Digital Sanskrit Buddhist Canon

12 brāhmaṇa-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version १२ ब्राह्मण-जातकम्
12. brāhmaṇa-jātakam



ātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayanti| tadyathānuśrūyate-



bodhisattvaḥ kila kasmiṃścidanupakruṣṭagotracāritre svadharmānuvṛttiprakāśayaśasi vinayācāraślāghini mahati brāhmaṇakule janmaparigrahaṃ cakāra| sa yathākramaṃ garbhādhānapuṃsavanasīmantonnayanajātakarmādibhiḥ kṛtasaṃskārakramo vedādhyayananimittaṃ śrutābhijanācārasampanne gurau prativasati sma|



tasya śrutagrahaṇadhāraṇapāṭavaṃ ca

bhaktyanvayaśca satataṃ svakulaprasiddhaḥ|

pūrve vayasyapi śamābharaṇā sthitiśca

premaprasādasumukhaṃ gurumasya cakruḥ||1||



vaśīkaraṇamantrā hi nityamavyāhatā guṇāḥ|

api dveṣāgnitaptānāṃ kiṃ punaḥ svasthacetasām||2||



atha tasyādhyāpakaḥ sarveṣāmeva śiṣyāṇāṃ śīlaparīkṣānimittaṃ svādhyāyaviśrāmakāleṣvātmano dāridryaduḥkhānyabhīkṣṇamupavarṇayāmāsa|



svajane'pi nirākrandamutsave'pi hatānandam|

dhikpradānakathāmandaṃ dāridryamaphalacchandam||3||



paribhavabhavanaṃ śramāspadaṃ sukhaparivarjitamatyanūrjitam|

vyasanamiva sadaiva śocanaṃ dhanavikalatvamatīva dāruṇam||4||



atha te tasya śiṣyāḥ pratodasaṃcoditā iva sadaśvā gurusnehātsamupajātasaṃvegāḥ sampannataraṃ prabhūtataraṃ ca bhaikṣamupasaṃharanti sma| sa tānuvāca-



alamanenātrabhavatāṃ pariśrameṇa| na bhaikṣopahārāḥ kasyaciddāridryakṣāmatāṃ kṣapayanti| asmatparikleśāmarṣibhistu bhavadbhirayameva yatno dhanāharaṇaṃ prati yuktaḥ karttuṃ syāt| kutaḥ ?



kṣudhamannaṃ jalaṃ tarṣaṃ mantravāksāgadā gadān|

hanti dāridryaduḥkhaṃ tu santatyārādhanaṃ dhanam||5||



śiṣyā ūcuḥ-kiṃ kariṣyāmo mandabhāgyā vayaṃ yadetāvānnaḥ śaktiprayāmaḥ| api ca



bhaikṣavadyadi labhyerarannupādhyāya dhanānyapi|

nedaṃ dāridryaduḥkhaṃ te vayamevaṃ sahemahi||6||



pratigrahakṛśopāyaṃ viprāṇāṃ hi dhanārjanam|

apradātā janaścāyamityagatyā hatā vayam||7||



adhyāpaka uvāca-santyanye'pi śāsraparidṛṣṭā dhanārjanopāyāḥ| jarāniṣpītasāmarthyāstu vayamayogyarūpāstatpratipattau| śiṣyā ūcuḥ- vayamupādhyāya jarayānupahataparākramāḥ| tadyadi nasteṣāṃ śāstravihitānāmupāyānāṃ pratipattisahatāṃ manyase, taducyatām| yāvadadhyāpanapariśramasyānṛṇyaṃ te gacchāma iti| adhyāpaka uvāca-taruṇairapi vyavasāyaśithilahṛdayairdurabhisambhavāḥ khalvevaṃvidhā dhanārjanopāyāḥ| yadi tvayamatra bhavatāṃ nirbandhaḥ| tacchruyatāṃ sādhuḥ katama eko dhanopārjanakramaḥ|



āpaddharmaḥ steyamiṣṭaṃ dvijānāmāpaccāntyā niḥsvatā nāma loke|

tasmād bhojyaṃ svaṃ pareṣāmaduṣṭaiḥ sarvaṃ caitad brāhmaṇānāṃ svameva||8||



kāmaṃ prasahyāpi dhanāni hartuṃ śaktirbhavedeva bhavadvidhānām|

na tveṣa yogaḥ svayaśo hi rakṣyaṃ śūnyeṣu tasmādvyavaseyameva||9||



iti muktapragrahāstena te chātrāḥ paramamiti tattasya vacanamayuktamapi yuktamiva pratyaśrauṣuranyatra bodhisattvāt|



sa hi prakṛtibhadratvāttannotsehe'numoditum|

kṛtyavatpratipannaṃ tairvyāhantuṃ sahasaiva tu||10||



vrīḍāvanatavadanastu bodhisattvo mṛdu viniśvasya tūṣṇīmabhūt| atha sa teṣāmadhyāpako bodhisattvamavekṣya taṃ vidhimanabhinandantamapratikrośantaṃ niviṣṭaguṇasambhāvanastasminmahāsattve kiṃ nu khalvayamavyavasitatvānniḥsnehatayā vā mayi steyaṃ na pratipadyate, utādharmasaṃjñayeti samutpannavimarśastatsvabhāvavyaktīkaraṇārthaṃ bodhisattvamuvāca-bho mahābrāhmaṇa !



amī dvijā madvyasanāsahiṣṇavaḥ samāśritā vīramanuṣyapaddhatim|

bhavānanutsāhajaḍastu labhyate na nūnamasmadvyasanena tapyate||11||



pariprakāśe'pyanigūḍhavistare mayātmaduḥkhe vacasā vidarśite|

kathaṃ nu niḥsambhramadīnamānaso bhavāniti svasthavadeva tiṣṭhati||12||



atha bodhisattvaḥ sasambhramo'bhivādyopādhyāyamuvāca-śāntaṃ pāpam| na khalvahaṃ niḥsnehakaṭhinahṛdayatvādaparitapyamāno guruduḥkhairevamavasthitaḥ, kintvasambhavādupādhyāyapradarśitasya kramasya| na hi śakyamadṛśyamānena kvacitpāpamācaritum| kutaḥ ? raho'nupapatteḥ|



nāsti loke raho nāma pāpaṃ karma prakurvataḥ|

adṛśyāni hi paśyanti nanu bhūtāni mānuṣān||13||



kṛtātmānaśca munayo divyonmiṣitacakṣuṣaḥ|

tānapaśyanrahomānī bālaḥ pāpe pravartate||14||



ahaṃ punarna paśyāmi śūnyaṃ kvacana kiñcana|

yatrāpyanyaṃ na paśyāmi nanvaśūnyaṃ mayaiva tat||15||



pareṇa yacca dṛśyeta duṣkṛtaṃ svayameva vā|

sudṛṣṭatarametatsyād dṛśyate svayameva yat||16||



svakāryaparyākulamānasatvātpaśyenna vānyaścaritaṃ parasya|

rāgārpitaikāgramatiḥ svayaṃ tu pāpaṃ prakurvanniyamena vetti||17||



tadanena kāraṇenāhamevaṃ vyavasthita iti| atha bodhisattvaḥ samabhiprasāditamanasamupādhyāyamavetya punaruvāca-



na cātra me niścayameti mānasaṃ dhanārthamevaṃ prataredbhavānapi|

avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet||18||



svābhiprāyaṃ khalu nivedayāmi-

kapālamādāya vivarṇavāsasā varaṃ dviṣadveśmasamṛddhirīkṣitā|

vyatītya lajjāṃ na tu dharmavaiśase surendratārthe'pyupasaṃhṛtaṃ manaḥ||19||



atha tasyopādhyāyaḥ praharṣavismayākṣiptahṛdaya utthāyāsanātsampariṣvajyainamuvāca-sādhu sādhu putraka ! sādhu sādhu mahābrāhmaṇa ! pratirūpametatte praśamālaṅkṛtasyāsya medhāvikasya|



nimittamāsādya yadeva kiñcana

svadharmamārgaṃ visṛjanti bāliśāḥ|

tapaḥśrutajñānadhanāstu sādhavo

na yānti kṛcchre parame'pi vikriyām||20||



tvayā kulaṃ samamalamabhyalaṅkṛtaṃ

samudyatā nabha iva śāradendunā|

tavārthavatsucaritaviśrutaṃ śrutaṃ

sukhodayaḥ saphalatayā śramaśca me||21||



tadevamātmalajjayaiva satpuruṣā nācāravelāṃ laṅghayantīti hrībalenāryeṇa bhavitavyam| evaṃ hrīparikhāsampanna āryaśrāvako'kuśalaṃ prajahāti kuśalaṃ ca bhāvayatītyevamādiṣu sūtreṣūpaneyam| hrīvarṇapratisaṃyukteṣu lokādhipateyeṣu ceti|



iti brāhmaṇa-jātakaṃ dvādaśam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project