Digital Sanskrit Buddhist Canon

5 aviṣahyaśreṣṭhi-jātakam

Technical Details
5. aviṣahyaśreṣṭhi-jātakam



na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣāḥ| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavāṃstyāgaśīlakulavinayaśrutajñānāvismayādiguṇasamudito dhanadāyamāno vibhavasaṃpadā sarvātithitvādanuparatadānasatro lokahitārthapravṛtto dāyakaśreṣṭhaḥ śreṣṭhī babhūva mātsaryādidoṣāviṣahyo'viṣahya iti prakāśanāmā|



iṣṭārthasaṃpattivimarśanāśāt prītiprabodhasya viśeṣahetuḥ|

yathārthināṃ darśanamāsa tasya tathārthināṃ darśanamāsa tasya||1||



dehīti yācñāniyatārthamukto nāstīti nāsau gadituṃ śaśāka|

hṛtāvakāśā hi babhūva citte tasyārthasaktiḥ kṛpayā mahatyā||2||



tasyārthibhirnirhriyamāṇasāre gṛhe babhūvābhyadhikapraharṣaḥ|

viveda sa hyugraghanānanarthānakāraṇakṣipravirāgiṇo'rthān||3||



bhavanti lokasya hi bhūyasārthā lobhāśrayād durgatimārgasārthāḥ|

parātmanorabhyudayāvahatvādarthāstadīyāstu babhuryathārthāḥ||4||



atha tasya mahāsattvasya yathābhilaṣitairakliṣṭaiḥ śiṣṭopacāravibhūṣaṇairvipulairarthavisargairyācanakajanaṃ samantataḥ saṃtarpayataḥ pradānaudāryaśravaṇādvismayāvarjitamanāḥ śakro devendraḥ pradānasthiraniścayamasya jijñāsamānaḥ pratyahaṃ dhanadhānyaratnaparicchadajātaṃ tattadantardhāpayāmāsa| api nāmāyaṃ vibhavaparikṣayāśaṅkayāpi mātsaryāya pratāryeteti| pradānādhimuktasya tu punarmahāsattvasya



yathā yathā tasya vineśurarthāḥ sūryābhisṛṣṭa iva toyaleśāḥ|

tathā tathainān vipulaiḥ pradānairgṛhātpradīptādiva nirjahāra||5||



atha śakro devendrastyāgaparāyaṇameva taṃ mahāsattvamavetya prakṣīyamāṇavibhavasāramapi vismitataramatistasyaikarātreṇa sarvaṃ vibhavasāramantardhāpayāmāsānyatra rajjukuṇḍalāddātrāccaikasmāt| atha bodhisattvaḥ prabhātāyāṃ rajanyāṃ yathocittaṃ prativibuddhaḥ paśyati sma dhanadhānyaparicchadaparijanavibhavaśūnyaṃ niṣkūjadīnaṃ svabhavanaṃ rākṣasairivodvāsitamanabhirāmadarśanīyaṃ, kimiti ca samutthitavitarkaḥ samanuvicaraṃstadrajjukuṇḍalakaṃ dātraṃ ca kevalamatra dadarśa| tasya cintā prādurabhavat-yadi tāvat kenacidyācitumanucitavacasā svavikramopārjitopajauvinā madgṛhe praṇaya evaṃ darśitaḥ sūpayuktā evamarthāḥ| atha tvidānīṃ madbhāgyadoṣāducchrayamasahamānena kenacidanupayuktā eva vidrutāstatkaṣṭam|



calaṃ sauhṛdamarthānāṃ viditaṃ pūrvameva me|

arthināmeva pīḍā tu dahatyatra mano mama||6||



pradānasatkārasukhocitāściraṃ

viviktamarthairabhigamya madgṛham|

kathaṃ bhaviṣyanti nu te mamārthinaḥ

pipāsitāḥ śuṣkamivāgatā hradam||7||



atha sa bodhisattvaḥ svadhairyāvaṣṭambhādanāsvāditaviṣādadainyastasyāmapyavasthāyāmanabhyastayācñākramatvāt parān yācituṃ paricitānapi na prasehe| evaṃ duṣkaraṃ yācitumiti ca tasya bhūyasī yācanakeṣvanukampā babhūva| atha sa mahātmā yācanakajanasvāgatādikriyāvekṣayā svayameva tadrajjukuṇḍalakaṃ dātraṃ ca pratigṛhya pratyahaṃ tṛṇavikrayopalabdhayā vibhavamātrayārthijanapraṇayasammānanāṃ cakāra| atha śakro devendrastasyemāmaviṣāditāṃ parame'pi dāridrye pradānābhimukhatāṃ cāvekṣya savismayabahumānaḥ saṃdṛśyamānadivyādbhutavapurantarikṣe sthitvā dānādvicchandayaṃstaṃ mahāsattvamuvāca-gṛhapate !



suhṛnmanastāpakarīmavasthāmimāmupetastvamatipradānaiḥ|

na dasyubhirnaiva jalānalābhyāṃ na rājabhiḥ saṃhriyamāṇavittaḥ||8||



tattvāṃ hitāvekṣitayā bravīmi niyaccha dāne vyasanānurāgam|

itthaṃgataḥ sannapi cenna dadyā yāyāḥ punaḥ pūrvasamṛddhiśobhām||9||



śaśvat kṛśenāpi parivyayeṇa kālena dṛṣṭvā kṣayamarjanānām|

cayena valmīkasamucchrayāṃśca vṛddhyarthinaḥ saṃyama eva panthāḥ||10||



atha bodhisattvaḥ pradānābhyāsamāhātmyaṃ vidarśayañchakramuvāca-



anāryamāryeṇa sahasranetra suduṣkaraṃ suṣṭhvapi durgatena|

mā caiva tadbhūnmama śakra vittaṃ yatprāptihetoḥ kṛpaṇāśayaḥ syām||11||



icchanti yācñāmaraṇena gantuṃ duḥkhasya yasya pratikāramārgam|

tenāturān kaḥ kulaputramānī nāstīti śuṣkāśaninābhihanyāt||12||



tanmadvidhaḥ kiṃ svidupādadīta ratnaṃ dhanaṃ vā divi vāpi rājyam|

yācñābhitāpena vivarṇitāni prasādayennārthimukhāni yena||13||



mātsaryadoṣopacayāya yaḥ syānna tyāgacittaṃ paribṛṃhayedvā|

sa tyāgamevārhati madvidhebhyaḥ parigrahacchadmamayo vighātaḥ||14||



vidyullatānṛttacale dhane ca sādhāraṇe naikavighātahetau|

dāne nidāne ca sukhodayānāṃ mātsaryamāryaḥ ka ivāśrayeta||15||



taddarśitā śakra mayi svateyaṃ hitābhidhānādanukampito'smi|

svabhyastaharṣaṃ tu manaḥ pradānaistadutpathe kena dhṛtiṃ labheta||16||



na cātra manyoranuvṛttimārge cittaṃ bhavānarhati saṃniyoktum|

na hi svabhāvasya vipakṣadurgamāroḍhumalpena balena śakyam||17||



śakra uvāca-gṛhapate ! paryāptavibhavasya paripūrṇakośakoṣṭhāgārasya samyakpravṛttavividhavipulakarmāntasya virūḍhāyaterloke vaśīkṛtaiśvaryasyāyaṃ kramo nemāṃ daśāmabhiprapannasya| paśya-



svabuddhivispandasamāhitena vā yaśo'nukūlena kulocitena vā|

samṛddhimākṛṣya śubhena karmaṇā sapatnatejāṃsyabhibhūya bhānuvat||18||



jane prasaṅgena vitasya sadgatiṃ prabodhya harṣaṃ sasuhṛtsu bandhuṣu|

avāptasaṃmānavidhirnṛpādapi śriyā pariṣvakta ivābhikāmayā||19||



atha pradāne pravijṛmbhitakramaḥ sukheṣu vā naiti janasya vācyatām|

ajātapakṣaḥ khamivārurukṣayā vighātabhākkevalayā tu ditsayā||20||



yato dhanaṃ saṃyamanaibhṛtāśrayādupārjyatāṃ tāvadalaṃ praditsayā|

anāryatāpyatra ca nāma kā bhavenna yatpradadyā vibhaveṣvabhāviṣu||21||



bodhisattva uvāca-alamatinirbandhenātrabhavataḥ|



ātmārthaḥ syādyasya garīyān parakāryāt

tenāpi syāddeyamanādṛtya samṛddhim|

naiti prītiṃ tāṃ hi mahatyāpi vibhūtyā

dānaistuṣṭiṃ lobhajayādyāmupabhuṅkte||22||



naiti svargaṃ kevalayā yacca samṛddhyā

dānenaiva khyātimavāpnoti ca puṇyām|

mātsaryādīnnābhibhavatyeva ca doṣāṃ-

stasyā hetordānamataḥ ko na bhajeta||23||



trātuṃ lokānyastu jarāmṛtyuparītā-

napyātmānaṃ ditsati kāruṇyavaśena|

yo nāsvādaṃ vetti sukhānāṃ paraduḥkhaiḥ

kastasyārthastvadgatayā syādapi lakṣmyā||24||



api ca devendra

saṃpattiriva vittānāmadhruvā sthitirāyuṣaḥ|

iti yācanakaṃ labdhvā na samṛddhiravekṣyate||25||



eko rathaśca bhuvi yadvidadhāti vartma

tenāparo vrajati dhṛṣṭataraṃ tathānyaḥ|

kalyāṇamādyamimamityavadhūya mārgaṃ

nāsatpathapraṇayane ramate mano me||26||



arthaśca vistaramupaiṣyati cetpunarme

hartā manāṃsi niyamena sa yācakānām|

evaṃgate'pi ca yathāvibhavaṃ pradāsye

mā caiva dānaniyame pramadiṣma śakra||27||



ityukte śakro devendraḥ samabhiprasāditamanāḥ sādhu sādhvityenamabhisaṃrādhya sabahumānasnigdhamavekṣamāṇa uvāca-



yaśaḥsapatnairapi karmabhirjanaḥ samṛddhimanvicchati nīcadāruṇaiḥ|

svasaukhyasaṅgādanavekṣitātyayaḥ pratāryamāṇaścapalena cetasā||28||



acintayitvā tu dhanakṣayaṃ tvayā svasaukhyahāniṃ mama ca pratāraṇām|

parārthasaṃpādanadhīracetasā mahattvamudbhāvitamātmasaṃpadaḥ||29||



aho bataudāryaviśeṣabhāsvataḥ pramṛṣṭamātsaryatamisratā hṛdaḥ|

pradānasaṃkocavirūpatāṃ gataṃ dhane pranaṣṭe'pi na yattadāśayā||30||



na cātra citraṃ paraduḥkhaduḥkhinaḥ kṛpāvaśāllokahitaiṣiṇastava|

himāvadātaḥ śikharīva vāyunā na yatpradānādasi kampito mayā||31||



yaśaḥ samudbhāvayituṃ parīkṣayā dhanaṃ tavedaṃ tu nigūḍhavānaham|

maṇirhi śobhānugato'pyato'nyathā na saṃspṛśedratnayaśomahārghatām||32||



yataḥ pradānairabhivarṣa yācakān hradān mahāmegha ivābhipūrayan|

dhanakṣayaṃ nāpsyasi matparigrahādidaṃ kṣamethāśca viceṣṭitaṃ mama||33||



ityenamabhisaṃrādhya śakrastaccāsya vibhavasāramupasaṃhṛtya kṣamayitvā ca tatraivāntardadhe|



tadevaṃ na vibhavakṣayāvekṣayā samṛddhyāśayā vā pradānavaidhuryamupayānti satpuruṣā iti|



ityaviṣahyaśreṣṭhi-jātakaṃ pañcamam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project