Digital Sanskrit Buddhist Canon

3 kulmāṣapiṇḍī-jātakam

Technical Details
3. kulmāṣapiṇḍī-jātakam



cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānamasti vipākamahattvāt| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavānkośalādhipatirbabhūva| tasyotsāhamantraprabhū [tvaśaktisampatprabhṛtīnāṃ prakarṣiṇāmapi rājaguṇānāṃ vibhūtimatiśiśye daivasampadguṇaśobhā|



guṇāstasyādhikaṃ rejurdaivasamapadvibhūṣaṇāḥ|

kiraṇā iva candrasya śaradunmīlitaśriyaḥ||1||



tatyāja dṛptānapi tasya śatrūn rakteva reme tadapāśriteṣu|

ityāsa tasyānyanarādhipeṣu kopaprasādānuvidhāyinī śrīḥ||2||



dharmātmakatvānna ca nāma tasya paropatāpāśivamāsa cetaḥ|

bhṛtyānurāgastu tathā jajṛmbhe dviṣatsu lakṣmīrna yathāsya reme||3||



so'nantarātītāṃ svajātimanusasmāra| tadanusmaraṇācca samupajātasaṃvego viśeṣavattaraṃ śramaṇabrāhmaṇakṛpaṇavanīpakebhyaḥ sukhahetunidānaṃ dānamadācchīlasaṃvaramanavarataṃ pupoṣa poṣadhaniyamaṃ ca parvadivaseṣu samādade| abhīkṣṇaṃ ca rājā parṣadi svasmiṃścāntaḥpure puṇyaprabhāvodbhāvanāllokaṃ śreyasi niyoktukāmaḥ pratītahṛdayo gāthādvayamiti niyatārthaṃ babhāṣe-



na sugataparicaryā vidyate svalpikāpi

pratanuphalavibhūtiryacchrutaṃ kevalaṃ prāk|

tadidamalavaṇāyāḥ śuṣkarūkṣārūṇāyāḥ

phalavibhavamahattvaṃ paśya kulmāṣapiṇḍyāḥ||4||



rathaturagavicitraṃ mattanāgendranīlaṃ

balamakṛśamidaṃ me medinī kevalā ca|

bahu dhanamanuraktā śrīrudārāśca dārāḥ

phalasamudayaśobhāṃ paśya kulmāṣapiṇḍyāḥ||5||



tamamātyā brāhmaṇavṛddhāḥ pauramukhyāśca kautūhalādhūrṇitamanaso'pi na prasahante sma paryanuyoktuṃ kimabhisamīkṣya mahārājo gāthādvayamidamabhīkṣṇaṃ bhāṣata iti| atha tasya rājño vāgnityatvādavyāhatatarapraṇayaprasarā devī samutpannakautūhalā saṃkathāprastāvāgataṃ parṣadi paryapṛcchadenam|



niyatamiti narendra bhāṣase hṛdayagatāṃ mudamudgiranniva|

bhavati mama kutūhalākulaṃ hṛdayamidaṃ kathitena tena te||6||



tadarhati śrotumayaṃ jano yadi pracakṣva tatkiṃ nviti bhāṣase nṛpa|

rahasyamevaṃ ca na kīrtyate kvacitprakāśamasmācca mayāpi pṛcchyate||7||



atha sa rājā prītyabhisnigdhayā dṛṣṭyā samabhivīkṣya devīṃ smitapravikasitavadana uvāca-



avibhāvya nimittārthaṃ śrutvodgāramimaṃ mama|

na kevalaṃ tavaivātra kautūhalacalaṃ manaḥ||8||



samantamapyetadamātyamaṇḍalaṃ kutūhalāghūrṇitalolamānasam|

puraṃ ca sāntaḥpuramatra tena me niśamyatāṃ yena mayaivamucyate||9||



suptaprabuddha iva jātimanusmarāmi

yasyāmihaiva nagare bhṛtako'hamāsam|

śīlānvito'pi dhanamātrasamucchritebhyaḥ

karmābhirādhanasamarjitadīnavṛttiḥ||10||



so'haṃ bhṛtiṃ paribhavaśramadainyaśālāṃ

trāṇāśayātsvayamavṛttibhayādvivikṣuḥ|

bhikṣārthinaśca caturaḥ śramaṇānapaśyaṃ

vaśyendriyānanugatāniva bhikṣulakṣmyā||11||



tebhyaḥ prasādamṛdunā manasā praṇamya

kulmāṣamātrakamadāṃ prayataḥ svagehe|

tasyāṅkarodaya ivaiṣa yadanyarāja-

cūḍāprabhāścaraṇareṇuṣu me niṣaktāḥ||12||



tadetadabhisandhāya mayaivaṃ devi kathyate|

puṇyena ca labhe tṛptimarhatāṃ darśanena ca||13||



atha sā devī praharṣavismayaviśālākṣī sabahumānamudīkṣamāṇā rājānamityuvāca| upapannarūpaḥ puṇyānāmayamevaṃvidho vipākābhyudayaviśeṣaḥ| puṇyaphalapratyakṣiṇaśca mahārājasya yadayaṃ puṇyeṣvādaraḥ| tadevameva pāpapravṛttivimukhaḥ piteva prajānāṃ samyakparipālanasumukhaḥ puṇyagaṇārjanābhimukhaḥ|



yaśaḥśriyā dānasamṛddhayā jvalanpratiṣṭhitājñaḥ pratirājamūrdhasu|

samīraṇākuñcitasāgarāmvarāṃ ciraṃ mahīṃ dharmanayena pālaya||14||



rājovāca-kiṃ hyetaddevi na syāt?



so'haṃ tameva punarāśrayituṃ yatiṣye

śreyaḥpathaṃ samabhilakṣitaramyacihnam|

lokaḥ praditsati hi dānaphalaṃ niśamya

dāsyāmyahaṃ kimiti nātmagataṃ niśamya||15||



atha sa rājā devīṃ devīmiva śriyā jvalantīmabhisnigdhamavekṣya śrīsampattihetukutūhalahṛdayaḥ punaruvāca-



candralekheva tārāṇāṃ strīṇāṃ madhye virājase|

akṛthāḥ kiṃ nu kalyāṇi! karmātimadhurodayam||16||



devyuvāca-asti deva kiñcidahamapi pūrvajanmavṛttiṃ samanusmarāmīti| kathaya kathayedānīmiti ca sādaraṃ rājñā paryanuyuktovāca-



bālye'nubhūtamiva tatsamanusmarāmi

dāsī satī yadahamuddhṛtabhaktamekam|

kṣīṇāsravāya munaye vinayena dattvā

supteva tatra samavāpamiha prabodham||17||



etatsmarāmi kuśalaṃ naradeva ! yena

tvannāthatāmupagatāsmi samaṃ pṛthivyā|

kṣīṇāsraveṣu na kṛtaṃ tanu nāma kiñci-

dityuktavānasi yathaiva munistathaiva||18||



atha sa rājā puṇyaphalapradarśanātpuṇyeṣu samutpāditabahumānāmabhiprasannamanasaṃ parṣadaṃ vismayaikāgrāmavetya niyatamīdṛśaṃ kiñcitsamanuśaśāsa-



alpasyāpi śubhasya vistaramimaṃ dṛṣṭvā vipākaśriyaḥ

syātko nāma na dānaśīlavidhinā puṇyakriyātatparaḥ|

naiva draṣṭumapi kṣamaḥ sa puruṣaḥ paryāptavitto'pi san

yaḥ kārpaṇyatamisrayāvṛtamatirnāpnoti dānairyaśaḥ||19||



tyaktavyaṃ vivaśena yanna ca tathā kasmaicidarthāya yat

tannyāyena dhanaṃ tyajanyadi guṇaṃ kañcitsamudbhāvayet|

ko'sau tatra bhajeta matsarapathaṃ jānanguṇānāṃ rasaṃ

prītyādyā vividhāśca kīrtyanusṛtā dānapratiṣṭhāguṇāḥ||20||



dānaṃ nāma mahānidhānamanugaṃ caurādyasādhāraṇaṃ

dānaṃ matsaralobhadoṣarajasaḥ prakṣālanaṃ cetasaḥ|

saṃsārādhvapariśramāpanayanaṃ dānaṃ sukhaṃ vāhanaṃ

dānaṃ naikasukhopadhānasumukhaṃ sanmitramātyantikam||21||



vibhavasamudayaṃ vā dīptamājñāguṇaṃ vā

tridaśapuranivāsaṃ rūpaśobhāguṇaṃ vā|

yadabhilaṣati sarvaṃ tatsamāpnoti dānā-

diti parigaṇitārthaḥ ko na dānāni dadyāt||22||



sārādānaṃ dānamāhurdhanānāmaiśvaryāṇāṃ dānamāhurnidānam|

dānaṃ śrīmatsajjanatvāvadānaṃ bālyaprajñaiḥ pāṃsudānaṃ sudānam||23||



atha sā parṣattasya rājñastadgrāhakaṃ vacanaṃ sabahumānamabhinandya pradānādipratipattyabhimukhī babhūva|



tadevaṃ cittaprasādodgataṃ pātrātiśayapratipāditaṃ ca nālpakaṃ nāma dānamasti vipākamahattvāditi prasannacittenānuttare puṇyakṣetra āryasaṃghe dānaṃ dadatā parā prītirutpādayitavyā| adūre mamāpyevaṃvidhā ato viśiṣṭatarāśca sampattaya iti|



iti kulmāṣapiṇḍī-jātakaṃ tṛtīyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project