Digital Sanskrit Buddhist Canon

Vasudhārānāmadhāraṇīstotram

Technical Details
vasudhārānāmadhāraṇīstotram


om namo bhagavatyai āryaśrīvasudhārāyai


divyarūpī surūpī ca saumyarūpī balapradā |

vasudharī vasudhāraṇī vasuśrī śrīkarī varā || 1 ||


dharaṇī dhāraṇī dhātā śaraṇyā bhaktavatsalā |

prajñāpāramitā devī prajñā śrībuddhivardhinī || 2 ||



vidyādharī śivā sūkṣmā śāstā sarvatra mātṛkā |

taruṇī tāru(ra)ṇī devī vidyādāneśvareśvarī || 3 ||



bhūṣitā bhūtamātā ca sarvābharaṇabhūṣitā |

durdāntatrāsanī bhītā ugrā ugraparākramā || 4 ||



dānapāramitā devī varṣaṇī divyarūpiṇī |

nidhānaṃ sarvamāṅgalyā kīrtirlakṣmīryaśaḥśubhā || 5 ||



dahanī mālinī caṇḍī śabarī sarvamātrikā |

kṛtāntaśāsanī raudrī kaumārī viśvarūpiṇī || 6 ||



vīryapāramitā devī jagadānandarocanī |

tāpasī ugrarūpī ca ṛddhisiddhibalapradā || 7 ||



dhanyā puṇyā mahābhāgā ajitā jitavikramā |

jagadekahitā vidyā saṃgrāme tāraṇī śubhā || 8 ||



kṣāntipāramitā devī śīlinī dhyānadhyāyino |

padminī padmadhārī ca padmapriyā padmāsanī || 9 ||



śuddharūpī mahātejā hemavarṇā prabhākarī |

cintāmaṇimahādevī prajñāpustakadhāriṇī || 10 ||



nidhānaṃ kūṭimāruḍhidhanyāgāradhanapriyā |

traidhātukaṃ mahā ādi divyābharaṇabhūṣiṇī || 11 ||



mātarī sarvabuddhānāṃ ratnadhāte(tvī)śvareśvarī |

śūnyatā bhāvanī devī bhāvābhāvavivarjitā || 12 ||



vainye(ne)ya kiṃ na vinyastā divyakleśanichedanī |

bhī(bhe) dinī sarvamārāṇāṃ saptapātālakṣobhinī (ṇī) || 13 ||



brahmāṇī vedamātā ca guhyā ca guhyavāsinī |

sarasvatī viśālākṣī caturbrahmavihāriṇī || 14 ||



tāthāgatī mahāramyā vajriṇī dharmadhāriṇī |

karmadhāteśvarī vidyā viśvajvālābhamaṇḍalī || 15 ||



bodha(dhi)nī sarvasattvānāṃ bodhyaṅgakṛtaśekharī |

dhyānā dhīrmuktisaṃpannā advayadvayabhāvinī || 16 ||



sarvārthasādhanī bhadrā strīrūpāmitavikramā |

darśinī buddhamārgāṇāṃ naṣṭamārgapradarśinī || 17 ||



vāgīśvarī mahāśāntirgoptrī dhātrī dhanapradā |

strīrūpadhāriṇī siddhā yoginī yogajeśvarī || 18 ||



manoharī mahākrāntiḥ saubhāgyapriyadarśinī |

sārthavāhakṛpādṛṣṭiḥ sarvatāthāgatātmakī || 19 ||



namaste'stu mahādevī sarvasattvārthadāyinī |

namaste divyarūpī ca vasudhārā namo'stu te || 20 ||



aṣṭottaraśataṃ nāma trikālaṃ yaṃ paṭhet pumān |

prāpnoti niyataṃ siddhimīpsitārthamanorathān || 21 ||



yadajñānakṛtaṃ pāpam ānantaryasudāruṇam |

tatsarvaṃ kṣapayatyāśu smaraṇāt sa(rva)bhadrakam || 22 ||



athavā śīlasaṃpannaḥ saptajātismaro bhavet |

priyaścādeyavākyena rūpavān priyadarśanaḥ || 23 ||



viprakṣatriyakuleṣu ādeyamupajāyate |

ante bhūmīśvaraṃ prāptaḥ paścāt prāpta(ḥ) sukhāvatīm || 24 ||



śrīvasudhārānāmadhāraṇīstotraṃ

samyaksaṃbuddhabhāṣitaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project