Digital Sanskrit Buddhist Canon

17 kumbha-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १७ कुम्भ-जातकम्
17. kumbha-jātakam



anekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti sādhavaḥ paramapyasmādvārayanti prāgevātmānamiti| tadyathānuśrūyate-



bodhisattvaḥ kila karuṇātiśayaparibhāvitamatiḥ parahitasukhopapādanaparaḥ puṇyāṃ pratipadamudbhāvayandānadamasaṃyamādibhiḥ kadācicchakrā devānāmindro babhūva| sa prakarṣiṇāmapi divyānāṃ viṣayasukhānāṃ nikāmalābhī sannapi karuṇāvaśagatvānnaiva lokārthacaryāsamudyogaśithilaṃ manaścakāra|



prāyeṇa lakṣmīmadiropayogājjāgarti naivātmahite'pi lokaḥ|

surendralakṣmyāpi tu nirmado'sāvabhūtparārtheṣvapi jāgarūkaḥ||1||



anekatīvravyasanātureṣu sattveṣu bandhuṣviva jātahārdaḥ|

dhairyātsvabhāvajñatayāśritaśca nāsau visasmāra parārthacaryām||2||



atha kadācitsa mahātmā manuṣyalokamavalokayannanukampāsamāvarjitena maitrasnigdhena svabhāvamahatā cakṣuṣā dadarśa sarvamitraṃ nāma rājānamakalyāṇamitrasaṃparkadoṣāt sapaurajānapadaṃ madyapānaprasaṅgābhimukham| tatra cāsyādoṣadarśitāmavekṣya mahādoṣatāṃ ca madyapānasya sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayaścintāmāpede| kaṣṭā bateyamāpadāpatitā lokasya|



pramukhasvādu pānaṃ hi doṣadarśanaviklavān|

śreyaso'paharatyeva ramaṇīyamivāpatham||3||



tatkimatra prāptakālaṃ syāt ? bhavatu dṛṣṭam|



pradhānabhūtasya viceṣṭitāni jano'nukartuṃ niyatasvabhāvaḥ|

ityatra rājaiva cikitsanīyaḥ śubhāśubhaṃ tatprabhavaṃ hi loke||4||



iti viniścitya sa mahāsattvastaptakāñcanavarṇamāparuṣodgrathitajaṭāviṭapadharaṃ valkalājinasaṃvītamojasvi brāhmaṃ vapurabhinirmāya surāpūrṇaṃ ca vāmapārśvasthaṃ nātibṛhantaṃ kumbhaṃ sarvamitrasya rājñaḥ pariṣadi saṃniṣaṇṇasya prastāvopanatāsu pravṛttāsu surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt| vismayabahumānāvarjitena ca prāñjalinā tena janenābhyutthāya pratyarcyamānaḥ sajala iva jaladharo gambhīramabhi dannuccairuvāca-



puṣpamālāhasatkaṇṭhamimaṃ bharitamākaṇṭham|

avataṃsakṛtākumbhaṃ kretumicchati kaḥ kumbham||5||



savalayamiva puṣpamālayā pravitatayānilakampalīlayā|

kisalayaracanāsamutkaṭaṃ ghaṭamimamicchati kaḥ krayeṇa vaḥ||6||



athainaṃ sa rājā vismayāvarjitakautūhalaḥ sabahumānamīkṣamāṇaḥ kṛtāñjaliruvāca-



dīptyā navārka iva cārutayā śaśīva

saṃlakṣyase ca vapuṣānyatamo munīnām|

tadvaktumarhasi yathā vidito'si loke

saṃbhāvanā hi guṇatastvayi no vicitrā||7||



śakra uvāca-

paścādapi jñāsyasi yo'hamasmi ghaṭaṃ tvidaṃ kretumito ghaṭasva|

na ced bhayaṃ te paralokaduḥkhādihaiva tīvravyasanāgamādvā||8||



rājovāca-apūrvaḥ khalvayamatrabhavataḥ paśya vikrayārambhaḥ|

guṇasaṃvarṇanaṃ nāma doṣāṇāṃ ca nigūhanam|

prasiddha iti lokasya paṇyānāṃ vikrayakramaḥ||9||



yukto vānṛtabhīrūṇāṃ tvadvidhānāmayaṃ vidhiḥ|

na hi kṛcchre'pi saṃtyaktuṃ satyamicchanti sādhavaḥ||10||



tadācakṣva mahābhāga pūrṇaḥ kasya ghaṭo nvayam|

kiṃ vā vinimaye prāpyamasmattastvādṛśairapi||11||



śakra uvāca-śrūyatāṃ mahārāja !



nāyaṃ toyadavicyutasya payasaḥ pūrṇo na tīrthāmbhasaḥ

kaiñjalkasya sugandhino na madhunaḥ sarpirviśeṣasya vā|

na kṣīrasya vijṛmbhamāṇakumudavyabhrendupādacchaveḥ

pūrṇaḥ pāpamayasya yasya tu ghaṭastasya prabhāvaṃ śṛṇu||12||



yatpītvā madadoṣavihvalatayā svatantraścaran

deśeṣvaprapateṣvapi prapatito mandaprabhāvasmṛtiḥ|

bhakṣyābhakṣyavicāraṇāvirahitastattatsamāsvādayet

tatsaṃpūrṇamimaṃ gataṃ krayapathaṃ krīṇīta kumbhādhamam||13||



anīśaḥ sve citte vicarati yayā saṃhṛtamati-

rdviṣāṃ hāsāyāmaṃ samupajanayangauriva jaḍaḥ|

sadomadhye nṛtyetsvamukhapaṭahenāpi ca yayā

krayārhā seyaṃ vaḥ śubhavirahitā kumbhanihitā||14||



pītvocitāmapi jahāti yayātmalajjāṃ

nirgranthavadvasanasaṃyamakhedamuktaḥ|

dhīraṃ caretpathiṣu paurajanākuleṣu

sā paśyatāmupagatā nihitātra kumbhe||15||



yatpītvā vamathusamudgatānnaliptā

niḥśaṅkaiḥ śvabhiravalihyamānavaktrāḥ|

niḥsaṃjñā nṛpatipathiṣvapi svapanti

prakṣiptaṃ krayasubhagaṃ tadatra kumbhe||16||



upayujya yanmadabalādabalā vinibandhayedapi tarau pitarau|

gaṇayecca sā dhanapatiṃ na patiṃ tadidaṃ ghaṭe vinihitaṃ nihitam||17||



yāṃ pītavanto madaluptasaṃjñā vṛṣṇyandhakā vismṛtabandhubhāvāḥ|

parasparaṃ niṣpipiṣurgadābhirunmādanī sā nihiteha kumbhe||18||



yatra prasaktāni kulāni neśurlakṣmīniketānyuditoditāni|

ucchedanī vittavatāṃ kulānāṃ seyaṃ ghaṭe krayyatayādhirūḍhā||19||



aniyataruditasthitavihasitavā-

gjaḍagurunayano grahavaśaga iva|

paribhavabhavanaṃ bhavati ca niyataṃ

yadupahatamatistadidamiha ghaṭe||20||



pravayaso'pi yadākulacetanāḥ svahitamārgasamāśrayakātarāḥ|

bahu vadantyasamīkṣitaniścayaṃ krayapathena gataṃ tadidaṃ ghaṭe||21||



yasyā doṣātpūrvadevāḥ pramattā lakṣmīmoṣaṃ devarājādavāpya|

trāṇāpekṣāstoyarāśau mamajjustasyāḥ pūrṇaṃ kumbhametaṃ vṛṇīta||22||



brūyādasatyamapi satyamiva pratītaḥ

kuryādakāryamapi kāryamiva prahṛṣṭaḥ|

yasyā guṇena sadasatsadasacca vidyā-

cchāpasya mūrtiriva sā nihiteha kumbhe||23||



unmādavidyāṃ vyasanapratiṣṭhāṃ sākṣādalakṣmīṃ jananīmaghānām|

advaitasiddhāṃ kalipaddhatiṃ tāṃ krīṇīta ghorāṃ manasastamistrām||24||



parimuṣitamatiryayā nihanyādapi pitaraṃ jananīmanāgasaṃ vā|

avigaṇitasukhāyatiryatiṃ vā krayavidhinā nṛpa tāmito gṛhāṇa||25||



evaṃvidhaṃ madyamidaṃ narendra sureti loke prathitaṃ surābha|

na pakṣapāto'sti guṇeṣu yasya sa kretumudyogamidaṃ karotu||26||



niṣevya yadduścaritaprasaktāḥ patanti bhīmānnarakaprapātān|

tiryaggatiṃ pretadaridratāṃ ca ko nāma taddraṣṭumapivyavasyet||27||



laghurapi ca vipāko madyapānasya yaḥ syā-

nmanujagatigatānāṃ śīladṛṣṭīḥ sa hanti|

jvalitadahanaraudre yena bhūyo'pyavīcau

nivasati pitṛloke hīnatiryakṣu caiva||28||



śīlaṃ nimīlayati hanti yaśaḥ prasahya

lajjāṃ nirasyati matiṃ malinīkaroti|

yannāma pītamupahanti guṇāṃśca tāṃstāṃ-

statpātumarhasi kathaṃ nṛpa madyamadya||29||



atha sā rājā taistasya hṛdayagrāhakairhetumadbhirvacobhiravagamitamadyapānadoṣo madyaprasaṅgādapavṛttābhilāṣaḥ śakramityuvāca-



snigdhaḥ pitā vinayabhaktiguṇād gururvā

yadvaktumarhati nayānayavinmunirvā|

tāvattvayā svabhihitaṃ hitakāmyayā me

tatkarmaṇā vidhivadarcayituṃ yatiṣye||30||



idaṃ ca tāvatsubhāṣitapratipūjanamarhati no'trabhavān pratigrahītum|

dadāmi te grāmavarāṃśca pañca dāsīśataṃ pañca gavāṃ śatāni|

sadaśvayuktāṃśca rathāndaśemānhitasya vaktā hi gururmamāsi||31||



yadvā mayānyatkaraṇīyaṃ tatsaṃdeśādarhatyatrabhavānbhūyo'pi māmanugrahītum| śakra uvāca-



artho'sti na grāmavarādinā me surādhipaṃ māmabhigaccha rājan|

saṃpūjanīyastu hitasya vaktā vākpragraheṇa pratipanmayena||32||



ayaṃ hi panthā yaśasaḥ śriyaśca paratra saukhyasya ca tasya tasya|

apāsya tasmānmadirāprasaṅgaṃ dharmāśrayānmadviṣayaṃ bhajasva||33||



ityuktvā śakrastatraivāntardadhe| sa ca rājā sapaurajānapado madyapānādvirarāma|



tadevamanekadoṣopasṛṣṭamatikaṣṭaṃ madyapānamiti sādhavaḥ paramasmādvārayanti prāgevātmānamiti| evaṃ lokahitaḥ pūrvajanmasvapi sa bhagavāniti tathāgatavarṇe'pi vācyam|



iti kumbha-jātakaṃ saptadaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project