Digital Sanskrit Buddhist Canon

Vajrayoginīpraṇāmaikaviśikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Other Version
    N/A
vajrayoginīpraṇāmaikaviśikā


om namaḥ śrīvajrayoginyai


evaṃkārasamāsīnā (ne) sahajānandarūpiṇi |

prajñā(vi)jñānadehasthā (sthe) namaste vajrayogini || 1 ||



vicitrādipramo(bhe)dena caturānandadehade |

rāgapāramitāprāpte namaste vajrayogini || 2 ||



śaratpūrṇendusaṃkāśe sattvajāṣṭakayogaje |

varṇāgrabījasaṃbhūte namaste vajrayogini || 3 ||



bhāvābhāvadvayātīte ādyantamadhyavarjite |

svaparatvavinirmukte namaste vajrayogini || 4 ||



rāgārāgayormiśraṃ (śre) saṃkalpatrayavarjitaṃ (te) |

mahāsukhasukhakāre namaste vajrayogini || 5 ||



sattvārthakaraṇairyukte jātasaṃbhogarūpiṇi |

karuṇāraktadehaste (sthe) namaste vajrayogini || 6 ||



bhavanirvāṇamārūḍhe rūpākāravirājite |

kāyavākacittanetrāya (dye) namaste vajrayogini || 7 ||



vāme kapālakhaṭvāṅge dakṣiṇe kartidhāriṇi |

śūnyatākaruṇāvāhi namaste vajrayogini || 8 ||



jinadurdāntabībhatsi (tse) sarvamāraniṣūdini |

nirjitāśeṣasevāgre namaste vajrayogini || 9 ||



kalā(kalāpa)saṃyukte śmaśānāṣṭanivāsini |

buddhanāṭarasairyukte namaste vajrayogini || 10 ||



sattvāśayavaśenaiva nirmitānekarūpiṇo (ṇi) |

śyāmapītasitābhāse namaste vajrayogini || 11 ||



pañcabuddhajanotpanne pañcayoginitāṃ gate |

tathā paramāṇusaṃkhyāte namaste vajrayogini || 12 ||



śaive śaktiriti khyāte tīrthe caṇḍīti kalpite |

vede vedeti prakhyāte namaste vajrayogini || 13 ||



kulākhye kubjikākhyāte ātmaveṣavatī mate |

viśvarūpe kriyākāre namaste vajrayogini || 14 ||



sattvadṛṣṭivirodhena gatā naiva vidhāyini |

sarvākāravaropete namaste vajrayogini || 15 ||



nairātmyadharmagambhīrayogadṛṣṭyaikagocare |

sadasatkalpanātīte namaste vajrayogini || 16 ||



śyāmapītādinirmukte varṇāvarṇavivarjite |

prajñāpāramitāmātarnamaste vajrayogini || 17 ||



nirvikalpe nirālambe niṣprapañce nirālaye |

viyadvayāpi(ni) nairātmye namaste vajrayogini || 18 ||



sarvaratnavidāṃ pātre janani vajrayogini |

namaste vajravārāhi namaste vajrayogini || 19 ||



tvaṃ sadgurumukhakamalānnirgatā kāmarūpiṇī |

mahā'jñānavināśāya namaste vajrayogini || 20 ||



iti guṇayuktāyā māturvidhāyaikaviṃśikām |

puṇyaṃ yadavāptaṃ tena janāḥ santu(labhantu) pūrṇatvam || 21 ||



śrīvajrayoginīpraṇāmaikaviṃśikā samāptā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project