛtīye caturthe pañcame ca divase śakrastasya taṃ bisapratyaṃśamupanidadhe| bodhisattvo'pi ca mahāsattvastathaiva niḥsaṃkṣobhapraśāntacitto babhūva|



manaḥsaṃkṣobha eveṣṭo mṛtyurnāyuḥkṣayaḥ satām|

jīvitārthe'pi nāyānti manaḥkṣobhamato budhāḥ||10||



athāparāhṇasamaye dharmaśravaṇārthamṛṣayaste yathocittaṃ bodhisattvasya parṇaśālāṃ samabhigatā dadṛśvāṃsaścainaṃ kṛśataraśarīraṃ parikṣāmakapolanayanaṃ parimlānavadanaśobhamasampūrṇasvaragāmbhīryaṃ parikṣīṇamapyaparikṣīṇadhairyapraśamaguṇamabhinavendupriyadarśanamupetyopacārapuraḥsaraṃ sasambhramāḥ kimidamiti kārśyanimittamenamapṛcchan| tebhyo bodhisattvastamarthaṃ yathānubhūtaṃ nivedayāmāsa| atha te tāpasāḥ parasparamīdṛśamanācāramasambhāvayantastatpīḍayā ca samupajātasaṃvegāḥ kaṣṭaṃ kaṣṭamityuktvā vrīḍāvanatavadanāḥ samatiṣṭhanta| śakraprabhāvācca samāvṛtajñānagativiṣayāḥ kuta idamiti na niścayamupajagmuḥ| atha bodhisattvasyānujo bhrātā svamāvegamātmaviśuddhiṃ ca pradarśayañchapathātiśayamimaṃ cakāra-



samṛddhicihnābharaṇaṃ sa gehaṃ prāpnotu bhāryāṃ ca mano'bhirāmām|

samagratāmetu ca putrapautrairbisāni te brāhmaṇa yo hyahārṣīt||11||



apara uvāca-

mālāḥ srajaścandanamaṃśukāni bibhradvibhūṣāśca sutābhimṛṣṭāḥ|

kāmeṣu tīvrāṃ sa karotvapekṣāṃ bisānyahārṣīddvijamukhya yaste||12||



apara uvāca-

kṛṣyāśrayāvāptadhanaḥ kuṭumbī pramodamānastanayapralāpaiḥ|

vayo'pyapaśyanramatāṃ sa gehe bisāni yaste sakṛdapyahārṣīt||13||



apara uvāca-

narādhipairbhṛtyavinītaceṣṭairabhyarcyamāno natalolacūḍaiḥ|

kṛtsnāṃ mahīṃ pātu sa rājavṛttyā lobhādahārṣīttava yo bisāni||14||



apara uvāca-

purohitaḥ so'stu narādhipasya mantrādinā svastyayayena yuktaḥ|

satkāramāpnotu tathā ca rājñastavāpi yo nāma bisānyahārṣīt||15||



apara uvāca-

adhyāpakaṃ samyagadhītavedaṃ tapasvisambhāvanayā mahatyā|

arcantu taṃ jānapadāḥ sametya biseṣu lubdho na guṇeṣu yaste||16||



sahāya uvāca-

catuḥśataṃ grāmavaraṃ samṛddhaṃ labdhvā narendrādupayātu bhoktum|

avītarāgo maraṇaṃ sa caitu lobhaṃ biseṣvapyajayanna yaste||17||



dāsa uvāca-

sa grāmaṇīrastu sahāyamadhye strīnṛttagītairupalāpyamānaḥ|

mā rājataśca vyasanāni labdha bisārthamātmārthamaśīśamadyaḥ||18||



bhaginyuvāca-

vidyotamānāṃ bapuṣā śriyā ca patnītvamānīya narādhipastām|

yoṣitsahasrāgrasarīṃ karotu yastvadvidhasyāpi bisānyahārṣīt||19||



dāsyuvāca-

ekākinī sā samatītya sādhūnsvādūpabhoge praṇayaṃ karotu|

satkāralabdhāṃ mudamudvahantī bisānyapaśyattava yā na dharmam||20||



atha tatra dharmaśravaṇārthaṃ samāgatāstadvanādhyuṣitā yakṣadviradavānarāstāṃ kathāmupaśrutya parāṃ vrīḍāṃ saṃvegaṃ copajagmuḥ| atha yakṣa ātmaviśuddhipradarśanārthamiti śapathameṣāṃ purataścakāra-



āvāsikaḥ so'stu mahāvihāre kacaṅgalāyāṃ navakarmikaśca|

ālokasandhiṃ divasaiḥ karotu yastvayyapi praskhalito bisārtham||21||



hastyuvāca-

ṣaḍbhirdṛḍhaiḥ pāśaśataiḥ sa bandhaṃ prāpnotu ramyācca vanājjanāntam|

tīkṣṇāṅkaśākarṣaṇajā rujaśca yaste muniśreṣṭha bisānyahārṣīt||22||



vānara uvāca--

sa puṣpamālī trapughṛṣṭakaṇṭho yaṣṭayā hataḥ sarpamukhaṃ paraitu|

vaikakṣyabaddhaśca vased gṛheṣu laulyādahārṣīttava yo bisāni||23||



atha bodhisattvastānsarvānevānunayavinītākṣaraṃ śāntigāmbhīryasūcakamityuvāca-

yo naṣṭamityāha na cāsya naṣṭamiṣṭānsa kāmānadhigamya kāmam|

upaitu gehāśrita eva mṛtyuṃ bhavatsu yaḥ śaṅkata īdṛśaṃ vā||24||



atha śakro devendrastena teṣāṃ kāmopabhogaprātikūlyasūcakena śapathātiśayena samutpāditavismayabahumānaḥ svenaiva vapuṣābhijvalatā tānṛṣīnabhigamya sāmarṣavaduvāca-mā tāvadbhoḥ|



yatprāptiparyutsukamānasānāṃ sukhārthināṃ naiti manāṃsi nidrā|

yānprāptumicchanti tapaḥśramaiśca tānkena kāmāniti kutsayadhve||25||



bodhisattva uvāca-anantādīnavā mārṣa kāmāḥ| saṃkṣepatastu śrūyatāṃ yadabhisamīkṣya kāmānna praśaṃsanti munayaḥ|



kāmeṣu bandhamupayāti vadhaṃ ca lokaḥ

śokaṃ klamaṃ bhayamanekavidhaṃ ca duḥkham|

kāmārthameva ca mahīpatayaḥ patanti

dharmopamardarabhasā narakaṃ paratra||26||



yatsauhṛdāni sahasā virasībhavanti

yannītiśāṭhyamalinena pathā prayānti|

kīrtyā viyogamasukhaiḥ parataśca yogaṃ

yatprāpnuvanti nanu kāraṇamatra kāmāḥ||27||



iti hīnavimadhyamottamānāmiha cāmutra ca yadvadhāya kāmāḥ|

kupitānbhujagānivātmakāmā munayastāniti śakra nāśrayante||28||



atha śakro devānāmindrastasya tadvacanaṃ yuktamityabhinandya tena caiteṣāmṛṣīṇāṃ māhātmyenābhiprasāditamanāstebhyaḥ svamaparādhamāviścakāra|



guṇasambhāvanāvyaktiryatparīkṣyopalabhyate|

mayā vinihitānyasmātparīkṣārthaṃ bisāni vaḥ||29||



tatsanāthaṃ jagaddiṣṭayā munibhistathyakīrtibhiḥ|

viśuddhiḥ sthiracāritre tadetāni bisāni te||30||



ityuktvā tāni bisāni bodhisattvasya samupajahāra| atha bodhisattvastadasyāsamudācāradhāṣṭaryaṃ tejasvinibhṛtena vacasā pratyātideśa--



na bāndhavā naiva vayaṃ sahāyā na te naṭā nāpi viḍambakāḥ smaḥ|

kasminnavaṣṭabhya nu devarāja krīḍāpathenaivamṛṣīnupaiṣi||31||



ityukte śakro devendraḥ sasambhramāpāstakuṇḍalakirīṭavidyudbhāsuravadanaḥ sabahumānamabhipraṇamyainaṃ kṣamayāmāsa--



uktaprayojanamidaṃ cāpalaṃ mama nirmama|

pitevācārya iva ca kṣantumarhati tadbhavān||32||



nimīlitajñānabilocanānāṃ svabhāva eṣa skhalituṃ same'pi|

kṣamāṃ ca tatrātmavatāṃ prapattumato'pyadaścetasi mā sma kārṣīḥ||33||



iti kṣamayitvā śakrastatraivāntardadhe|

tadevaṃ pravivekasukharasajñānāṃ viḍambaneva vihiṃseva ca kāmāḥ pratikūlā bhavanti|

[taccedaṃ jātakaṃ bhagavānvyākārṣīt-

ahaṃ śāradvatīputro maudgalyāyanakāśyapau|

pūrṇāniruddhāvānanda ityāsurbhrātarastadā||34||



bhaginyutpalavarṇāsīddāsī kubjottarābhavat|

citro gṛhapatirdāso yakṣaḥ sātāgiristadā||35||



pārileyo'bhavannāgo madhudātaiva vānaraḥ|

kālodāyī ca śakro'bhūddhāryatāmiti jātakam||36||]



iti bisa-jātakamekonaviṃśatitamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project