Digital Sanskrit Buddhist Canon

6 śaśajātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ६ शशजातकम्
6. śaśajātakam



tiryaggatānāmapi satāṃ mahātmanāṃ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṃ syāt ? tadyathānuśrūyate-



kasmiṃścidaraṇyāyatanapradeśe manojñavīruttṛṇatarugahananicite puṣpaphalavati vaiḍūryanīlaśucivāhinyā saritā vibhūṣitaparyante mṛduśādvalāstaraṇasukhasaṃsparśadarśanīyadharaṇītale tapasvijanavicarite bodhisattvaḥ śaśo babhūva|



sa sattvayogādvapuṣaśca saṃpadā balaprakarṣādvipulena caujasā|

atarkitaḥ kṣudramṛgairaśaṅkitaścacāra tasminmṛgarājalīlayā||1||



svacarmājinasaṃvītaḥ svatanūruhavalkalaḥ|

munivattatra śuśubhe tuṣṭacittastṛṇāṅkuraiḥ||2||



tasya maitryavadātena manovākkāyakarmaṇā|

āsurjṛmbhitadaurātmyāḥ prāyaḥ śiṣyamukhā mṛgāḥ||3||



tasya guṇātiśayasaṃbhṛtena snehagauraveṇa viśeṣavattaramavabaddhahṛdayāstu ye sahāyā babhūvurudraḥ śṛgālo vānaraśca, te parasparasaṃbandhanibaddhasnehā iva bāndhavā anyonyapraṇayasaṃmānanāvirūḍhasauhārdā iva ca suhṛdaḥ saṃmodamānāstatra viharanti sma| tiryaksvabhāvavimukhāśca prāṇiṣu dayānuvṛttyā laulyapraśamādvismṛtasteyapravṛttyā dharmāvirodhinyā ca yaśo'nuvṛttyā paṭuvijñānatvādviniyamadhīrayā ca sajjaneṣṭayā ceṣṭayā devatānāmapi vismayanīyā babhūvuḥ|



sukhānulome guṇabādhini krame guṇānukūle ca sukhoparodhini|

naro'pi tāvadguṇapakṣasaṃśrayādvirājate kimvatha tiryagākṛtiḥ||4||



abhūtsa teṣāṃ tu śaśākṛtiḥ kṛtī parānukampāpratiṣadgururguruḥ|

svabhāvasaṃpacca guṇakramānugā yaśo yadeṣāṃ suralokamapyagāt||5||



atha kadācit sa mahātmā sāyāhnasamaye dharmaśravaṇārthamabhigataiḥ sabahumānamupāsyamānastaiḥ sahāyaiḥ paripūrṇaprāyamaṃḍalamādityaviprakarṣādvyavadāyamānaśobhaṃ rūpyadarpaṇamiva tsaruvirahitamīṣatpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya sahāyānuvāca-



asāvāpūrṇaśobhena maṇḍalena hasanniva|

nivedayati sādhūnāṃ candramāḥ poṣadhotsavam||6||



tadvyaktaṃ śvaḥ pañcadaśī| yato bhavadbhiḥ poṣadhaniyamamabhisaṃpādayadbhirnyāyopalabdhenāhāraviśeṣeṇa kālopanatamatithijanaṃ pratipūjya prāṇasaṃdhāraṇamanuṣṭheyam| paśyantu bhavantaḥ|



yatsaṃprayogā virahāvasānāḥ samucchrayāḥ pātavirūpaniṣṭhāḥ|

vidyullatābhaṅgaralolamāyustenaiva kāryo dṛḍhamapramādaḥ||7||



dānena śīlābharaṇena tasmāt puṇyāni saṃvardhayituṃ yatadhvam|

vivartamānasya hi janmadurge lokasya puṇyāni parā pratiṣṭhā||8||



tārāgaṇānāmabhibhūya lakṣmīṃ vibhāti yatkāntiguṇena somaḥ|

jyotīṃṣi cākramya sahasraraśmiryaddīpyate puṇyaguṇocchrayaḥ saḥ||9||



dṛptasvabhāvāḥ sacivā nṛpāśca puṇyaprabhāvāt pṛthivīśvarāṇām|

sadaśvavṛttyā hatasarvagarvāḥ prītā ivājñādhuramudvahanti||10||



puṇyairvihīnānanuyātyalakṣmīrvispandamānānapi nītimārge|

puṇyādhikaiḥ sā hyavabhartsyamānā paryetyamarṣādiva tadvipakṣān||11||



duḥkhapratiṣṭhādayaśo'nubaddhādapuṇyamārgāduparamya tasmāt|

śrīmatsu saukhyodayasādhaneṣu puṇyaprasaṅgeṣu matiṃ kurudhvam||12||



te tathetyasyānuśāsanāṃ pratigṛhyābhivādya pradakṣiṇīkṛtya cainaṃ svānsvānālayānabhijagmuḥ| aciragateṣu ca teṣu sahāyeṣu sa mahātmā cintāmāpede|



atitherabhyupetasya saṃmānaṃ yena tena vā|

vidhātuṃ śaktirastyeṣāmatra śocyo'hameva tu||13||



asmaddantāgravicchinnāḥ paritiktāstṛṇāṅkarāḥ|

śakyā nātithaye dātuṃ sarvathā dhigaśaktitām||14||



ityasāmarthyadīnena ko nvartho jīvitena me|

ānandaḥ śokatāṃ yāyādyasyaivamatithirmama||15||



tatkutredānīmidamatithiparicaryāvaiguṇye niḥsāraṃ śarīrakamutsṛjyamānaṃ kasyacidupayogāya syāditi vimṛśansa mahātmā smṛtiṃ pratilebhe|



aye!

svādhīnasulabhametanniravadyaṃ vidyate mamaiva khalu|

atithijanapratipūjanasamartharūpaṃ śarīradhanam||16||



tatkimahaṃ viṣīdāmi?

samadhigatamidaṃ mayātitheyaṃ hṛdaya vimuñca yato viṣādadainyam|

samupanatamanena satkariṣyāmyahamatithipraṇayaṃ śarīrakeṇa||17||



iti viniścatya sa mahāsattvaḥ paramamiva lābhamadhigamya paramaprītamanāstatrāvatastheḥ|



vitarkātiśaye tasya hṛdaye pravijṛmbhite|

āviścakre prasādaśca prabhāvaśca divaukasām||18||



tataḥ praharṣādiva sācalā calā mahī babhūvānibhṛtārṇavāṃśukā|

vitastanuḥ khe suradundubhisvanā diśaḥ prasādābharaṇāścakāśire||19||



prasaktamandastanitāḥ prahāsinastaḍitpinaddhāśca ghanāḥ samantataḥ|

parasparāśleṣavikīrṇareṇubhiḥ prasaktamenaṃ kusumairavākiran||20||



samudvahandhīragatiḥ samīraṇaḥ sugandhi nānādrumapuṣpajaṃ rajaḥ|

mudā praviddhairavibhaktabhaktibhistamarcayāmāsa kṛśāṃśukairiva||21||



tadupalabhya pramuditavismitamanobhirdevatābhiḥ samantataḥ parikīrtyamānaṃ tasya vitarkādbhūtaṃ śakro devendraḥ samāpūryamāṇavismayakautūhalena manasā tasya mahāsattvasya bhāvajijñāsayā dvitīye'hani gaganatalamadhyamabhilaṅghamāne paṭutarakiraṇaprabhāve savitari prasphulitamarīcijālavasanāsu bhāsvarātapavisarāvaguṇṭhitāsvanālokanakṣamāsu dikṣu saṃkṣipyamāṇacchāyeṣvabhivṛddhacīrīvirāvonnāditeṣu vanāntareṣu vicchidyamānapakṣisaṃpāteṣu dharmaklamāpītotsāheṣvadhvageṣu śakro devānāmadhipatirbrāhmaṇarūpo bhūtvā mārgapranaṣṭa iva kṣuttarṣaśramaviṣādadīnakaṇṭhaḥ sasvaraṃ prarudannātidūre teṣāṃ vicukrośa|



ekaṃ sārthātparibhraṣṭaṃ bhramantaṃ gahane vane|

kṣucchramaklāntadehaṃ māṃ trātumarhanti sādhavaḥ||22||



mārgāmārgajñānaniścetanaṃ māṃ diksaṃmohātkvāpi gacchantamekam|

kāntāre'smindharmatarṣaklamārtaṃ mā bhaiḥ śabdaiḥ ko nu māṃ hlādayeta||23||



atha te mahāsattvāstasya tena karuṇenākranditaśabdena samākampitahṛdayāḥ sasaṃbhramā drutataragatayastaṃ deśamabhijagmuḥ| mārgapranaṣṭādhvagadīnadarśanaṃ cainamabhisamīkṣya samabhigamyopacārapuraḥsaraṃ samāśvāsayanta ūcuḥ-



kāntāre vipranaṣṭo'hamityalaṃ vibhrameṇa te|

svasya śiṣyagaṇasyeva samīpe vartase hi naḥ||24||



tadadya tāvadasmākaṃ paricaryāparigrahāt|

vidhāyānugrahaṃ saumya śco gantāsi yathepsitam||25||



athodrastasya tūṣṇīṃbhāvādanumatamupanimantraṇamavetya harṣasaṃbhramatvaritagatiḥ sapta rohitamatsyānsamupanīyāvocadenam-



mīnāribhirvismaraṇojjhitā vā trāsotplutā vā sthalamabhyupetāḥ|

khedaprasuptā iva sapta matsyā labdhā mayaitānnivaseha bhuktvā||26||

atha śṛgālo'pyenaṃ yathopalabdhamannajātamupasaṃhṛtya praṇāmapuraḥsaraṃ sādaramityuvāca-



ekā ca godhā daghibhājanaṃ ca kenāpi saṃtyaktamihādhyagaccham|

tanme hitāvekṣitayopayujya vane'stu te'sminguṇavāsa vāsaḥ||27||

ityuktvā paramaprītamanāstadasmai samupajahāra|



atha vānaraḥ paripākaguṇādupajātamārdavāni manaḥśilācūrṇarañjitānīvātipiñjarāṇyatiraktabandhanamūlāni piṇḍīgatānyāmraphalānyādāya sāñjalipragrahamenamuvāca-



āmrāṇi pakvānyudakaṃ manojñaṃ chāyā ca satsaṃgamasaukhyaśītā|

ityasti me brahmavidāṃ variṣṭha bhuktvaitadatraiva tavāstu vāsaḥ||28||



atha śaśaḥ samupasṛtyainamupacārakriyānantaraṃ sabahumānamudīkṣamāṇaḥ svena śarīreṇopanimantrayāmāsa-



na santi mudgā na tilā na taṇḍulā vane vivṛddhasya śaśasya kecana|

śarīrametattvanalābhisaṃskṛtaṃ mamopayujyādya tapovane vasa||29||



yadasti yasyepsitasādhanaṃ dhanaṃ sa tanniyuṅkte'rthisamāgamotsave|

na cāsti dehādadhikaṃ ca me dhanaṃ pratīccha sarvasvamidaṃ yato mama||30||



śakra uvāca-

anyasyāpi vadhaṃ tāvatkuryādasmadvidhaḥ katham|

iti darśitasauhārde kathā kaiva bhavadvidhe||31||



śaśa uvāca-upapannarūpamidamāsannānukrośe brāhmaṇe| tadihaiva tāvadbhavānāstāmasmadanugrahāpekṣayā yāvatkutaścidātmānugrahopāyamāsādayāmīti| atha śakro devānāmindrastasya bhāvamavetya taptatapanīyavarṇaṃ sphuratpratanujvālaṃ vikīryamāṇavisphuliṅgaprakaraṃ nirdhūmamaṅgārarāśimabhinirmame| atha śaśaḥ samantato'nuvilokayaṃstamagniskandhaṃ dadarśa| dṛṣṭvā ca prītamanāḥ śakramuvāca-samadhigato'yaṃ mayātmānugrahopāyaḥ| tadasmaccharīropayogātsaphalāmanugrahāśāṃ me kartuṃmarhasi| paśya mahābrāhmaṇa|



deyaṃ ca ditsāpravaṇaṃ ca cittaṃ bhavadvidhenātithinā ca yogaḥ|

nāvāptumetaddhi sukhena śakyaṃ tatsyādamoghaṃ bhavadāśrayānme||32||



ityanunīya sa mahātmā saṃmānanādarādatithipriyatayā cainamabhivādya,

tataḥ sa taṃ vahnimabhijvalantaṃ nidhiṃ dhanārthī sahasaiva dṛṣṭvā|

pareṇa harṣeṇa samāruroha toyaṃ hasatpadmamivaikahaṃsaḥ||33||



taddṛṣṭvā paramavismayāvarjitamatirdevānāmadhipatiḥ svameva vapurāsthāya divyakusumavarṣapuraḥsarībhirmanaḥśrutisukhābhirvāgbhirabhipūjya taṃ mahāsattvaṃ kamalapalāśalakṣmīsamṛddhābhyāṃ bhāsurāṅgalībhūṣaṇālaṃkṛtābhyāṃ pāṇibhyāṃ svayameva cainaṃ parigṛhya tridaśebhyaḥ saṃdarśayāmāsa| paśyantvatrabhavantastridaśālayanivāsino devāḥ, samanumodantāṃ cedamativismayanīyaṃ karmāvadānamasya mahāsattvasya|



tyaktaṃ batānena yathā śarīraṃ niḥśaṅkamadyātithivatsalena|

nirmālyamapyevamakampamānā nālaṃ parityaktumadhīrasattvāḥ||34||



jātiḥ kveyaṃ tadvirodhi kva cedaṃ tyāgaudāryaṃ cetasaḥ pāṭavaṃ ca|

vispaṣṭo'yaṃ puṇyamandādarāṇāṃ pratyādeśo devatānāṃ nṛṇāṃ ca||35||



aho bata guṇābhyāsavāsitāsya yathā matiḥ|

aho sadvṛttavātsalyaṃ kriyaudāryeṇa darśitam||36||



atha śakrastatkarmātiśayavikhyāpanārthaṃ lokahitāvekṣī śaśabimbalakṣaṇena vaijayantasya prāsādavarasya sudharmāyāśca devasabhāyāḥ kūṭāgārakarṇike candramaṇḍalaṃ cābhyalaṃcakāra|



sampūrṇe'dyāpi tadidaṃ śaśabimbaṃ niśākare|

chāyāmayamivādarśe rājate divi rājate||37||



tataḥ prabhṛti lokena kumudākarahāsanaḥ|

kṣaṇadātilakaścandraḥ śaśāṅka iti kīrtyate||38||



te'pyudraśṛgālavānarāstataścyutvā devaloka upapannāḥ kalyāṇamitraṃ samāsādya|



tadevaṃ tiryaggatānāmapi mahāsattvānāṃ śaktyanurūpā dānapravṛttirdṛṣṭā| kena nāma manuṣyabhūtena na dātavyaṃ syāt ? tathā tiryaggatā api guṇavātsalyāt saṃpūjyante sadbhiriti guṇeṣvādaraḥ kārya ityevamapyunneyam|



iti śaśa-jātakaṃ ṣaṣṭham|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project