Digital Sanskrit Buddhist Canon

Vajravilāsinīstotram

Technical Details
vajravilāsinīstotram


mahāpaṇḍitavibhūticandrapādakṛtam


om namaḥ śrīvajrayoginyai


devāsuranaravanditacaraṇe bhavamagnoddharaṇārpitacaraṇe |

tvayi rodimi nutisavyapadeśaḥ kiṃ paśyasi punaraniśamaśeṣam || 1 ||



mātardevi kirasi kaṇamuṣṭiṃ janayad yajñasutaḥ kimatuṣṭim |

vajravārāhi narāhisurāṇāṃ tvaṃ śaraṇaṃ tava nāmaparāṇām || 2 ||



harikara(ri)śikhiphaṇitaskarabhītistvatparacitte naiva sameti |

mātardevi nibhālaya mahyaṃ kiṃ sahase mama duḥkhamasahyam || 3 ||



tarjanavajrakaroṭa(vi)dhāriṇi duṣṭaṃ tuṣṭaya māranivāriṇi |

abhinavakomalakaracaraṇāṅgi trivalisamucchadasaptavibhaṅgi || 4 ||



grāhyagrāhakabhāvaviśuddhe pādakarāṅgulijālapinaddhe |

āyatapārśvāṅgulikaracaraṇe dhvastavyādhijarājanimaraṇe || 5 ||



udgatareṇurūrdhvagataromā vajrayogavivṛtāmṛtadhāmā |

bālamarīcivilokanarakte jagatāṃ duḥkhanirākṛtiśakte || 6 ||



subhru tanūdari madhyakṛśāṅgi karṇāntāyatalocanabhṛṅgi(bhaṅgi) |

ḍākinye (va hi) viśvamaśeṣaṃ loko vetti na te bahuveṣam || 7 ||



yatnamṛte jagadarthasamṛddhiścintitamātrajanepsitasiddhiḥ |

mūḍho vetti na duṣkṛtakarma prāvṛṣīva na śilāṅkurajanma || 8 ||



andha ivārkaśaśāṅkādarśī pāpajano hyanubhāvasparśī |

cintāmaṇimajñā na vidanti prajñe tvasya phalāni phalanti || 9 ||



cakrāṅkitakarapādamanojñe jñānānalabhasmīkṛtasaṅge |

kāyavacanamanasā kṛtaduritaṃ rāgadveṣamohaparikari(li)tam || 10 ||



taddiśāmi tava devi samakṣaṃ yāvadyāmi na durgatipakṣam |

manaḥ paramārthaṃ tanustava vedī sa bhavati naiva duritaparikhedī || 11 ||



lakṣaṇanikhilālakṣitagātre sakalānuvyañjanagatapātre |

navayauvanamadamantharapiṇḍe calakuṇḍalayugamaṇḍitagaṇḍe || 12 ||



tuṅganitambaghanastanabhāre galakālambiniraṃśuka(ṅkuśa)hāre |

saṃvaramadhupavicumbimukhābje tadbhujayugaparirabdhahṛdabje || 13 ||



nirbharasuratasukhāvikalākṣi muktaśiroruhavasananirapekṣe |

herukarāhudaṣṭamukhacandre sasmitaracita hū hū kṛtamantre || 14 ||



patimaulisthitavidhumamṛṣantī kimu candrārkau vapu(ra)muṣantī |

mātaste jagadanupamarūpaṃ tadvicāraya paramārtha sa(sva)rūpam || 15 ||



kleśadāhiṃ(ha)śamanāmṛtavacanaṃ tadvineyajanaśuddhiviracanam |

padminīti nalināmalagandhaḥ karuṇāparajagadarthanibandhaḥ || 16 ||



divyasudhādhara(gata)rasapānaṃ tajjagadadvayabodhinidhānam |

pratyaṅgasparśo'pyanimittaṃ sahajāmbudhiviplāvitacittam || 17 ||



kiṃ tvaṃ mātaḥ kariṣyasi tābhiḥ ṣaṭtriṃśacchatakoṭyabalābhiḥ |

yadyanyāṃ manute bahutātastadvihāya jhagiti dehi nu mātaḥ || 18 ||



nāḍīcakranirodha --------------------------------- mahāsukhasaṃvara |

devi tvaṃ śatabhāvavikalpā śūnyasamādhirapākṛtatulyā (talpā) || 19 ||



śūnyakṛpe sahajādvayamuktaṃ vajrāya(jrayā)namidamavadhi(vi)bhaktam |

bhāvābhāvasamastākāśavyāpī bhavati sa tattvavikāśaḥ || 20 ||



udbhavanti tata eva vimokṣā bodhipakṣanikhilapratipakṣāḥ |

buddhānāmāveṇikadharmaḥ sattvarāśiparipācitakarmaḥ || 21 ||



yadvā yānatrayaniryāṇaṃ dhūmādikamapi cāparimāṇam |

tvadbhaktyā yadalambhi śubhaṃ me bhavatu mano bhavatīparamaṃ me |

sakalakaluṣarahitaṃ guṇasindhustvatparamaṃ hyata eva na bandhuḥ || 22 ||



guhyasamayasādhanatantre śrīvajravilāsinīstotraṃ samāptam |

kṛtiriyaṃ mahāpaṇḍitavibhūticandrapādānām |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project