Digital Sanskrit Buddhist Canon

4 śreṣṭhi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ४ श्रेष्ठि-जातकम्
4. śreṣṭhi-jātakam



atyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṃ syāt? tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavānbhāgyātiśayaguṇādutthānasampadā cādhigatavipuladhanasamṛddhiraviṣamavyavahāraśīlatvālloke bahumānaniketabhūta udārābhijanavānanekavidyākalāvikalpādhigamavimalataramatirguṇamāhātmyādrājñā samupahṛtasammānaḥ pradānaśīlatvāllokasādhāraṇavibhavaḥ śreṣṭhī babhūva|



arthibhiḥ prītahṛdayaiḥ kīrtyamānamitastataḥ|

tyāgaśauryonnataṃ nāma tasya vyāpa diśo daśa||1||



dadyānna dadyāditi tatra nāsīdvicāradolācalamānaso'rthī|

khyātāvadāne hi babhūva tasminvisrambhadhṛṣṭapraṇayo'rthivargaḥ||2||



nā'sau jugopātmasukhārthamarthaṃ na spardhayā lobhaparābhavādvā|

sattvārthiduḥkhaṃ na śaśāka soḍhuṃ nāstīti vaktuṃ ca tato jugopa||3||



atha kadācittasya mahāsattvasya bhojanakāle snātānuliptagātrasya kuśalodārasūdopakalpite samupasthitevarṇagandharasasparśādiguṇasamudite vicitre bhakṣyabhojyādividhau tatpuṇyasambhārābhivṛddhikāmo jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhastadgṛhamabhijagāma bhikṣārthī| samupetya ca dvārakoṣṭhake vyatiṣṭhata|



aśaṅkitācañcaladhīrasaumyamavekṣamāṇo yugamātramurvyāḥ|

tatrāvatasthe praśamābhijātaḥ sa pātrasaṃsaktakarāgrapadmaḥ||4||



atha māraḥ pāpīyānbodhisattvasya tāṃ dānasampadamamṛṣyamāṇastadvidhnārthamantarā ca taṃ bhadantamantarā ca dvāradehalīṃ pracalajvālākarālodaramanekapauruṣamatigambhīraṃ bhayānakadarśanaṃ sapratibhayanirghoṣaṃ narakamabhinirmame visphuradbhiranekairjanaśatairācitam|



atha bodhisattvaḥ pratyekabuddhaṃ bhikṣārthinamabhigatamālokya patnīmuvāca-bhadre ! svayamāryāya paryāptaṃ piṇḍapātaṃ dehīti| sā tatheti pratiśrutya praṇītaṃ bhakṣyabhojyamādāya prasthitā| narakamālokya dvārakoṣṭhakasamīpe bhayaviṣādacañcalākṣī sahasā nyavartata| kimetaditi ca bhartrā paryanuyuktā samāpatitasādhvasāpihitakaṇṭhī tatkathañcittasmai kathayāmāsa|



atha bodhisattvaḥ kathamayamāryo madgṛhādanavāptabhikṣa eva pratiyāsyatīti sasambhramaṃ tattasyāḥ kathitamanādṛtya svayameva ca praṇītaṃ bhakṣyabhojyamādāya tasya mahātmanaḥ piṇḍapātaṃ pratipādayitukāmo dvārakoṣṭhakasamīpamabhigatastamatibhīṣaṇamantarā narakaṃ dadarśa| tasya kiṃ svididamiti samutpannavitarkasya māraḥ pāpīyānbhavanabhitterviniḥsṛtya saṃdṛśyamānadivyādbhūtavapurantarikṣe sthitvā hitakāma iva nāmābravīt-gṛhapate mahārauravanāmāyaṃ mahānarakaḥ|



arthipraśaṃsāvacanapralubdhā ditsanti dānavyasanena ye'rthān|

śaratsahasrāṇi bahūni teṣāmasminnivāso'sulabhapravāsaḥ||5||



arthastrivargasya viśeṣahetustasminhate kena hato na dharmaḥ|

dharmaṃ ca hatvārthanibarhaṇena kathaṃ nu na syānnarakapratiṣṭhaḥ||6||



dānaprasaṅgena ca dharmamūlaṃ ghnatā tvayārthaṃ yadakāri pāpam|

tvāmattumabhyudgatametadasmājjvālāgrajihvaṃ narakāntakāsyam||7||



tatsādhu dānādviniyaccha buddhimevaṃ hi sadyaḥpatanaṃ na te syāt|

viceṣṭamānaiḥ karuṇaṃ rudadbhirmā dātṛbhirgāḥ samatāmamībhiḥ||8||



pratigrahītā tu jano'bhyupaiti nivṛttadānāpanayaḥ suratvam|

tatsvargamārgāvaraṇādviramya dānodyamātsaṃyamamāśrayasva||9||



atha bodhisattvo nūnamasyaitaddurātmano mama dānavighnāya viceṣṭitamityavagamya sattvāvaṣṭambhadhīraṃ vinayamadhurāvicchedaṃ niyatamityavocadenam|



asmaddhitāvekṣaṇadakṣiṇena vidarśito'yaṃ bhavatāryamārgaḥ|

yuktā viśeṣeṇa ca daivateṣu parānukampānipuṇā pravṛttiḥ||10||



doṣodayātpūrvamanantaraṃ vā yuktaṃ tu tacchāntipathena gantum|

gate prayāsaṃ hyupacāradoṣairvyādhau cikitsāpraṇayo vighātaḥ||11||



idaṃ ca dānavyasanaṃ madīyaṃ śaṅke cikitsāviṣayavyatītam|

tathā hyanādṛtya hitaiṣitāṃ te na me manaḥ saṅkacati pradānāt||12||



dānādadharmaṃ ca yadūcivāṃstvamarthaṃ ca dharmasya viśeṣahetum|

tanmānuṣī neyamavaiti buddhirdānādṛte dharmapatho yathārthaḥ||13||



nidhīyamānaḥ sa nu dharmahetuścauraiḥ prasahyātha vilupyamānaḥ|

oghodarāntarvinimagnamūrtirhutāśanasyāśanatāṃ gato vā||14||



yaccāttha dātā narakaṃ prayāti pratigrahītā tu surendralokam|

vivardhitastena ca me tvayā'yaṃ dānodyamaḥ saṃyamayiṣyatāpi||15||



ananyathā cāstu vacastavedaṃ svargaṃ ca me yācanakā vrajantu|

dānaṃ hi me lokahitārthamiṣṭaṃ nedaṃ svasaukhyodayasādhanāya||16||



atha sa māraḥ pāpīyānpunarapi bodhisattvaṃ hitaiṣīva dhīrahastenovāca-

hitoktimetāṃ mama cāpalaṃ vā samīkṣya yenecchasi tena gaccha|

sukhānvito vā bahumānapūrvaṃ smartāsi māṃ vipratisāravānvā||17||



bodhisattva uvāca-ma rṣa ! marṣayatu bhavān|



kāmaṃ patāmi narakaṃ sphuradugravahniṃ

jvālāvalīḍhaśithilāvanatena mūrdhnā|

na tvarthināṃ praṇayadarśitasauhṛdānāṃ

sammānakālamavamānanayā hariṣye||18||



ityuktvā bodhisattvaḥ svabhāgyabalāvaṣṭambhājjānānaśca niratyayatāṃ dānasya nivāraṇaikarasamavadhūya svajanaparijanaṃ sādhvasānabhibhūtamatirabhivṛddhadānābhilāṣo narakamadhyena prāyāt|



puṇyānubhāvādatha tasya tasminnapaṅkajaṃ paṅkajamudbabhūva|

avajñayevāvajahāsa māraṃ yacchuklayā keśaradantapaṅkatyā||19||



atha bodhisattvaḥ padmasaṃkrameṇa svapuṇyātiśayanirjātenābhigamya pratyekabuddhaṃ prasādasaṃharṣāpūrṇahṛdayaḥ piṇḍapātamasmai prāyacchat|



manaḥprasādapratibodhanārthaṃ tasyātha bhikṣurviyadutpapāta|

varṣañjvalaṃścaiva sa tatra reje savidyududdyotapayodalakṣmyā||20||



avamṛditamanorathastu māro dyutiparimoṣamavāpya vaimanasyāt|

tamabhimukhamudīkṣituṃ na sehe saha narakeṇa tatastirobabhūva||21||



tatkimidamupanītam ? evamatyayamapyavigaṇayya ditsanti satpuruṣāḥ| kena nāma svasthena na dātavyaṃ syāt ? na sattvavantaḥ śakyante bhayādapyagatiṃ gamayitumityevamapyunneyam|



iti śreṣṭhijātakaṃ caturtham|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project