Digital Sanskrit Buddhist Canon

Vajrayoginyāḥ stutipraṇidhānam

Technical Details
vajrayoginyāḥ stutipraṇidhānam


siddhācārya-virūpādaviracitam


om namaḥ śrī vajrayoginyai, namobuddhadharmasaṃghebhyaḥ, namo gurubuddhabodhisattvebhyaḥ, namo locanādidaśavajravilāsinībhyaḥ, namo yamāntakādidaśakrodhavīrebhyaḥ saprajñebhyaḥ |


om o ā hūṃ iti kāyavākacita indriyavijñānāni, vākacittāni manovijñānāni, paracittajñānābhijñā, parakāyapraveśābhijñā puṇḍarīkeṣu nābhisthe raktasūrya maṇḍalaḥ || 1 ||



dharmodayā padmamadhye sindūrāruṇarūpiṇī |

triśṛṅgā hi trikoṇā vā catuḥpīṭhasamanvitā || 2 ||



hrīṃkāraṃ madhyabhāge'syāḥ pītavarṇaḥ prakīrtitaḥ |

tadbhavā pītavarṇā ca avadhūtyā (tī) svayaṃ sthitā || 3 ||



lalanāyāṃ tu suśyāmā rasanāyāṃ ca gaurikā |

pratyālīḍhapadā nāmnā madhye pītā manoramā || 4 ||



trimārge saṃsthitā devī trikāyavajrayoginī |

seyaṃ nāmnā bhavedekā sarvasambuddhaḍākinī || 5 ||



trailokye divyarūpā ca sarvāśāparipūrikā |

svakartinā kartitaṃ ca vāmahaste svamastakam || 6 ||



dakṣiṇe'syā sthitā kartirjagato duḥkhacchedinī |

asyā vāme sthitā śyāmā nāmnā sā varavarṇinī || 7 ||



karparaḥ savyahaste ca kartirvāme ca saṃsthitā |

dakṣiṇe caiva pītā vai vajravairocanī sthitā || 8 ||



kartikā dakṣiṇe haste vāme kapāladhāriṇī |

pratyālīḍhapadā devī nagnikā tu viśeṣataḥ || 9 ||



karau ca dvau tayoḥ pādau viparītau tathā sthitau |

buddhānāṃ jananī madhyā samyaksambuddharūpiṇī || 10 ||



akṣayā subhagā nityaṃ hantrī ca mṛtyujanmanoḥ |

dharmasaṃbhoganirmāṇamahāsukhasvarūpiṇī || 11 ||



seyaṃ tribhuvane devī rājaye candravatsadā |

kabandhādavadhūtyāśca praviśetsvamukheṣvasṛk || 12 ||



lalanārasanābhyāṃ ca niḥsṛtya śirasi tathā |

karūṇāraktarūpeṇa pibantī sarvaśāntaye || 13 ||



duḥkhaṃ saṃprekṣya lokānāṃ caturmāraniṣūdinī |

daurmanasyādi kartyā ca kartantī sarvameva tat || 14 ||



stutā hi jinamātastvaṃ suprasīda bhavārṇave |

svārthaṃ kartuṃ parārthaṃ ca bhavāmyahaṃ yathā kṣamaḥ || 15 ||



tattvayā devī kartavyamanugrahaṃ mayi sṛja |

bālo'hamajñarūpī ca kāyavākacittadoṣataḥ || 16 ||



gurubhaktiṃ na jāne'haṃ tvadbhaktiṃ ca viśeṣataḥ |

ityākalaya lokeśi kṛpā mayi vidhīyatām || 17 ||



kāyavākacetasāṃ sāmyaṃ kuru me tvaṃ prasādataḥ |

yena muñcāmi saṃsāraṃ ṣaḍgatiṃ na viśāmyaham || 18 ||



yathā ca vajravaddeho yāvanmukto bhavāmyaham |

māraiḥ sarvaiḥ parityakto yathā kāyo bhavenmama || 19 ||



līlayā siddhibhāgāḥ syurnirvighnaḥ sarvasiddhibhāk |

sarvasādhanasiddhi syāt kāyaścaivājarāmaraḥ || 20 ||



trāsanaṃ sarvamārāṇāṃ sarvāśāparipūraṇam |

dehi me tvaṃ varāṃ siddhiṃ hitvā caiva gamāgamam || 21 ||



mano vilīyatāṃ devi pañcendriyānusaṃyutam |

siddhyecca vajrasattvāyuryauvanārogyasatsukham || 22 ||



tvatprasādānmahāmudrā sarveṣāmeva saṃbhavet |

devāsuramanuṣyāśca yatra yatra ca saṃsthitāḥ |

sukhinaste ca sarve syurbuddhatvaphalalābhinaḥ || 23 ||



śrīguhyasamayatantre trikāyavajrayoginyāḥ stutipraṇidhānaṃ samāptam |

kṛtiriyaṃ siddhācārya śrīvirūpādānām |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project