Digital Sanskrit Buddhist Canon

2 śibi-jātakam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version २ शिबि-जातकम्
2. śibi-jātakam



duṣkaraśatasamudānīto'yamasmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tadyathānuśrūyate-



bodhisattvabhūtaḥ kilāyaṃ bhagavānaparimitakālābhyāsātsātmībhūtopacitapuṇyakarmā kadācicchibīnāṃ rājā babhūva| sa bālyātprabhṛtyeva bṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ prakṛtimedhāvitvādanekavidyādhigamavipulataramatirutsāhamaṃtraprabhāva[prabhutva]-śaktidaivasaṃpannaḥ svā iva prajāḥ prajāḥ pālayati sma|



tasmiṃstrivargānuguṇā guṇaughāḥ saṃharṣayogādiva saṃniviṣṭāḥ|

samastarūpā vibabhurna cāsurvirodhasaṃkṣobhavipannaśobhāḥ||1||



viḍambanevāvinayoddhatānāṃ durmedhasāmāpadivātikaṣṭā|

alpātmanāṃ yā madireva lakṣmīrbabhūva sā tatra yathārthanāmā||2||



udārabhāvātkaruṇāguṇācca vittādhipatyācca sa rājavaryaḥ|

reme'rthināmīpsitasiddhiharṣādakliṣṭaśobhāni mukhāni paśyan||3||



atha sa rājā dānapriyatvātsamantato nagarasya sarvopakaraṇadhanadhānyasamṛddhā dānaśālāḥ kārayitvā svamāhātmyānurūpaṃ yathābhiprāyasaṃpāditaṃ sopacāraṃ manoharamanatikrāntakālasubhagaṃ dānavarṣaṃ kṛtayugamegha iva vavarṣa| annamannārthibhyaḥ, pānaṃ pānārthibhyaḥ, śayanāsanavasanabhojanagandhamātyarajatasuvarṇādikaṃ tattadarthibhyaḥ| atha tasya rājñaḥ pradānaudāryaśravaṇādvismitapramuditahṛdayā nānādigabhilakṣitadeśanivāsinaḥ puruṣāstaṃ deśamupajagmuḥ|



parītya kṛtsnaṃ manasā nṛlokamanyeṣvalabdhapraṇayāvakāśāḥ|

tamarthinaḥ prītamukhāḥ samīyurmahāhradaṃ vanyagajā yathaiva||4||



atha sa rājā samantataḥ samāpatato lābhāśāpramuditamanasaḥ pathikajananepathyapracchāditaśobhasya vanīpakajanasya



viproṣitasyeva suhṛjjanasya saṃdarśanātprītivijṛmbhitākṣaḥ|

yācñāṃ priyākhyānamivābhyanandaddattvā ca tuṣṭayārthijanaṃ jigāya||5||



dānodbhavaḥ kīrtimayaḥ sugandhastasyārthināṃ vāganilaprakīrṇaḥ|

madaṃ jahārānyanarādhipānāṃ gandhadvipasyeva paradvipānām||6||



atha kadācitsa rājā dānaśālāḥ samanuvicaraṃstṛptatvādarthijanasya praviralaṃ yācakajanasaṃpātamabhisamīkṣya dānadharmasyānutsarpaṇānna tuṣṭimupajagāma|



tarṣa vininye'rthijanastametya na tvarthinaḥ prāpya sa dānaśauṇḍaḥ|

na hyasya dānavyavasāyamarthī yācñāpramāṇena śaśāka jetum||7||



tasya buddhirabhavat-atisabhāgyāste satpuruṣaviśeṣā ye visrambhaniryantraṇapraṇayamarthibhiḥ svagātrāṇyapi yācyante| mama punaḥ pratyākhyānarūkṣākṣaravacanasaṃtarjita ivārthijano dhanamātrake'pragalbhapraṇayaḥ saṃvṛtta iti|



atha kṣitīśasya tamatyudāraṃ gātreṣvapi sveṣu nivṛttasaṅgam|

vijñāya dānāśrayiṇaṃ vitarkaṃ patipriyā strīva mahī cakampe||8||



atha śakro devendraḥ kṣititalacalanādakampite vividharatnaprabhodbhāsini sumerau parvatarāje kimidamiti samutpatitavitarkastasya rājña imaṃ vitarkātiśayaṃ dharaṇītalacalananimittamavetya vismayāvarjitahṛdayaścintāmāpede|



dānātiharṣoddhatamānasena vitarkitaṃ kiṃ svididaṃ nṛpeṇa|

ābadhya dānavyavasāyakakṣyāṃ svagātradānasthiraniścayena||9||



tanmīmāṃsiṣye tāvadenamiti| atha tasya rājñaḥ paṣaṃdi niṣaṇṇasyāmātyagaṇaparivṛtasya samucitāyāṃ kṛtāyāmarthijanasya kaḥ kimicchatītyāhvānāvaghoṣaṇāyāmuddhāṭyamāneṣu kośādhyakṣādhisthiteṣu maṇikanakarajatadhananicayeṣu viśleṣyamāṇāsu puṭāsu vividhavasanaparipūrṇagarbhāsu samupāvartyamāneṣu vinītavividhavāhanaskandhapratiṣṭhitayugeṣu vicitreṣu yānaviśeṣeṣu pravṛttasaṃpāte'rthijane śakro devānāmindro vṛddhamandhaṃ brāhmaṇarūpamabhinirmāya rājñaścakṣuḥpathe prādurabhavat| atha tasya rājñaḥ kārūṇyamaitrīparibhāvitayā dhīraprasannasaumyayā pratyudgata iva pariṣvakta iva ca dṛṣṭyā kenārtha ityupanimantryamāṇaḥ kṣitipānucarairnṛpatisamopamupetya jayāśīrvacanapuraḥsaraṃ rājānamityuvāca-



dūrādapaśyansthaviro'bhyupetastvaccakṣuṣo'rthī kṣitipapradhāna|

ekekṣaṇenāpi hi paṅkajākṣa gamyeta lokādhipa lokayātrā||10||



atha sa bodhisattvaḥ samamilaṣitamanorathaprasiddhyā paraṃ prītyutsavamanubhavan kisvididaṃ satyamevoktaṃ brāhmaṇena syāduta vikalpābhyāsānmayaivamavadhāritamiti jātavimarśaścakṣuryācñāpriyavacanaśravaṇatṛṣitamatistaṃ cakṣuryācanakamuvāca-



kenānuśiṣṭastvamihābhyupeto māṃ yācituṃ brāhmaṇamukhya cakṣuḥ|

sudustyajaṃ cakṣuriti pravādaḥ saṃbhāvanā kasya mayi vyatītā||11||



atha sa brāhmaṇaveṣadhārī śakro devendrastasya rājña āśayaṃ viditvovāca-



śakrasya śakrapratimānuśiṣṭyā tvāṃ yācituṃ cakṣurihātago'smi|

saṃbhāvanāṃ tasya mamaiva cāśāṃ cakṣuḥpradānātsaphalīkuruṣva||12||



atha sa rājā śakrasaṃkīrtanānnunamasya brāhmaṇasya bhavitrī devatānubhāvādanena vidhinā cakṣuḥsaṃpaditi matvā pramodaviśadākṣaramenamuvāca-



yenābhyupeto'si manorathena tameṣa te brāhmaṇa pūrayāmi|

ākāṅkṣamāṇāya madekamakṣi dadāmi cakṣurdvayamapyahaṃ te||13||



sa tvaṃ vibuddhanayanotpalaśobhitāsyaḥ

saṃpaśyato vraja yathābhimataṃ janasya|

syāt kiṃ nu so'yamuta neti vicāradolā-

lolasya so'yamiti cotthitavismayasya||14||



atha tasya rājño'mātyāścakṣuḥpradānāvasāyamavetya sasaṃbhramāvegaviṣādavyathitamanaso rājānamūcuḥ-



dānātiharṣādanayamasamīkṣyāhitodayam|

prasīda deva mā maivaṃ na cakṣurdātumarhasi||15||



ekasyārthe dvijasyāsya mā naḥ sarvānparākṛthāḥ|

alaṃ śokāgninā dagdhuṃ sukhaṃ saṃvardhitāḥ prajāḥ||16||



dhanāni lakṣmīpratibodhanāni śrīmanti ratnāni payasvinīrgāḥ|

rathān vinītāśca yujaḥ prayaccha madorjitaśrīlalitān dvipānvā||17||



samuccarannūpuranisvanāni śaratpayodābhyadhikadyutīni|

gṛhāṇi sarvartusukhāni dehi mā dāḥ svacakṣurjagadekacakṣuḥ||18||



vimṛśyatāmapi ca tāvanmahārāja !

anyadīyaṃ kathaṃ nāma cakṣuranyatra yojyate|

atha devaprabhāvo'yaṃ tvaccakṣuḥ kimapekṣyate||19||



api ca deva !

cakṣuṣā kiṃ daridrasya parābhyudayasākṣiṇā|

dhanameva yato dehi deva mā sāhasaṃ kṛthāḥ||20||



atha sa rājā tānamātyānsānunayamadhurākṣaramityuvāca-

adāne kurute buddhiṃ dāsyāmītyabhidhāya yaḥ|

sa lobhapāśaṃ prabhraṣṭamātmani pratimuñcati||21||



dāsyāmīti pratijñāya yo'nyathā kurute manaḥ|

kārpaṇyāniścitamateḥ kaḥ syātpāpatarastataḥ||22||



sthirīkṛtyārthināmāśāṃ dāsyāmīti pratijñayā|

visaṃvādanarūkṣasya vacaso nāsti niṣkṛtiḥ||23||



yadapi ceṣṭaṃ devatānubhāvādeva cakṣurasya kiṃ na saṃbhavatītyatra śrūyatām-



naikakāraṇasādhyatvaṃ kāryāṇāṃ nanu dṛśyate|

kāraṇāntarasāpekṣaḥ syāddevo'pi vidhiryataḥ||24||



tanna me dānātiśayavyavasāye vidhnāya vyāyantumarhanti bhavanta iti|



amātyā ūcuḥ-dhanadhānyaratnāni devo dātumarhati na svacakṣuriti vijñāpitamasmābhiḥ| tanna devaṃ vayamatīrthe pratārayāmaḥ| rājovāca-



yadeva yācyeta tadeva dadyānnānīpsitaṃ prīṇayatīha dattam|

kimuhyamānasya jalena toyairdāsyāmyataḥ prārthitamarthamasmai||25||



atha tasya rājño dṛḍhataravisrambhapraṇayaḥ snehāvegādanapekṣitopacāro'mātyamukhyastaṃ rājānamityuvāca-mā tāvad bhoḥ !



yā nālpena tapaḥsamādhividhinā saṃprāpyate kenacid

yāmāsādya ca bhūribhirmakhaśataiḥ kīrti divaṃ cāpnuyāt|

saṃprāptāmatipatya tāṃ nṛpatitāṃ śakrarddhivispardhinīṃ

kiṃ dṛṣṭvā nayane praditsati bhavānko'yaṃ kutastyo vidhiḥ||26||



labdhāvakāśastridaśeṣu yajñaiḥ kīrtyā samantādavabhāsamānaḥ|

narendracūḍādyutirañjitāṅghriḥ kiṃ lipsamāno nu dadāsi cakṣuḥ||27||



atha sa rājā tamamātyaṃ sānunayamityuvāca-



nāyaṃ yatnaḥ sārvabhaumatvamāptuṃ naiva svargaṃ nāpavargaṃ na kīrtim|

trātuṃ lokānityayaṃ tvādaro me yācñākleśo mā ca bhūdasya moghaḥ||28||



atha sa rājā nīlotpaladalaśakalarucirakānti nayanamekaṃ vaidyaparidṛṣṭena vidhinā śanakairakṣatamutpāṭya parayā prītyā cakṣuryācanakāya prāyacchat| atha śakro devendrastādṛśamṛddhyabhisaṃskāraṃ cakre yathā dadarśa sa rājā saparijanastattasya cakṣuścakṣuḥsthāne pratiṣṭhitam| athonmiṣitaikacakṣuṣaṃ cakṣuryācanakamabhivīkṣya sa rājā parameṇa praharṣeṇa samāpūrṇahṛdayo dvitīyamapyasmai nayanaṃ prāyacchat|



tataḥ sa rājā nayane pradāya vipadmapadmākaratulyavaktraḥ|

paurairasādhāraṇatuṣṭirāsītsamagracakṣurdadṛśe dvijaiśca||29||



antaḥpure'tha manujādhipateḥ pure ca

śokāśrubhirvasumatī siṣice samantāt|

śakrastu vismayamavāpa parāṃ ca tuṣṭiṃ

saṃbodhaye nṛpamakampyamatiṃ samīkṣya||30||



atha śakrasya vismayāvarjitahṛdayasyaitadabhavat-

aho dhṛtiraho sattvamaho sattvahitaiṣitā|

pratyakṣamapi karmedaṃ karotīva vicāraṇām||31||



tannāyamāścaryasattvaściramimaṃ parikleśamanubhavitumarhati| yataḥ prayatiṣye cakṣurasyopāyapradarśanādutpādayitum|



atha tasya rājñaḥ kramātsaṃrūḍhanayanavraṇasyāvagītapratanūbhūtāntaḥpurapaurajānapadaśokasya pravivekakāmatvādudyānapuṣkariṇyāstīre kusumabharāvanatarucirataruvaranicite mṛdusurabhiśiśirasukhapavane madhukaragaṇopakūjite paryaṅkeṇa niṣaṇṇasya śakro devendraḥ purastātprādurabhavat| ka eṣa iti ca rājñā paryanuyukto'vravīt-



śakro'hamasmi devendrastvatsamīpamupāgataḥ|



rājovāca| svāgatam| ājñāpyatāṃ kenārtha iti| sa upacārapuraḥsaramukto rājānaṃ punaruvāca-



varaṃ vṛṇīṣva rājarṣe yadicchasi taducyatām||32||



atha sa rājā pradānasamucitatvādanabhyastayācñākārpaṇyamārgo vidhṛtya vismayaśauṭīryamenamuvāca-



prabhūtaṃ me dhanaṃ śakra śaktimacca mahad balam|

andhabhāvāttvidānīṃ me mṛtyurevābhirocate||33||



kṛtvāpi paryāptamanorathāni prītiprasādādhikalocanāni|

mukhāni paśyāmi na yācakānāṃ yattena mṛtyurdayito mamendra||34||



śakra uvāca-alamalamanena te vyavasāyena| satpuruṣā evedṛśānyanuprāpnuvanti| api ca pṛcchāmi tāvad bhavantam|



imāmavasthāṃ gamitasya yācakaiḥ kathaṃ nu te saṃprati teṣu mānasam|

pracakṣva tattāvadalaṃ nigūhituṃ vrajeśca saṃpratyapanīya tāṃ yathā||35||



rājovāca-ko'yamasmān vikatthayitumatrabhavato nirbandhaḥ? api ca devendra śrūyatām-



tadaiva caitarhi ca yācakānāṃ vacāṃsi yācñāniyatākṣarāṇi|

āśīrmayāṇīva mama priyāṇi yathā tathodetu mamaikamakṣi||36||



atha tasya rājñaḥ satyādhiṣṭhānabalāt puṇyopacayaviśeṣācca vacanasamanantaramevendranīlaśakalākrāntamadhyamiva nīlotpaladalasadṛśamekaṃ cakṣuḥ prādurabhavat| prādurbhūṃte ca tasminnayanāścarye pramuditamanāḥ sa rājā punarapi śakramuvāca-



yaścāpi māṃ cakṣurayācataikaṃ tasmai mudā dve nayane pradāya|

prītyutsavaikāgramatiryathāsaṃ dvitīyamapyakṣi tathā mamāstu||37||



athābhivyāhārasamanantarameva tasya rājño vispardhamānamiva tena nayanena dvitīyaṃ cakṣuḥ prādurabhavat|



tataścakampe sadharādharā dharā vyatītya velāṃ prasasāra sāgaraḥ|

prasaktagambhīramanojñanisvanāḥ prasasvanurduṃndubhayo divaukasām||38||



prasādaramyaṃ dadṛśe vapurdiśāṃ rarāja śuddhyā śaradīva bhāskaraḥ|

paribhramaccandanacūrṇarañjitaṃ papāta citraṃ kusumaṃ nabhastalāt||39||



samāyayurvismayaphullalocanā divaukasastatra sahāpsarogaṇāḥ|

vavau manojñātmaguṇaḥ samīraṇo manassu harṣo jagatāṃ vyajṛmbhata||40||



udīritā harṣaparītamānasairmaharddhibhirbhūṃtagaṇaiḥ savismayaiḥ|

nṛpasya karmātiśayastavāśrayāḥ samantataḥ śuśruvire giraḥ śubhāḥ||41||



aho bataudāryamaho kṛpālutā viśuddhatā paśya yathāsya cetasaḥ|

aho svasaukhyeṣu nirutsukā matirnamo'stu te'bhyudgatadhairyavikrama||42||



sanāthatāṃ sādhu jagadgataṃ tvayā punarvibuddhekṣaṇapaṅkajaśriyā|

amogharūpā bata puṇyasañcayāścirasya dharmeṇa khalūrjitaṃ jitam||43||



atha śakraḥ sādhu sādhvityenamabhisaṃrādhya punaruvāca-



na no na vidito rājaṃstava śuddhāśayāśayaḥ|

evaṃ nu pratidatte te mayeme nayane nṛpa||44||



samantādyojanaśataṃ śailairapi tiraskṛtam|

draṣṭumavyāhatā śaktirbhaviṣyatyanayośca te||45||



ityuktvā śakrastathaiva cāntardadhe|



atha bodhisattvo vismayapūrṇamanobhirmandamandanimeṣapravikasitanayanairamātyairanuyātaḥ pauraiścābhivīkṣyamāṇo jayāśīrvacanapuraḥsaraiśca brāhmaṇairabhinandyamānaḥ puravaramucchritadhvajavicitrapatākaṃ pravitanyamānābhyudayaśobhamabhigamya parṣadi niṣaṇṇaḥ sabhājanārthamabhigatasyāmātyapramukhasya brāhmaṇavṛddhapaurajānapadasyaivamātmopanāyikaṃ dharmaṃ deśayāmāsa-



ko nāma loke śithilādaraḥ syāt kartuṃ dhanenārthijanapriyāṇi|

divyaprabhāve nayane mameme pradānapuṇyopanate samīkṣya||46||



anekaśailāntaritaṃ yojanānāṃ śatādapi|

adūrasthitavispaṣṭaṃ dṛśyaṃ paśyāmi sarvataḥ||47||



parānukampāvinayābhijātāddānātparaḥ ko'bhyudayābhyupāyaḥ|

yanmānuṣaṃ cakṣurihaiva dattvā prāptaṃ mayā'mānuṣadivyacakṣuḥ||48||



etadviditvā śibayaḥ pradānairbhogena cārthān saphalīkurudhvam|

loke parasminniha caiṣa panthāḥ kīrtipradhānasya sukhodayasya||49||



dhanasya niḥsāralaghoḥ sa sāro yaddīyate lokahitonmukhena|

nidhānatāṃ yāti hi dīyamānamadīyamānaṃ nidhanaikaniṣṭham||50||



tadevaṃ duṣkaraśatasamudānīto'yamasmadarthaṃ tena bhagavatā saddharma iti satkṛtya śrotavyaḥ| tathāgatamāhātmye pūrvavacca karuṇāvarṇe'pi vācyam-ihaiva puṇyaphalapradarśane caivaṃ satkṛtyopacitāni puṇyānīhaiva puṣpamātramātmaprabhāvasya kīrtisaṃtatimanoharaṃ pradarśayantīti||



iti śibijātakaṃ dvitīyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project