Digital Sanskrit Buddhist Canon

Vajrasattvastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version वज्रसत्त्वस्तुतिः
vajrasattvastutiḥ


atha khalu bhagavantaḥ sarvatathāgatāḥ bhagavantaṃ mahāvajrasattvaṃ stuvanti sma-


mohavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ |

sarvabuddhamayaḥ śāntaḥ kāyavajra namo'stu te || 1 ||


piśunavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ |

cittavajrapratīkāśo ratnavajra namo'stu te || 2 ||


rāgavajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ |

sarvaghoṣavarāgrāgrya vāgvajra namo'stu te || 3 ||


īrṣyāvajrasvabhāvastvaṃ yamāriratibhīṣaṇaḥ |

kāyavajrapratīkāśa saṅgapāṇe namo'stu te || 4 ||


sarvabuddhasvabhāvastvaṃ sarvabuddhaikasaṃgrahaḥ |

sarvabuddhavarāgrāgrya maṇḍaleśa namo'stu te || 5 ||


śrīmahāvajrasattvastutiḥ samāptā ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project