Digital Sanskrit Buddhist Canon

9 viśvantara-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ९ विश्वन्तर-जातकम्
9. viśvantara-jātakam



na bodhisattvacaritaṃ sukhamanumoditumapyalpasattvaiḥ prāgevācaritum| tadyathānuśrūyate-



sātmībhūtendriyajayaḥ parākramanayavinayasaṃpadā samadhigatavijayaśrīrvṛddhopāsananiyamāt trayyānvīkṣikyorupalabdhārthatattvaḥ svadharmakarmānuraktābhiranudvignasukhocitābhiranuraktābhiḥ prakṛtibhiḥ prakāśyamānadaṇḍanītiśobhaḥ samyakpravṛttavārttāvidhiḥ saṃjayo nāma śibīnāṃ rājā babhūva|



guṇodayairyasya nibaddhabhāvā kulāṅganevāsa narādhipaśrīḥ|

atarkaṇīyānyamahīpatīnāṃ siṃhābhigupteva guhā mṛgāṇām||1||



tapassu vidyāsu kalāsu caiva kṛtaśramā yasya sadābhyupetāḥ|

viśeṣayuktaṃ bahumānamīyuḥ pūjābhirāviṣkriyamāṇasārāḥ||2||



tasya rājñaḥ pratipattyanantaraṃ prathitaguṇagaṇanirantaro viśvaṃtaro nāma putro yuvarājo babhūva| [ayameva bhagavāñchākyamunistena samayena|]



yuvāpi vṛddhopaśamābhirāmastejasvyapi kṣāntisukhasvabhāvaḥ|

vidvānapi jñānamadānabhijñaḥ śriyā samṛddho'pyavalepaśūnyaḥ||3||



dṛṣṭaprayāmāsu ca dikṣu tasya vyāpte ca lokatritaye yaśobhiḥ|

babhūva naivānyayaśolavānāṃ prasartumutsāha ivāvakāśaḥ||4||



amṛṣyamāṇaḥ sa jagadgatānāṃ duḥkhodayānāṃ prasṛtāvalepam|

dāneṣuvarṣī karuṇorucāpastairyuddhasaṃrambhamivājagāma||5||



sa pratyahamabhigatamarthijanamabhilaṣitādhikairakliṣṭairarthavisargaiḥ priyavacanopacāramanoharairatīva prahlādayāmāsa| parvadivaseṣu ca poṣadhaniyamapraśamavibhūṣaṇaḥ śiraḥsnātaḥ śuklakṣaumavāsā himagiriśikharasaṃnikāśaṃ madalekhābhyalaṃkṛtamukhaṃ lakṣaṇavinayajavasattvasaṃpannaṃ gandhahastinaṃ samājñātamaupavāhyaṃ dviradavaramabhiruhya samantato nagarasyābhiniviṣṭānyarthijananipānabhūtāni svāni sattrāgārāṇi pratyavekṣate sma| tathā ca prītiviśeṣamabhijagāma|



na hi tāṃ kurute prītiṃ bibhūtirbhavanāśritā|

saṃkramyamāṇārthijane saiva dānapriyasya yām||6||



atha kadācittasyaivaṃvidhaṃ dānaprasaṅgaṃ pramuditahṛdayairarthibhiḥ samantato vikīryamāṇamupalabhyānyatamo bhūmyanantarastasya rājā śakyamayamabhisaṃdhātuṃ dānānurāgavaśagatvāditi pratarkya dviradavarāpaharaṇārthaṃ brāhmaṇāṃstatra praṇidadhe| atha te brāhmaṇā viśvaṃtarasya svāni sattrāgārāṇi pratyavekṣamāṇasya pramodādadhikataranayanavadanaśobhasya jayāśīrvādamukharāḥ samucchritābhiprasāritadakṣiṇāgrapāṇayaḥ purastāt samatiṣṭhanta| sa tato vinigṛhya dviradavaramupacārapuraḥsaramabhigamanaprayojanamenān paryapṛcchadājñāpyatāṃ kenārtha iti| brāhmaṇā ūcuḥ-



amuṣya tava nāgasya gatilīlāvilambinaḥ|

guṇairarthitvamāyātā dānaśauryācca te vayam||7||



kailāsaśikharābhasya pradānādasya dantinaḥ|

kuruṣva tāvallokānāṃ vismayaikarasaṃ manaḥ||8||



ityukte bodhisattvaḥ prītyā samāpūryamāṇahṛdayaścintāmāpede| cirasya khalūdārapraṇayasumukhamarthijanaṃ paśyāmi| kaḥ punarartha evaṃvidhena dviradapatinaiṣāṃ brāhmaṇānām ? vyaktamayaṃ lobherṣyādveṣaparyākulamanasaḥ kasyāpi rājñaḥ kārpaṇyaprayogaḥ|



āśāvighātadīnatvaṃ tanmā bhūttasya bhūpateḥ|

anādṛtya yaśodharmau yo'smaddhita ivodyataḥ||9||



iti viniścitya sa mahātmā tvaritamavatīrya dviradavarāt pratigṛhyatāmiti samudyatakāñcanabhṛṅgārasteṣāṃ purastādavatasthe|



tataḥ sa vidvānapi rājaśāstramarthānuvṛttyā gatadharmamārgam|

dharmānurāgeṇa dadau gajendraṃ nītivyalīkena na saṃcakampe||10||



taṃ hemajālarucirābharaṇaṃ gajendraṃ

vidyutpinaddhamiva śāradamabhrarāśim|

dattvā parāṃ mudamavāpa narendrasūnuḥ

saṃcukṣubhe ca nagaraṃ nayapakṣapātāt||11||



atha dviradapatipradānaśravaṇāt samudīrṇakrodhasaṃrambhāḥ śibayo brāhmaṇavṛddhā mantriṇo yodhāḥ pauramukhyāśca kolāhalamupajanayantaḥ saṃjayaṃ rājānamabhigamya sasaṃbhramāmarṣasaṃrambhāt pariśithilopacārayantraṇamūcuḥ-kimiyaṃ deva rājyaśrīrvilupyamānaivamupekṣyate ? nārhati devaḥ svarājyopaplavamevamabhivardhamānamupekṣitum| kimetaditi ca sāvegamuktā rājñā punarevamūcuḥ-kasmād devo na jānīte !



niṣevya mattabhramaropagītaṃ yasyānanaṃ dānasugandhi vāyuḥ|

madāvalepaṃ paravāraṇānāmāyāsaduḥkhena vinā pramārṣṭi||12||



yattejasākrāntabalaprabhāvāḥ saṃsuptadarpā iva vidviṣaste|

viśvaṃtareṇaiṣa gajaḥ sa datto rūpī jayaste hriyate'nyadeśam||13||



gāvaḥ suvarṇaṃ vasanāni bhojyamiti dvijebhyo nṛpa deyarūpam|

yasmiñjayaśrīrniyatā dvipendre deyaḥ sa nāmetyatidānaśauryam||14||



nayotpathenainamiti vrajantaṃ kathaṃ samanveṣyati rājalakṣmīḥ|

nopekṣaṇaṃ deva tavātra yuktaṃ purāyamānandayati dviṣaste||15||



tacchrutvā sa rājā putrapriyatvāt kiṃcittāneva pratyaprītamanāḥ kāryānurodhāt sāvegavadevamityuktvā samanuneṣyañchibīnuvāca-jāne dānaprasaṅgavyasanitāṃ nītikramānapekṣāṃ viśvaṃtarasya na caiṣa kramo rājyadhuri saṃniyuktasya| dattaṃ tvanena svaṃ hastinaṃ vāntakalpaṃ kaḥ pratyāhariṣyati ? api tu tathāhameva kariṣye yathā dāne mātrāṃ jñāsyati viśvaṃtaraḥ| tadalamatra vaḥ saṃrambheṇeti| śibaya ūcuḥ-na khalu mahārāja paribhāṣāmātrasādhyo'sminnarthe viśvaṃtara iti| saṃjaya uvāca-atha kimanyadatra mayā śakyaṃ kartum?



doṣapravṛttervimukhasya yasya guṇaprasaṅgā vyasanīkriyante|

bandho vadho vātmasutasya tasya kiṃ niṣkrayaḥ syād dviradasya tasya||16||



tadalamatra vaḥ saṃrambheṇa| nivārayiṣyāmyahamato viśvantaramiti|

atha śibayaḥ samudīrṇamanyavo rājānamūcuḥ-



ko vā vadhaṃ bandhanatāḍanaṃ vā sutasya te rocayate narendra|

dharmātmakastveṣa na rājyabhārakṣobhasya soḍhā karuṇāmṛdutvāt||17||



siṃhāsanaṃ tejasi labdhaśabdāstrivargasevānipuṇā bhajante|

dharmānurāgānnayanirvyapekṣastapovanādhyāsanayogya eṣaḥ||18||



phalanti kāmaṃ vasudhādhipānāṃ durnītidoṣāstadupāśriteṣu|

sahyāsta eṣāṃ tu tathāpi dṛṣṭā mūloparodhānna tu pārthivānām||19||



kimatra vā vahvabhidhāya niścayastvayaṃ śibīnāṃ tvadabhūtyamarṣiṇām|

prayātu vaṅkaṃ tapaso'bhivṛddhaye nṛpātmajaḥ siddhaniṣevitaṃ girim||20||



atha sa rājā snehapraṇayavisrambhavaśādanayāpāyadarśinā hitodyatena tena janena pariniṣṭhuramityabhidhīyamānaḥ prakṛtikopād vrīḍāvanatavadanaḥ putraviyogacintāparigatahṛdayaḥ sāyāsamabhiniśvasya śibīnuvāca-yadyeṣa bhavatāṃ nirbandhastadekamapyahorātramasya mṛṣyatām| prabhātāyāṃ rajanyāmabhipretaṃ vo'nuṣṭhātā viśvantara iti|



evamastviti ca pratigṛhītānunayaḥ śibibhiḥ sa rājā kṣattāramuvāca-gacchemaṃ vṛttāntaṃ viśvantarāya nivedayeti| sa tatheti pratiśrutya śokāśrupariṣiktavadano viśvantaraṃ svabhavanagatamupetya śokaduḥkhāvegāt sasvaraṃ rudan pādayorasya nyapatat| api kuśalaṃ rājakulasyeti ca sasaṃbhramaṃ viśvantareṇānuyuktaḥ samavasīdannaviśadapadākṣaramenamuvāca-kuśalaṃ rājakulasyeti| atha kasmādevamadhīro'sīti ca punaranuyukto viśvantareṇa kṣattā bāṣpavegoparudhyamānagadgadakaṇṭhaḥ śvāsaviskhalitalulitākṣaraṃ śanairityuvāca-



sāntvagarbhāmanādṛtya nṛpājñāmapyadakṣiṇāḥ|

rāṣṭrātpravrājayanti tvāṃ kupitāḥ śibayo nṛpa||21||



viśvantara uvāca-māṃ śibayaḥ pravrājayanti kupitā iti kaḥ saṃbandhaḥ?



rame na vinayonmārge dveṣmi cāhaṃ pramāditām|

kutra me śibayaḥ kruddhā yanna paśyāmi duṣkṛtam||22||



kṣattovāca-atyudāratāyām|

alobhaśubhrā tvayi tuṣṭirāsīllobhākulā yācakamānaseṣu|

datte tvayā mānada vāraṇendre dhairyāṇi kopastvaharacchibīnām||23||



ityatītāḥ svamaryādāṃ rabhasāḥ śibayastvayi|

yena pravrājitā yānti pathā tena kila vraja||24||



atha bodhisattvaḥ kṛpābhyāsarūḍhāṃ yācanakajanavatsalatāṃ dhairyātiśayasaṃpadaṃ ca svāmudbhāvayannuvāca-capalasvabhāvāḥ khalu śibayo'nabhijñā iva cāsmatsvabhāvasya|



dravyeṣu bāhyeṣu ka eva vādo dadyāmahaṃ sve nayane śiro vā|

imaṃ hi lokārthamahaṃ bibharmi samucchrayaṃ kimvatha vastravāhyam||25||



yasya svagātrairapi yāvakānāṃ vacāṃsi saṃpūjayituṃ manīṣā|

bhayānna dadyātsa iti pratarkaḥ prakāśanā bāliśacāpalasya||26||



kāmaṃ māṃ śibayaḥ sarve ghnantu pravrājayantu vā|

na tvevāhaṃ na dāsyāmi gacchāmyeṣa tapovanam||27||



atha bodhisattvo vipriyaśravaṇaviklavamukhīṃ patnīmuvāca-śruto'trabhavatyā śibīnāṃ niścayaḥ ? madryuvāca-śruto'yaṃ deva| viśvantara uvāca-



tadyadasti dhanaṃ kiṃcidasmatto'dhigataṃ tvayā|

nidhehi tadanindyākṣi yacca te paitrikaṃ dhanam||28||



madryuvāca-kutraitaddeva nidadhāmīti ? viśvantara uvāca-



śīlavadbhyaḥ sadā dadyā dānaṃ satkāraśībharam|

tathā hi nihitaṃ dravyamahāryamanugāmi ca||29||



priyaṃ śvaśurayoḥ kuryāḥ putrayoḥ paripālanam|

dharmamevāpramādaṃ ca śokaṃ madvirahāttu mā||30||



tacchrutvā madrī saṃtaptahṛdayāpi bharturadhṛtiparihārārthamanādṛtya śokadainyamityuvāca-



naiṣa dharmo mahārāja yadyāyā vanamekakaḥ|

tenāhamapi yāsyāmi yena kṣatriya yāsyasi||31||



tvadaṅgaparivartinyā mṛtyurutsava eva me|

mṛtyorduḥkhataraṃ tatsyājjīveyaṃ yattvayā vinā||32||



naiva ca khalu me deva vanavāso duḥkha iti pratibhāti| tathā hi-



nirdurjanānyanupabhuktasarittarūṇi

nānāvihaṃgavirutāni mṛgākulāni|

vaiḍūryakuṭṭimamanoharaśādvalāni

krīḍāvanādhikasukhāni tapovanāni||33||



api ca deva !

alaṃkṛtāvimau paśyankumārau mālabhāriṇau|

krīḍantau vanagulmeṣu na rājyasya smariṣyasi||34||



ṛtuprayatnaracitā vanaśobhā navā navāḥ|

vane tvāṃ ramayiṣyanti saritkuñjāśca sodakāḥ||35||



citraṃ virutavāditraṃ pakṣiṇāṃ ratikāṅkṣiṇām|

madācāryopadiṣṭāni nṛttāni ca śikhaṇḍinām||36||



mādhuryānavagītaṃ ca gītaṃ madhupayoṣitām|

vaneṣu kṛtasaṃgītaṃ harṣayiṣyati te manaḥ||37||



āstīryamāṇāni ca śarvarīṣu jyotsnādukūlena śilātalāni|

saṃvāhamāno vanamārutaśca labdhādhivāsaḥ kusumadrumebhyaḥ||38||



calopalapraskhalitodakānāṃ kalā virāvāśca saridvadhūnām|

vibhūṣaṇānāmiva saṃninādāḥ pramodayiṣyanti vane manaste||39||



ityanunīyamānaḥ sa dayitayā vanaprayāṇaparyuṃtsukamatirarthijanāpekṣayā mahāpradānaṃ dātumupacakrame|



athemāṃ viśvantarapravrājanapravṛttimupalabhya rājakule tumula ākrandaśabdaḥ prādurabhūta| śokaduḥkhāvegānmūrcchāparīta ivārthijano mattonmatta iva ca tattadbahuvidhaṃ vilalāpa|



chāyātaroḥ svāduphalapradasya cchedārthamāgūrṇaparaśvadhānām|

dhātrī na lajjāṃ yadupaiti bhūmirvyaktaṃ tadasyā hatacetanatvam||40||



śītāmalasvādujalaṃ nipānaṃ bibhitsatāmasti na cenniṣeddhā|

vyarthābhidhānā bata lokapālā viproṣitā vā śrutimātrakaṃ vā||41||



adharmo bata jāgarti dharmaḥ supto'thavā mṛtaḥ|

yatra viśvantaro rājā svasmādrājyānnirasyate||42||



ko'narthapaṭusāmarthyo yācñānūrjitavṛttiṣu|

asmāsvanaparādheṣu vadhābhyudyamaniṣṭhuraḥ||43||



atha bodhisattvo naikaśatasahasrasaṃkhyaṃ maṇikanakarajataparipūrṇakośaṃ vividhadhanadhānyanicayavanti kośakoṣṭhāgārāṇi dāsīdāsayānavāhanavasanaparicchadādi ca sarvamarthibhyo yathārhamatisṛjya, śokaduḥkhābhibhūtadhairyayormātāpitroścaraṇāvabhipraṇamya saputradāraḥ syandanavaramabhiruhya puṇyāhaghoṣeṇaiva mahato janakāyasyākranditaśabdena puravarānniragacchat| anurāgavaśagamanuyāyinaṃ ca janaṃ śokāśrupariklinnavadanaṃ prayatnādvinivartya svayameva rathapragrahān pratigṛhya yena vaṅkaḥ parvatastena prāyāt| vyatītya cāviklavamatirudyānavanaruciramālinaṃ puravaropacāramanupūrveṇa praviralacchāyadrumaṃ vicchidyamānajanasaṃpātaṃ pravicaritamṛgagaṇasaṃbādhadigālokaṃ cīrīvirāvonnāditamaraṇyaṃ pratyapadyata| athainaṃ yadṛcchayābhigatā brāhmaṇā rathavāhāṃsturagānayācanta|



sa vartamāno'dhvani naikayojane sahāyahīno'pi kalatravānapi|

pradānaharṣādanapekṣitāyatirdadau dvijebhyaścaturasturaṃgamān||44||



atha bodhisattvasya svayameva rathadhuryatāmupagantukāmasya gāḍhataraṃ parikaramabhisaṃyacchamānasya rohitamṛgarūpiṇaścatvāro yakṣakumārāḥ suvinītā iva sadaśvāḥ svayameva rathayugaṃ skandhapradeśaiḥ pratyapadyanta| tāṃstu dṛṣṭvā harṣavismayaviśālatarākṣīṃ madrīṃ bodhisattva uvāca-



tapodhanādhyāsanasatkṛtānāṃ paśya prabhāvātiśayaṃ vanānām|

yatraivamabhyāgatavatsalatvaṃ saṃrūḍhamūlaṃ mṛgapuṃgaveṣu||45||



madryuvāca-

tavaivāhamimaṃ manye prabhāvamatimānuṣam|

rūḍho'pi hi guṇābhyāsaḥ sarvatra na samaḥ satām||46||



toyeṣu tārāpratibimbaśobhā viśeṣyate yatkumudaprahāsaiḥ|

kautūhalābhiprasṛtā ivendorhetutvamatrāgrakarāḥ prayānti||47||



iti tayoranyonyānukūlyātparasparaṃ priyaṃ vadatoradhvānaṃ gacchatorathāparo brāhmaṇaḥ samabhigamya bodhisattvaṃ rathavaramayācata|



tataḥ svasukhaniḥsaṅgo yācakapriyabāndhavaḥ|

pūrayāmāsa viprasya sa rathena manoratham||48||



atha bodhisattvaḥ prītamanā rathādavatārya svajanānniryātya rathavaraṃ brāhmaṇāya jālinaṃ kumāramaṅkenādāya padbhyāmevādhvānaṃ pratyapadyata| avimanaskaiva ca madrī kṛṣṇājināṃ kumārīmaṅkenādāya pṛṣṭhato'nvagacchadenam|



nimantrayāmāsuriva drumāstaṃ hṛdyaiḥ phalairānamitāgraśākhāḥ|

puṇyānubhāvādabhivīkṣamāṇāḥ śiṣyā vinītā iva ca praṇemuḥ||49||



haṃsāṃsavikṣobhitapaṅkajāni kiñjalkareṇusphuṭapiñjarāṇi|

prādurbabhūvuśca sarāṃsi tasya tatraiva yatrābhicakāṅkṣa vāri||50||



vitānaśobhāṃ dadhire payodāḥ sukhaḥ sugandhiḥ pravavau nabhasvān|

pariśramakleśamamṛṣyamāṇā yakṣāśca saṃcikṣipurasya mārgam||51||



iti bodhisattva udyānagata iva pādacāravinodanasukhamanubhavanmārgaparikhedarasamanāsvādya saputradāraḥ prānta eva tu vaṅkaparvatamapaśyat| tatra ca puṣpaphalapallavālaṃkṛtasnigdhavividharucirataruvaranicitaṃ madamuditavihaṃgabahuvidharutavinadaṃ pravṛttanṛttabarhigaṇopaśobhitaṃ pravicaritanaikamṛgakulaṃ kṛtaparikaramiva vimalanīlasalilayā saritā kusumarajo'ruṇasukhapavanaṃ tapovanaṃ vanacarakādeśitamārgaḥ praviśya viśvakarmaṇā śakrasaṃdeśāt svayamabhinirmitāṃ manojñadarśanāṃ sarvartusukhāṃ tatra praviviktāṃ parṇaśālāmadhyāvasat|



tasminvane dayitayā paricaryamāṇaḥ

śṛṇvannayatnamadhurāṃśca sutapralāpān|

udyānasaṃstha iva vismṛtarājyacintaḥ

saṃvatsarārdhamadhikaṃ sa tapaścacāra||52||



atha kadācinmūlaphalārthaṃ gatāyāṃ rājaputryāṃ putrayoḥ paripālananimittamāśramapadamaśūnyaṃ kurvāṇe rājaputre mārgareṇuparuṣīkṛtacaraṇaprajaṅghaḥ pariśramakṣāmanayanavadano daṇḍakāṣṭhāvabaddhaskandhāvasaktakamaṇḍalurbrāhmaṇaḥ patnyāḥ paricārakānayanārthaṃ samarpitadṛḍhasaṃdeśastaṃ deśamupajagāma| atha bodhisattvaścirasyārthijanaṃ dṛṣṭvā'bhigataṃ manaḥpraharṣāt samupajāyamānanayanavadanaprasādaḥ pratyudgamya svāgatādipriyavacanapuraḥsaraṃ praveśya cainamāśramapadaṃ kṛtātithisatkāramāgamanaprayojanamapṛcchat| atha sa brāhmaṇo bhāryānurāgādutsāritadhairyalajjaḥ pratigrahamātrasajjo niyatamarthamīdṛśamuvāca-



āloko bhavati yataḥ samaśca mārgo

loko'yaṃ vrajati tato na durgameṇa|

prāyo'smiñjagati tu matsarāndhakāre-

ṇānye na praṇayapadāni me vahanti||53||



pradānaśauryoditayā yaśaḥśriyā gataṃ ca gantavyamaśeṣatastava|

ato'smi yācñāśramamabhyupeyivānprayaccha tanme paricārakau sutau||54||



ityukte bodhisattvo mahāsattvaḥ

dānaprītau kṛtābhyāsaḥ pratyākhyātumaśikṣitaḥ|

dadāmītyavadad dhṛṣṭaṃ dayitau tanayāvapi||55||



svastyastu| tatkimidānīmāsyata iti ca brāhmaṇenābhihitaḥ sa mahāsattvaḥ pradānakathāśravaṇotpatitaviṣādaviplutākṣayoḥ sutayoḥ snehāvegādavalambamānahṛdayo bodhisattva uvāca-



dattāvetau mayā tubhyaṃ kiṃ tu mātānayorgatā|

vanaṃ mūlaphalasyārthe sāyamadyāgamiṣyati||56||



tayā dṛṣṭāvupāghrātau mālināvabhyalaṃkṛtau|

ihaikarātraṃ viśramya śvo netāsi sutau mama||57||



brāhmaṇa uvāca-alamanenātrabhavato nirbandhena|



gauṇametaddhi nārīṇāṃ nāma vāmā iti sthitam|

syāccaiva dānavighnaste tena vāsaṃ na rocaye||58||



bodhisattva uvāca-alaṃ dānavighnaśaṅkayā| sahadharmacāriṇī mama sā| yathā vātrabhavate rocate| api ca mahābrāhmaṇa,



sukumāratayā bālyātparicaryāsvakauśalāt|

kīdṛśīṃ nāma kuryātāṃ dāsaprītimimau tava||59||



dṛṣṭvā tvitthaṃgatāvetau śibirājaḥ pitāmahaḥ|

addhā dadyādyadiṣṭaṃ te dhanaṃ niṣkrayametayoḥ||60||



yatastadviṣayaṃ sādhu tvamimau netumarhasi|

evaṃ hyarthena mahatā dharmeṇa ca sameṣyasi||61||



(brāhmaṇa uvāca)-na śakṣyāmyahamāśīviṣadurāsadaṃ vipriyopāyanena rājānamabhigantum|



ācchindyānmadimau rājā daṇḍaṃ vā praṇayenmayi|

yato neṣyāmyahamimau brāhmaṇyāḥ paricārakau||62||



atha bodhisattvo yatheṣṭamidānīmitvaparisamāptārthamuktvā sānunayamanuśiṣya tanayau paricaryānukūlye pratigrahārthamabhiprasārite brāhmaṇasya pāṇau kamaṇḍalumāvarjayāmāsa|



tasya yatnānurodhena papātāmbu kamaṇḍaloḥ|

padmapatrābhitāmrābhyāṃ netrābhyāṃ svayameva tu||63||



atha sa brāhyaṇo lābhātiharṣāt saṃbhramākulitamatirbodhisattvatanayāpaharaṇatvarayā saṃkṣiptapadamāśīrvacanamuktvā nirgamyatāmityājñākarkaśena vacasā kumārāvāśramapadānniṣkrāmayitumārebhe| atha kumārau viyogaduḥkhātibhāravyathitahṛdayau pitaramabhipraṇamya bāṣpoparudhyamānanayanāvūcatuḥ-



ambā ca tāta niṣkrāntā tvaṃ ca nau dātumicchasi|

yāvattāmapi paśyāvastato dāsyati nau bhavān||64||



atha sa brāhmaṇaḥ purā mātānayorāgacchati, asya vā putrasnehāt paścāttāpaḥ saṃbhavatīti vicintya padmakalāpamivānayorhastānābadhya latayā saṃtarjayanviceṣṭamānau pitaraṃ prati vyāvartitavadanau prakṛtisukumārau kumārau pracakarṣa|



atha kṛṣṇājinā kumāryapūrvaduḥkhopanipātāt sasvaraṃ rudatī pitaramuvāca-



ayaṃ māṃ brāhmaṇastāta latayā hanti nirdayaḥ|

na cāyaṃ brāhmaṇo vyaktaṃ dhārmikā brāhmaṇāḥ kila||65||



yakṣo'yaṃ brāhmaṇacchadmā nūnaṃ harati khāditum|

nīyamānau piśācena tāta kiṃ nāvupekṣase||66||



atha jālī kumāro mātaramanuśocayannuvāca-



naivedaṃ me tathā duḥkhaṃ yadayaṃ hanti māṃ dvijaḥ|

nāpaśyamambāṃ yattvadya tadvidārayatīva mām||67||



rodiṣyati ciraṃ nūnamambā śūnye tapovane|

putraśokena kṛpaṇā hataśāveva cātakī||68||



asmadarthe samāhṛtya vanānmūlaphalaṃ bahu|

bhaviṣyati kathaṃ nvambā dṛṣṭvā śūnyaṃ tapovanam||69||



ime nāvaśvakāstāta hastikā rathakāśca ye|

ato'rdhaṃ deyamambāyai śokaṃ tena vineṣyati||70||



vandyāsmadvacanādambā vāryā śokācca sarvathā|

durlabhaṃ hi punastāta tava tasyāśca darśanam||71||



ehi kṛṣṇe mariṣyāvaḥ ko nvartho jīvitena nau|

dattāvāvāṃ narendreṇa brāhmaṇāya dhanaiṣiṇe||72||



ityuktvā jagmatuḥ| atha bodhisattvastenātikaruṇena tanayapralāpenākampitamatirapi ka idānīṃ dattvānutāpaṃ kariṣyatīti niṣpratīkāreṇa śokāgninā vinirdahyamānahṛdayo viṣavegamūrcchāparigata iva samuparudhyamānacetāstatraiva niṣasāda| śītalānilavyajanapratilabdhasaṃjñaśca niṣkūjamivāśramapadaṃ tanayaśūnyamabhivīkṣya bāṣpagadgadasaṃniruddhakaṇṭha ityātmagatamuvāca-



putrābhidhāne hṛdaye samakṣaṃ praharanmama|

nāśaṅkata kathaṃ nāma dhigalajjo bata dvijaḥ||73||



pattikāvanupānatkau saukumāryātklamāsahau|

yāsyataḥ kathamadhvānaṃ tasya ca preṣyatāṃ gato||74||



mārgaśramaparimlānau ko'dya viśrāmayiṣyati|

kṣuttarṣaduḥkhābhihatau yāciṣyete kametya vā||75||



mama tāvadidaṃ duḥkhaṃ dhīratāṃ kartumicchataḥ|

kā tvavasthā mama tayoḥ sutayoḥ sukhavṛddhayoḥ||76||



aho putraviyogāgnirnirdahatyeva me manaḥ|

satāṃ tu dharmaṃ saṃsmṛtya ko'nutāpaṃ kariṣyati||77||



atha madrī vipriyopanipātaśaṃsibhiraniṣṭernimittairupajanitavaimanasyā mūlaphalānyādāya kṣiprataramāgantukāmāpi vyālamṛgoparudhyamānamārgā ciratareṇāśramapadamupajagāma| ucitāyāṃ ca pratyudgamanabhūmāvākrīḍāsthāne ca tanayāvapaśyantī bhṛśataramarativaśamagāt|



anīpsitāśaṅkitajātasaṃbhramā tataḥ sutānveṣaṇacañcalekṣaṇā|

prasaktamāhvānamasaṃparigrahaṃ tayorviditvā vyalapacchucāturā||78||



samājavadyatpratibhāti me purā sutapralāpapratināditaṃ vanam|

adarśanādadya tayostadeva me prayāti kāntāramivāśaraṇyatām||79||



kiṃ nu khalu tau kumārau-

krīḍāprasaṅgaśramajātanidrau suptau nu naṣṭau gahane vane vā|

cirānmadabhyāgamanādatuṣṭau syātāṃ kvacid bālatayā nilīnau||80||



ruvanti kasmācca na pakṣiṇo'pyamī samākulāstadvadhasākṣiṇo yadi|

taraṃgabhaṅgairavinītakopayā hṛtau nu kiṃ nimnagayātivegayā||81||



apīdānīṃ me vitathā mithyāvikalpā bhaveyuḥ| api rājaputrāya saputrāya svasti syāt| apyaniṣṭanivedināṃ nimittānāṃ maccharīra eva vipāko bhavet| kiṃ nu khalvidamanimittāpavṛttapraharṣamaratitamisrayāvacchādyamānaṃ vidravatīva hṛdayam| visrasyanta iva me gātrāṇi| vyākulā iva digvibhāgāḥ| bhramatīva cedaṃ paridhvastalakṣmīkaṃ vanamiti| athānupraviśyāśramapadamekānte nikṣipya mūlaphalaṃ yathopacārapuraḥsaraṃ bhartāramabhigamya kva dārakāviti papraccha| atha bodhisattvo jānānaḥ snehadurbalatāṃ mātṛhṛdayasya durnivadyatvācca vipriyasya naināṃ kiṃcidvaktuṃ śaśāka|



janasya hi priyārhasya vipriyākhyānavahninā|

upetya manasastāpaḥ saghṛṇena suduṣkaraḥ||82||



atha madrī vyaktamakuśalaṃ me putrayoḥ, yadayamevaṃ tūpṇīṃbhūtaḥ śokadainyānuvṛttyaivetyavadhārya samantataḥ kṣiptacitteva vilokyāśramapadaṃ tanayāvapaśyantī sabāṣpagadgadaṃ punaruvāca-



dārakau ca na paśyāmi tvaṃ ca māṃ nābhibhāṣase|

hatā khalvahaṃ kṛpaṇā vipriyaṃ hi na kathyate||83||



ityuktvā śokāgninā parigatahṛdayā chinnamūleva latā nipapāta| patantīmeva caināṃ parigṛhya bodhisattvastṛṇaśayanamānīya śītābhiradbhiḥ pariṣicya pratyāgataprāṇāṃ samāśvāsayannuvāca-



sahasaiva na te madri duḥkhamākhyātavānaham|

na hi saṃbhāvyate dhairyaṃ manasi snehadurbale||84||



jarādāridryaduḥkhārto brāhmaṇo māmupāgamat|

tasmai dattau mayā putrau samāśvasihi mā śucaḥ||85||



māṃ paśya madri mā putrau paridevīśca devi mā|

putraśokasaśalye me prahārṣīriva mā hṛdi||86||



yācitena kathaṃ śakyaṃ na dātumapi jīvitam|

anumodasva tad bhadre putradānamidaṃ mama||87||



tacchrutvā madrī putravināśaśaṅkāvyathitahṛdayā putrayorjīvitapravṛttiśravaṇāt pratanūbhūtaśokaklamā bharturadhṛtiparihārārthaṃ pramṛjya nayane savismayamudīkṣamāṇā bhartāramuvāca-āścaryam ! kiṃ bahunā !



nūnaṃ vismayavaktavyacetaso'pi divaukasaḥ|

yadityalabdhaprasarastava cetasi matsaraḥ||88||



tathā hi dikṣu prasṛtapratisvanaiḥ samantato daivatadundubhisvanaiḥ|

prasaktavispaṣṭapadākṣaraṃ nabhastavaiva kīrtigrathanādarādabhūt||89||



prakampiśailendrapayodharā dharā madādivābhūdabhivṛddhavepathuḥ|

divaḥ patadbhiḥ kusumaiśca kāñcanaiḥ savidyududyotamivābhavannabhaḥ||90||



tadalaṃ śokadainyena dattvā cittaṃ prasādaya|

nipānabhūto lokānāṃ dātaiva ca punarbhava||91||



atha śakro devendraḥ kṣititalacalanādākampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpannavimarśo vismayotphullanayanebhyo lokapālebhyaḥ pṛthivīkampakāraṇaṃ viśvantaraputradānamupalabhya praharṣavismayāghūrṇitamanāḥ prabhātāyāṃ tasyāṃ rajanyāṃ brāhmaṇarūpī viśvantaramarthivadabhyagacchat| kṛtātithisatkāraśca bodhisattvena kenārtha ityupanimantrito bhāryāmenamayācata-



mahāhradeṣvambha ivopaśoṣaṃ na dānadharmaḥ samupaiti satsu|

yāce tatastvāṃ surasannibhā yā bhāryāmimāmahaṃsi tatpradātum||92||



avimanā eva tu bodhisattvastathetyasmai pratiśuśrāva|

tataḥ sa vāmena kareṇa madrīmādāya savyena kamaṇḍaluṃ ca|

nyapātayattasya jalaṃ karāgre manobhuvaścetasi śokavahnim||93||



cukopa madrī na tu no ruroda viveda sā tasya hi taṃ svabhāvam|

apūrvaduḥkhātibharāturā tu taṃ prekṣamāṇā likhiteva tasthau||94||



tad dṛṣṭvā paramavismayākrāntahṛdayaḥ śakro devānāmindrastaṃ mahāsattvamabhiṣṭuvannuvāca-



aho vikṛṣṭāntaratā sadasaddharmayoryathā|

śraddhātumapi karmedaṃ kā śaktirakṛtātmanām||95||



avītarāgeṇa satā putradāramatipriyam|

niḥsaṅgamiti dātavyaṃ kā nāmeyamudāttatā||96||



asaṃśayaṃ tvadguṇaraktasaṃkathaiḥ prakīryamāṇeṣu yaśassu dikṣu te|

tirobhaviṣyantyaparā yaśaḥśriyaḥ pataṃgatejassu yathānyadīptayaḥ||97||



tasya te'bhyanumodante karmedamatimānuṣam|

yakṣagandharvabhujagāstridaśāśca savāsavāḥ||98||



ityuktvā śakraḥ svameva vapurabhijvaladāsthāya śakro'hamasmīti ca nivedyātmānaṃ bodhisattvamuvāca-



tubhyameva prayacchāmi madrīṃ bhāryāmimāmaham|

vyatītya na hi śītāṃśuṃ candrikā sthātumarhati||99||



tanmā cintāṃ putrayorviprayogādrājyabhraṃśānmā ca saṃtāpamāgāḥ|

sārdhaṃ tābhyāmabhyupetaḥ pitā te kartā rājyaṃ tvatsanāthaṃ sanātham||100||



ityuktvā śakrastatraivāntardadhe| śakrānubhāvācca sa brāhmaṇo bodhisattvatanayau śibiviṣayameva saṃprāpayāmāsa| atha śibayaḥ saṃjayaśca śibirājastadatikaruṇamatiduṣkaraṃ ca bodhisattvasya karma śrutvā samākleditahṛdayā brāhmaṇahastānniṣkrīya bodhisattvatanayau prasādyānīya ca viśvantaraṃ rājya eva pratiṣṭhāpayāmāsuḥ|



tadevamatyadbhutā bodhisattvacaryeti tadunmukheṣu sattvaviśeṣeṣu nāvajñā pratīghāto vā karaṇīyaḥ| tathāgatavarṇe satkṛtya dharmaśravaṇe copaneyam|



iti viśvantara-jātakaṃ navamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project