Digital Sanskrit Buddhist Canon

7 agastya-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ७ अगस्त्य-जातकम्
7. agastya-jātakam



tapovanasthānāmapyalaṃkārastyāgaśauryaṃ prāgeva gṛhasthānāmiti| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavāllokahitārthaṃ saṃsārādhvani vartamānaścāritraguṇaviśuddhyabhilakṣitaṃ kṣititalatilakabhūtamanyatamaṃ mahad brāhmaṇakulaṃ gaganatalamiva śaradamalaparipūrṇamaṇḍalaścandramāḥ samutpatannevābhyalaṃcakāra| sa yathākramaṃ śrutismṛtivihitānavāpya jātakarmādīn saṃskārānadhītya sāṅgānvedānkṛtsnaṃ ca kalpaṃ vyāpya vidyāyaśasā manuṣyalokaṃ guṇapriyairdātṛbhirabhyarthya pratigṛhyamāṇavibhavatvāt parāṃ dhanasamṛddhimabhijagāma|



sa bandhumitrāśritadīnavargānsaṃmānanīyānatithīngurūṃśca|

prahlādayāmāsa tathā samṛddhyā deśānmahāmedha ivābhivarṣan||1||



vidvattayā tasya yaśaḥ prakāśaṃ tattyāgaśauryādadhikaṃ cakāśe|

niśākarasyeva śaradviśuddhaṃ samagraśobhādhikakānti bimbam||2||



atha sa mahātmā kukāryavyāsaṅgadoṣasaṃbādhaṃ pramādāspadabhūtaṃ dhanārjanarakṣaṇaprasaṅgavyākulamupaśamavirodhivyasanaśaraśatalakṣyabhūtamaparyantakarmāntānuṣṭhāna-parigrahaśramamatṛptijanakaṃ kṛśāsvādaṃ gārhasthyamavetya taddoṣaviviktasukhāṃ ca dharmapratipattyanukūlāṃ mokṣadharmārambhādhiṣṭhānabhūtāṃ pravrajyāmanupaśyan mahatīmapi tāṃ dhanasamṛddhimaparikleśādhigatāṃ lokasaṃnatimanoharāṃ tṛṇavadapāsya tāpasapravrajyāvinayaniyamaparo babhūva| pravrajitamapi taṃ mahāsattvaṃ yaśaḥprakāśatvāt pūrvasaṃstavānusmaraṇāt saṃbhāvitaguṇatvāt praśamābhilakṣitatvācca śreyo'rthī janastadguṇagaṇāvarjitamatistathaivābhijagāma| sa taṃ gṛhijanasaṃsargaṃ pravivekasukhapramāthinaṃ vyāsaṅgavikṣepāntarāyakaramabahumanyamānaḥ pravivekābhirāmatayā dakṣiṇasamudramadhyāvagāḍhamindranīlabhedābhinīlavarṇairanilabalākalitairūrmimālāvilāsairācchuritaparyantaṃ sitasikatāstīrṇabhūmibhāgaṃ puṣpaphalapallavālaṃkṛtaviṭapairnānātarubhirupaśobhitaṃ vimalasalilāśayapratīraṃ kārādvīpamadhyāsanādāśramapadaśriyā saṃyojayāmāsa|



sutanustapasā tatra sa reje tapasātanuḥ|

navacandra iva vyomni kāntatvenākṛśaḥ kṛśaḥ||3||



praśamanibhṛtaceṣṭitendriyo vrataniyamaikaraso vane vasan|

muniriti tanubuddhiśaktibhirmṛgavihagairapi so'nvagamyata||4||



atha sa mahātmā pradānocitatvāttapovane'pi nivasan kālopanatamatithijanaṃ yathāsaṃnihitena mūlaphalena śucinā salilena hṛdyābhiśca svāgatāśīrvādapeśalābhistapasvijanayogyābhirvāgbhiḥ saṃpūjayati sma| atithijanopayuktaśeṣeṇa ca yātrāmātrārthamabhyavahṛtena tena vanyenāhāreṇa vartayāmāsa| tasya tapaḥprakarṣāt pravisṛtena yaśasā samāvarjitahṛdayaḥ śakro devendraḥ sthairyajijñāsayā tasya mahāsattvasya tasminnaraṇyāyatane tāpasajanopabhogayogyaṃ mūlaphalamanupūrveṇa sarvamantardhāpayāmāsa| bodhisattvo'pi dhyānaprasṛtamānasatayā saṃtoṣaparicayādanadhimūrcchitatvādāhāre svaśarīre cānabhiṣvaṅgānna tamantardhānahetuṃ manasi cakāra| sa taruṇāni taruparṇānyadhiśrāya tairāhāraprayojanamabhiniṣpādyātṛṣyamāṇa āhāraviśeṣānutsukaḥ svasthamatistathaiva vijahāra|



na kvacid durlabhā vṛttiḥ saṃtoṣaniyatātmanām|

kutra nāma na vidyante tṛṇaparṇajalāśayāḥ||5||



vismitataramanāstu śakro devendrastasya tenāvasthānena sthirataraguṇasaṃbhāvanastatparīkṣānimittaṃ tasminnaraṇyavanapradeśe nidāghakālānilavatsamagraṃ vīruttṛṇatarugaṇaṃ parṇasamṛddhyā viyojayāmāsa| atha bodhisattvaḥ pratyārdratarāṇi śīrṇaparṇāni samāhṛtya tairudakasvinnairanutkaṇṭhitamatirvartamāno dhyānasukhaprīṇitamanāstatrāmṛtatṛpta iva vijahāra|



avismayaḥ śrutavatāṃ samṛddhānāmamatsaraḥ|

saṃtoṣaśca vanasthānāṃ guṇaśobhāvidhiḥ paraḥ||6||



atha śakrastena tasyādbhutarūpeṇa saṃtoṣasthairyeṇa samabhivṛddhavismayaḥ sāmarṣa iva tasya mahāsattvasya vratakāle hutāgnihotrasya parisamāptajapyasyātithijanadidṛkṣayā vyavalokayato brāhmaṇarūpamāsthāyātithiriva nāma bhūtvā purastātprādurabhūt| sa prītamanāḥ samabhigamya cainaṃ bodhisattvaḥ svāgatādipriyavacanapuraḥsareṇāhārakālanivedanenopanimantrayāmāsa| tūṣṇīṃbhāvāttu tasyābhimatamupanimantraṇamavetya sa mahātmā



ditsāpraharṣavikasannayanāsyaśobhaḥ

snigdhairmanaḥśrutisukhairabhinandya vākyaiḥ|

kṛcchropalabdhamapi tacchrapaṇaṃ samastaṃ

tasmai dadau svayamabhūcca mudeva tṛptaḥ||7||



sa tathaiva praviśya dhyānāgāraṃ tenaiva prītiprāmodyena tamahorātramatināmayāmāsa| atha śakrastasya dvitīye tṛtīye caturthe pañcame'pi cāhani tathaiva vratakāle purataḥ prādurabhūt| so'pi cainaṃ pramuditataramanāstathaiva pratipūjayāmāsa|



dānābhilāṣaḥ sādhūnāṃ kṛpābhyāsavivardhitaḥ|

naiti saṃkocadīnatvaṃ duḥkhaiḥ prāṇāntikairapi||8||



atha śakraḥ paramavismayāviṣṭahṛdayastapaḥprakarṣādasya prārthanāmātrāpekṣaṃ tridaśapatilakṣmīsaṃparkamavagamya samutpatitabhayāśaṅkaḥ svameva vapurdivyādbhutaśobhamabhiprapadya tapaḥprayojanamenaṃ paryapṛcchat|



bandhūnpriyānaśrumukhānvihāya parigrahānsaukhyaparigrahāṃśca|

āśāṅkuśaṃ nu vyavasṛjya kutra tapaḥparikleśamimaṃ śrito'si||9||



sukhopapannānparibhūya bhogācchokākulaṃ bandhujanaṃ ca hitvā|

na hetunālpena hi yānti dhīrāḥ sukhoparodhīni tapovanāni||10||



vaktavyametanmayi manyase cetkautūhalaṃ no'rhasi tadvinetum|

kiṃ nāma tadyasya guṇapraveśavaśīkṛtaivaṃ bhavato'pi buddhiḥ||11||



bodhisattva uvāca-śrūyatāṃ mārṣa yannimitto'yaṃ mama prayatnaḥ|

punaḥ punarjātiratīva duḥkhaṃ jarāvipadvayādhivirūpatāśca|

martavyamityākulatā ca buddherlokānatastrātumiti sthito'smi||12||



atha śakro devendro nāyamasmadgatāṃ śriyamabhikāmayata iti samāśvāsitahṛdayaḥ subhāṣitena tena cābhiprasāditamatiryuktamityabhipūjya tadasya vacanaṃ varapradānena bodhisattvamupanimantrayāmāsa-



atra te tāpasajanapratirūpe subhāṣite|

dadāmi kāśyapa varaṃ tadvṛṇīṣva yadicchasi||13||



atha bodhisattvo bhavabhogasukheṣvanāsthaḥ prārthanāmeva duḥkhamavagacchansātmībhūtasaṃtoṣaḥ śakramuvāca-



dātumicchasi cenmahyamanugrahakaraṃ varam|

vṛṇe tasmādahamimaṃ devānāṃ pravaraṃ varam||14||



dārānmano'bhilaṣitāṃstanayānprabhutva-

marthānabhīpsitaviśālatarāṃśca labdhvā|

yenābhitaptamatireti na jātu tṛptiṃ

lobhānalaḥ sa hṛdayaṃ mama nābhyupeyāt||15||



atha śakrastayā tasya saṃtoṣapravaṇamānasatayā subhāṣitābhivyañjitayā bhūyasyā mātrayā saṃprasāditamatiḥ punarbodhisattvaṃ sādhu sādhviti praśasya vareṇīpacchandayāmāsa-



atrāpi te munijanapratirūpe subhāṣite|

pratiprābhṛtavatprītyā prayacchāmyaparaṃ varam||16||



atha bodhisattvaḥ kleśaviyogasyaiva durlabhatāmasya pradarśayanvarayācñāpadeśena punarapyasmai dharmaṃ deśayāsāsa-



dadāsi me yadi varaṃ sadguṇāvāsa vāsava|

vṛṇe tenemamaparaṃ devendrānavaraṃ varam||17||



arthādapi bhraṃśamavāpnuvanti varṇaprasādādyaśasaḥ sukhācca|

yenābhibhūtā dviṣateva sattvāḥ sadveṣavahnirmama dūrataḥ syāt||18||



tacchrutvā śakro devānāmadhipatirvismayavaśāt sādhu sādhvityenamabhipraśasya punaruvāca-



sthāne pravrajitānkīrtiranurakteva sevate|

tadvaraṃ pratigṛhṇīṣva madatrāpi subhāṣite||19||



atha bodhisattvaḥ kleśaprātikūlyāt kliṣṭasattvasaṃparkavigarhāṃ vratisaṃpratigrahāpadeśena kurvannityuvāca-



śṛṇuyāmapi naiva jātu bālaṃ na ca vīkṣeya na cainamālapeyam|

na ca tena nivāsakhedaduḥkhaṃ samupeyāṃ varamityahaṃ vṛṇe tvām||20||



śakra uvāca-

anukampyo viśeṣeṇa satāmāpadgato nanu|

āpadāṃ mūlabhūtatvādbālyaṃ cādhamamiṣyate||21||



karuṇāśrayabhūtasya bālasyāsya viśeṣataḥ|

kṛpālurapi sankasmānna darśanamapīcchasi||22||



bodhisattva uvāca-agatyā mārṣa| paśyatvatrabhavān|

kathaṃcidapi śakyeta yadi bālaścikitsitum|

taddhitodyoganiryatnaḥ kathaṃ syāditi madvidhaḥ||23||



itthaṃ caiṣa cikitsāprayogasyāpātramiti gṛhyatām|

sunayavadanayaṃ nayatyayaṃ paramapi cātra niyoktumicchati|

anucitavinayārjavakramo hitamapi cābhihitaḥ prakupyati||24||



iti paṇḍitamānamohadagdhe hitavādiṣvapi roṣarūkṣabhāve|

rabhase vinayābhiyogamāndyādvada kastatra hitārpaṇābhyupāyaḥ||25||



ityagatyā suraśreṣṭha karuṇāpravaṇairapi|

bālasyādravyabhūtasya na darśanamapīṣyate||26||



tacchrutvā śakraḥ sādhu sādhvityenamabhinandya subhāṣitābhiprasāditamatiḥ punaruvāca-



na subhāṣitaratnānāmarghaḥ kaścana vidyate|

kusumāñjalivatprītyā dadāmyatrāpi te varam||27||



atha bodhisattvaḥ sarvāvasthāsukhatāṃ sajjanasya pradarśayañchakramuvāca-

vīkṣeya dhīraṃ śṛṇuyāṃ ca dhīraṃ syānme nivāsaḥ saha tena śakra|

saṃbhāṣaṇaṃ tena sahaiva bhūyādetaṃ varaṃ devavara prayaccha||28||



śakra uvāca-atipakṣapāta iva khalu te dhīraṃ prati| taducyatāṃ tāvat|



kiṃ nu dhīrastavākārṣīdvada kāśyapa kāraṇam|

adhīra iva yenāsi dhīradarśanalālasaḥ||29||



atha bodhisattvaḥ sajjanamāhātmyamasya pradarśayannuvāca-śrūyatāṃ mārṣa, yena me dhīradarśanamevābhilaṣate matiḥ|



vrajati guṇapathena ca svayaṃ nayati parānapi tena vartmanā|

vacanamapi na rūkṣamakṣamāṃ janayati tasya hitopasaṃhitam||30||



aśaṭhavinayabhūṣaṇaḥ sadā hitamiti lambhayituṃ sa śakyate|

iti mama guṇapakṣapātinī namati matirguṃṇapakṣapātini||31||



athainaṃ śakraḥ sādhūpapannarūpamidamiti cābhinandya samabhivṛddhaprasādaḥ punarvareṇopanimantrayāmāsa-



kāmaṃ saṃtoṣasātmatvātsarvatra kṛtameva te|

madanugrahabuddhyā tu grahītuṃ varamarhasi||32||



upakārāśayā bhaktyā śaktyā caiva samastayā|

prayuktasyātiduḥkho hi praṇayasyāpratigrahaḥ||33||



atha tasya parāmupakartukāmatāmavekṣya bodhisattvastatpriyahitakāmatayā pradānānutarṣaprābalyamasmai prakāśayannuvāca-



tvadīyamannaṃ kṣayadoṣavarjitaṃ manaśca ditsāpratipattipeśalam|

viśuddhaśīlābharaṇāśca yācakā mama syuretāṃ varasaṃpadaṃ vṛṇe||34||



śakra uvāca-subhāṣitaratnākaraḥ khalvatrabhavān| api ca-

yadabhiprārthitaṃ sarvaṃ tattathaiva bhaviṣyati|

dadāmi ca punastubhyaṃ varamasminsubhāṣite||35||



bodhisattva uvāca-

varaṃ mamānugrahasaṃpadākaraṃ dadāsi cetsarvadivaukasāṃ vara|

na mābhyupeyāḥ punarityabhijvalannimaṃ varaṃ dainyanisūdanaṃ vṛṇe||36||



atha śakraḥ sāmarṣavadenamativismayamāna uvāca-mā tāvadbhoḥ!



japavratejyāvidhinā tapaḥśramairjano'yamanvicchati darśanaṃ mama|

bhavānpunarnecchati kena hetunā varapraditsābhigatasya me sataḥ||37||



bodhisattva uvāca-alaṃ te manyupraṇayena| samanuneṣyāmyahamatrabhavantaṃ devarāja ! na hyasāvadākṣiṇyānuvṛttirna cāpyabahumānaviceṣṭitamasamavadhānakāmyatā vā bhavati bhavatām| kiṃ tu



nirīkṣya te rūpamamānuṣādbhutaṃ prasannakānti jvalitaṃ ca tejasā|

bhavetpramādastapasīti me bhayaṃ prasādasaumyādapi darśanāttava||38||



atha śakraḥ praṇamya pradakṣiṇīkṛtya cainaṃ tatraivāntardadhe| prabhātāyāṃ ca rajanyāṃ bodhisattvaḥ śakraprabhāvopahṛtaṃ prabhūtaṃ divyamannapānaṃ dadarśa| śakropanimantraṇāhūtāni cānekāni pratyekabuddhaśatāni vyāyatābaddhaparikarāṃśca pariveṣaṇasajjānanekāṃśca devakumārān|



tenānnapānavidhinā sa munirmaharṣīn

saṃtarpayanmudamudāratarāmavāpa|

vṛttyā ca tāpasajanocitayābhireme

dhyānāpramāṇaniyamena śamena caiva||39||



tadevaṃ tapovanasthānāmapyalaṃkārastyāgaśauryaṃ prāgeva gṛhasthānāmiti tyāgaśauryeṇālaṃkartavya evātmā satpuruṣeṇeti| dānapatisaṃpraharṣaṇāyāmapyunneyaṃ lobhadveṣamohabālyavigarhāyāṃ kalyāṇamitrasaṃparkaguṇe saṃtoṣakathāyāṃ tathāgatamāhātmye ca| evaṃ pūrvajanmasvapi subhāṣitaratnātiśayākaraḥ sa bhagavān prāgeva saṃbuddha iti|



ityagastya-jātakaṃ saptamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project