Digital Sanskrit Buddhist Canon

Vajrayoginyāḥ piṇḍārthastutiḥ

Technical Details
vajrayoginyāḥ piṇḍārthastutiḥ


siddhācārya-virūpādaviaracitā


om namo vajrayoginyai | om namo buddhadharmasaṃghebhyaḥ | om namo gurubuddhabodhisattvebhyaḥ | om namo locanādidaśavajravilāsinībhyaḥ | namo yamāntakādidaśakroḍha(dha) vīrebhyaḥ |


vārāhī śauṇḍinī caiva caṇḍālī ḍombinī tathā |

naṭanī rajakī brāhmī kapālinī ca sāsa(śāśva) tā || 1 ||



amṛtā'mṛtakuṇḍalī ca jñānajyotiḥprakāśikā |

sarvāśāvīradevīnāmiyamekā mahāsukhā || 2 ||



śūnyatā gīyate cāsau parāśaktiḥ parātparā |

amṛtordhvamanā divyā upāyā nityavāhinī || 3 ||



khecarī bhūcarī caiva pātālavāsinī tathā |

pravi(ti)ṣṭhāpūraṇī nityaṃ trailokyakṣobhatī(bhiṇī) tathā || 4 ||



bindunādakalā devī candrasūryātmikā hi sā

(nityā) nairmāṇikī caiva saṃbhāgī ca mahāsukhā || 5 ||



bindunādakalātītā prajñāpāramitā matā |

sarvabhāvasvabhāvā hi sarvabhāvavivarjitā || 6 ||



pralayotpattihīnā ca pralayotpattikāriṇī |

śāśvatatvāt sthitā proktā śāśvatena ca varjitā || 7 ||



gambhīrā''liṅgitodārā mahārthā svadhimuktikā |

śūnyatātrayahīnā ca prabhāsvarasvarūpiṇī || 8 ||



ekārākṣararūpā ca vaṃkārākṣarasaṃgatā |

vicitrādikṣaṇairyuktā caturānandarūpiṇī || 9 ||



bāhyamaṇḍalacakre'pi sphurantī ca trikāyataḥ |

kāyavākacittabhāveṣu kāyavākacittabhūṣaṇī || 10 ||



atītya kāyavākacittaiḥ samatvena ca madhyagā |

nairātmyarūpiṇī devī tathatāyāṃ pratiṣṭhitā || 11 ||



kamalakuliśākrāntaśūnyatātrayarūpiṇī |

lalanārasanāyogādavadhūtī mahāsukhā || 12 ||



saṃsāratāraṇī caiṣāṃ tathā tāsāṃ pratītyajā |

yāṃ labdhvā yoginīṃ muktā bhavasaṃsārabandhanāt || 13 ||



ityeṣā ṛddhidā proktā siddhidā caiva yoginī |

mokṣadvāraparā caiva satatābhyāsakāriṇām || 14 ||



vajravat kurute dehaṃ rasasiddhiṃ dadāti ca |

gurupādaprasādena labdheyaṃ vajrayoginī || 15 ||



ya(e) tasyāḥ pāṭhamātreṇa puṇyasaṃbhāramādarāt |

prāpnoti satataṃ yogī jñānasaṃbhārasaṃbhṛtaḥ || 16 ||



śrīguhyasamayatantre piṇḍārthāḥ ṣoḍaśaślokāstrikāyavajra-

yoginyāḥ samāptāḥ |

kṛtiriyaṃ siddhācāryaśrīvirupādānāmiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project