Digital Sanskrit Buddhist Canon

14 supāraga-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १४ सुपारग-जातकम्
14. supāraga-jātakam



dharmāśrayaṃ satyavacanamapyāpadaṃ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| tadyathānuśrūyate-



bodhisattvabhūtaḥ kila mahāsattvaḥ paramanipuṇamatirnausārathirbabhūva| dharmatā hyeṣā bodhisattvānāṃ prakṛtimedhāvitvādyaduta yaṃ yaṃ śāstrātiśayaṃ jijñāsante kalāviśeṣaṃ vā tasmiṃstasminnadhikatarā bhavanti medhāvino jagataḥ| atha sa mahātmā viditajyotirgatitvāddigvibhāgeṣvasammūḍhamatiḥ parividitaniyatāgantukautpātikanimittaḥ kālākālakramakuśalo mīnatoyavarṇabhaumaprakāraśakuniparvatādibhiścihnaiḥ sūpalakṣitasamudradeśaḥ smṛtimānvijitatandrīnidraḥ śītoṣṇavarṣādiparikhedasahiṣṇurapramādī dhṛtimānāharaṇāpaharaṇakuśalatvādīpsitaṃ deśaṃ prāpayitā vaṇijāmāsīt| tasya paramasiddhayātratvātsupāraga ityeva nāma babhūva| tadadhyuṣitaṃ ca pattanaṃ supāragamityevākhyātamāsīt| yadetarhi sūpāragamiti jñāyate| so'pi maṅgalasammatatvād vṛddhatve'pi sāṃyātrikairyātrāsiddhikāmairvahanamabhyarthanasatkārapuraḥsaramāropyate sma|



atha kadācidbharukacchādabhiprayātāḥ suvarṇabhūmivaṇijo yātrāsiddhikāmāḥ supāragaṃ pattanamupetya taṃ mahāsattvaṃ vahanārohaṇārthamabhyarthayāmāsuḥ| sa tānuvāca-



jarājñayā saṃhriyamāṇadarśane śramābhipātaiḥ pratanūkṛtasmṛtau|

svadehakṛtye'pyavasannavikrame sahāyatā kā pariśaṅkyate mayi||1||



vaṇija ūcuḥ-viditeyamasmākaṃ yuṣmaccharīrāvasthā| satyapi ca vaḥ parākramāsahatve naiva vayaṃ karmaviniyogena yuṣmānāyāsayitumicchāmaḥ| kiṃ tarhi?



tvatpādapaṅkajasamāśrayasatkṛtena

maṅgalyatāmupagatā rajasā tviyaṃ nauḥ|

durge mahatyapi ca toyanidhāvamuṣmin

svasti vrajediti bhavantamupāgatāḥ smaḥ||2||



atha sa mahātmā teṣāmanukampayā jarāśithilaśarīro'pi tadvahanamāruroha| tadadhirohaṇācca pramuditamanasaḥ sarva eva te vaṇijo babhūvurniyatamasmākamuttamā yātrāsiddhiriti| krameṇa cāvajagāhire vividhamīnakulavicaritamanibhṛtajalakalakalārāvamanilabalavilāsapravicalitataraṅgaṃ bahuvidharatnairbhūmiviśeṣairarpitaraṅgaṃ phenāvalīkusumadāmavicitramasurabalabhujagabhavanaṃ durāpapātālamaprameyatoyaṃ mahāsamudram|



athendranīlaprakarābhinīlaṃ sūryāṃśutāpādiva khaṃ vilīnam|

samantato'ntarhitatīralekhamagādhamammonidhimadhyamīyuḥ||3||



teṣāṃ tatrānuprāptānāṃ sāyāhnasamaye mṛdūbhūtakiraṇacakraprabhāve savitari mahadautpātikaṃ paramabhīṣaṇaṃ prādurabhūt|



vibhidyamānormivikīrṇaphenaścaṇḍānilāsphālanabhīmanādaḥ|

naibhṛtyanirmuktasamagratoyaḥ kṣaṇena raudraḥ samabhūt samudraḥ||4||



utpātavātākalitairmahadbhistoyasthalairbhīmarayairbhramadbhiḥ|

yugāntakālapracalācaleva bhūmirbabhūvogravapuḥ samudraḥ||5||



vidyullatodbhāsuralolajihvā nīlā bhujaṅgā iva naikaśīrṣāḥ|

āvavrurādityapathaṃ payodāḥ prasaktabhīmastanitānunādāḥ||6||



ghanairghanairāvṛtaraśmijālaḥ sūryaḥ krameṇāstamupāruroha|

dināntalabdhaprasaraṃ samantāttamo ghanībhāvamivājagāma||7||



dhārāśarairācchuritormicakre mahodadhāvutpatatīva roṣāt|

bhīteva naurabhyadhikaṃ cakampe viṣādayantī hṛdayāni teṣām||8||



te trāsadīnāśca viṣādamūkā dhīrāḥ pratīkārasasambhramāśca|

svadevatāyācanatatparāśca bhāvānyathā sattvaguṇaṃ vivavruḥ||9||



atha te sāṃyātrikāḥ pavanabalacalitasalilavegavaśagayā nāvā paribhramyamāṇā bahubhirapyahobhirnaiva kutaścittīraṃ dadṛśurna ca yathepsitāni samudracihnāni| apūrvaireva tu samudracihnairabhivardhamānavaimanasyā bhayaviṣādavyākulatāmupajagmuḥ| athaitān supārago bodhisattvo vyavasthāpayannuvāca-anāścaryaṃ khalu mahāsamudramadhyamavagāḍhānāmautpātikakṣobhaparikleśaḥ| tadalamatrabhavatāṃ viṣādānuvṛttyā| kutaḥ ?



nāpatpratīkāravidhirviṣādastasmādalaṃ dainyaparigraheṇa|

dhairyāttu kāryapratipattidakṣāḥ kṛcchrāṇyakṛcchreṇa samuttaranti||10||



viṣādadainyaṃ vyavadhūya tasmātkāryāvakāśaṃ kriyayā bhajadhvam|

prājñasya dhairyajvalitaṃ hi tejaḥ sarvārthasiddhigrahaṇāgrahastaḥ||11||



tadyathādhikārāvahitā bhavantu bhavantaḥ| iti te sāṃyātrikāstena mahātmanā dhīrīkṛtamanasaḥ kūladarśanotsukamatayaḥ samudramavalokayanto dadṛśuḥ puruṣavigrahānāmuktarūpyakavacānivonmajjato nimajjataśca| samyak caiṣāmākṛtinimittamupadhārya savismayāḥ supāragāya nyavedayanta-apūrvaṃ khalvidamiha mahāsamudre cihnamupalabhyate| ete khalu



āmuktarūpyakavacā iva daityayodhā

ghorekṣaṇāḥ khuranikāśavirūpaghoṇāḥ|

unmajjanāvataraṇasphuraṇaprasaṃgāt

krīḍāmivārṇavajale'nubhavanti ke'pi||12||



supāraga uvāca-naite mānuṣā amānuṣā vā| mīnāḥ khalvete| yato na bhetavyamebhyaḥ| kintu-



sudūrapamakṛṣṭāḥ smaḥ pattanadvitayādapi|

khuramālī samudro'yaṃ tadyatadhvaṃ nivartitum||13||



caṇḍavegavāhinā salilanivahenaikāntahareṇa ca pāścāttyena vāyunā samākṣiptayā nāvā na te sāṃyātrikāḥ śekurvinivartitum| athāvagāhamānāḥ krameṇa rūpyaprabhāvabhāsitamanīlaphenanicayapāṇḍuramaparaṃ samudramālokya savismayāḥ supāragamūcuḥ-



svaphenamagnairiva ko'yamambubhirmahārṇavaḥ śukladukūlavāniva|

dravānivendoḥ kiraṇānsamudvahansamantato hāsa iva prasarpati||14||



supāraga uvāca-kaṣṭam| atidūraṃ khalvavagāhyate|

kṣīrārṇava iti khyāta udadhirdadhimālyasau|

kṣamaṃ nātaḥ paraṃ gantuṃ śakyate cennivartitum||15||



vaṇija ūcuḥ-na khalu śakyate vilambayitumapi vahanaṃ kuta eva sannivartayitumatiśīghravāhitvādvahanasya pratikūlatvācca mārutasyeti|



atha vyatītya tamapi samudraṃ suvarṇaprabhānurañjitapracalormimālamagnijvālakapilasalilamaparaṃ samudramālokya savismayakautūhalāste vaṇijaḥ supāragaṃ papracchuḥ-



bālārkalakṣmyeva kṛtāṅgarāgaiḥ samunnamadbhiḥ salilairanīlaiḥ|

jvalanmahānagnirivāvabhāti ko nāma tasmācca mahārṇavo'yam||16||



supāraga uvāca-

agnimālīti vikhyātaḥ samudro'yaṃ prakāśate|

atīva khalu sādhu syānnivartemahi yadyataḥ||17||



iti sa mahātmā nāmamātramakathayattasya saritpaterna toyavaivarṇyakāraṇaṃ dīrghadarśitvāt| atha te sāṃyātrikāstamapi samudramatītya puṣparāgendranīlaprabhodyotitasalilaṃ paripakvakuśavananikāśavarṇaṃ samudramālokya kautūhalajātāḥ supāragaṃ papracchuḥ-



pariṇatakuśaparṇavarṇatoyaḥ salilanidhiḥ katamo nvayaṃ vibhāti|

sakusuma iva phenabhakticitrairanilajavākalitaistaraṅgabhaṅgaiḥ||18||



supāraga uvāca-bhoḥ sārthavāhā nivartanaṃ prati yatnaḥ kriyatām| na khalvataḥ kṣamate paraṃ gantum|



kuśamālī samudro'yamatyaṅkaśa iva dvipaḥ|

prasahyāsahyasalilo haranharati no ratim||19||



atha te vāṇijakāḥ pareṇāpi yatnena nivartayitumaśaknuvantastamapi samudramatītya vaṃśarāgavaiḍūryaprabhāvyatikaraharitasalilamaparaṃ samudramālokya supāragamapṛcchan-



marakataharitaprabhairjalairvahati navāmiva śādvalaśriyam|

kumudaruciraphenabhūṣaṇaḥ salilanidhiḥ katamo'yamīkṣyate||20||



atha sa mahātmā tena vaṇigjanasya vyasanopanipātena dahyamānahṛdayo dīrghamuṣṇamabhiniśvasya śanairuvāca-



atidūramupetāḥ stha duḥkhamasmānnivartitum|

paryanta iva lokasya nalamālyeṣa sāgaraḥ||21||



tacchrutvā te vāṇijakā viṣādoparudhyamānamanaso visrasyamānagātrotsāhā niśvasitamātraparāyaṇāstatraiva niṣeduḥ| vyatītya ca tamapi samudraṃ sāyāhnasamaye vilambamānaraśmimaṇḍale salilanidhimiva praveṣṭukāme divasakare samudvartamānasyeva salilanidheraśanīnāmiva ca sampatatāṃ veṇuvanānāmiva cāgniparigatānāṃ visphuṭatāṃ tumulamatibhīṣaṇaṃ śrutihṛdayavidāraṇaṃ samudradhvanimaśrauṣuḥ| śrutvā ca santrāsavaśagāḥ sphuranmanasaḥ sahasaivotthāya samantato'nuvilokayanto dadṛśuḥ prapāta iva śvabhra iva ca mahati tamudakaughaṃ nipatantam| dṛṣṭvā ca paramabhayaviṣādavihvalāḥ supāragamupetyocuḥ



nirbhindanniva naḥ śrutīḥ pratibhayaścetāṃsi mathnanniva

kruddhasyeva saritpaterdhvanirayaṃ dūrādapi śrūyate|

bhīme śvabhra ivārṇavasya nipatatyetatsamagraṃ jalaṃ

tatko'sāvudadhiḥ kimatra ca paraṃ kṛtyaṃ bhavānmanyate||22||



atha sa mahātmā sasambhramaḥ kaṣṭaṃ kaṣṭamityuktvā samudramālokayannuvāca-



yatprāpya na nivartante mṛtyormukhamivāmukham|

aśivaṃ samupetāḥ stha tadetadvaḍavāmukham||23||



tadupaśrutya te vāṇijakā vaḍavāmukhamupetā vayamiti tyaktajīvitāśā maraṇabhayaviklavībhūtamanasaḥ



sasvaraṃ ruruduḥ kecidvilepuratha cukruśuḥ|

na kiñcitpratyapadyanta kecittrāsavicetasaḥ||24||



viśeṣataḥ kecidabhipraṇemurdevendramārtiprahatairmanobhiḥ|

ādityarudrāṃśca marudvasūṃśca prapedire sāgarameva cānye||25||



jepuśca mantrānapare vicitrānanye tu devīṃ vidhivatpraṇemuḥ|

supāragaṃ kecidupetya tattadviceṣṭamānāḥ karuṇaṃ vilepuḥ||26||



āpadgatatrāsaharasya nityaṃ parānukampāguṇasambhṛtasya|

ayaṃ prabhāvātiśayasya tasya tavābhyupeto viniyogakālaḥ||27||



ārtānanāthāñcharaṇāgatānnastvaṃ trātumāvarjaya dhīra cetaḥ|

ayaṃ hi kopādvaḍavāmukhena cikīrṣati grāsamivārṇavo'smān||28||



nopekṣituṃ yuktamayaṃ janaste vipadyamānaḥ salilaughamadhye|

nājñāṃ tavātyeti mahāsamudrastadvāryatāmapraśamo'yamasya||29||



atha sa mahātmā mahatyā karuṇayā samāpīḍyamānahṛdayastānvāṇijakānvyavasthāpayannuvāca-astyatrāpi naḥ kaścitpratikāravidhiḥ pratibhāti| tattāvatprayokṣye| yato muhūrtaṃ dhīrāstāvad bhavantu bhavanta iti| atha te vāṇijakā astyatrāpi kila pratīkāravidhirityāśayā samupastambhitadhairyāstadavahitamanasastūṣṇīṃbabhūvuḥ| atha supārago bodhisattva ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇena jānumaṇḍalenādhiṣṭhāya nāvaṃ samāvarjitasarvabhāvaḥ praṇamya tathāgatebhyastānsāṃyātrikānāmantrayate sma-śrṛṇvantvatrabhavantaḥ sāṃyātrikāḥ salilanidhivyomāśrayāśca devaviśeṣāḥ



smarāmi yata ātmānaṃ yataḥ prāpto'smi vijñatām|

nābhijānāmi sañcintya prāṇinaṃ hiṃsutuṃ kvacit||30||



anena satyavākyena mama puṇyabalena ca|

vaḍavāmukhamaprāpya svasti naurvinivartatām||31||



atha tasya mahātmanaḥ satyādhiṣṭhānabalātpuṇyatejasā saha salilajavena sa māruto vyāvartamānastāṃ nāvaṃ nivartayāmāsa| nivṛttāṃ tu tāṃ nāvamabhisamīkṣya te vāṇijakāḥ paramavismayapraharṣoddhatamānasā nivṛttā nauriti praṇāmasabhājanapuraḥsaraṃ supāragāya nyavedayanta| atha sa mahātmā tānvāṇijakānuvāca-sthirībhavantu bhavantaḥ| śīghramāropyantāṃ śītāni| iti ca tena samādiṣṭāḥ pramodādudbhūtabalotsāhāste tadadhikṛtāstathā cakruḥ|



atha muditajanaprahāsanādā pravitatapāṇḍuraśītacārupakṣā|

salilanidhigatā rarāja sā naurgatajalade nabhasīva rājahaṃsī||32||



nivṛttāyāṃ tu tasyāṃ nāvyanukūlasalilamārutāyāṃ vimānalīlayā svecchayaiva cābhiprayātāyāṃ nātiśyāmībhūtasandhyāṅgarāgāsu pravitanyamānatamovitānāsvālakṣitanakṣatrabhūṣaṇāsu dikṣu kiñcidavaśeṣaprabhe divasakaramārge pravṛttakṣaṇadādhikāre supāragastānvāṇijakānuvāca-bhoḥ sārthavāhā nalamāliprabhṛtibhyo yathādṛṣṭebhyaḥ samudrebhyo vālukāḥ pāṣāṇāśca vahanamāropyantāṃ yāvatsahate| evamidaṃ yānapātraṃ nirghātabharīkrāntaṃ na ca pārśvāni dāsyati, maṅgalasammatāścaite vālukāpāṣāṇā niyataṃ lābhasiddhaye vo bhaviṣyantīti| atha te sāṃyātrikāḥ supāragapremabahumānāvarjitamatibhirdevatābhiranupradarśitebhyaḥ sthalebhya ādāya vālukāpāṣāṇabuddhyā vaiḍūryādīni ratnāni vahanamāropayāmāsuḥ| tenaiva caikarātreṇa sā naurbharukacchamupajagāma|



atha prabhāte rajatendranīlavaiḍūryahemapratipūrṇanaukāḥ|

svadeśatīrāntamupāgatāste prītyā tamānarcurudīrṇaharṣāḥ||33||



tadevaṃ dharmāśrayaṃ satyavacanamapyāpadaṃ nudati prāgeva tatphalamiti dharmānuvartinā bhavitavyam| kalyāṇamitrāśrayavarṇe'pi vācyamevaṃ kalyāṇamitrāśritāḥ śreyaḥ prāpnuvantīti|



iti supāraga-jātakaṃ caturdaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project