Digital Sanskrit Buddhist Canon

Vajrasattvastotram

Technical Details
vajrasattvastotram


vande śrī vajrasattvaṃ bhuvanavaraguruṃ sarvabuddhaṃ bhavantaṃ

nānārūpaṃ jinendraṃ timirabhayaharaṃ nirmitaṃ meruśāntam |

dharmādhāraṃ munīnāṃ jinaguṇaśubhadaṃ maṇḍalaṃ vajradhātuṃ

sarvānandaikarūpaṃ paramasukhamayaṃ dehināṃ mokṣahetum || 1 ||


ajñānagāḍhatimirārṇavamagnasattva-

mohāndhakāratamavāraṇacandraraśmiḥ |

jñānaṃ prakāśya paripūritavīryadhyānaṃ

śrīvajrasattvamasamaṃ śirasā namāmi ||2 ||



yasmin surāsurasurendranarendravṛndā-

stvatpādapadmapatitā bhramarāḥ śirobhiḥ |

tatsiddhisādhanapayodhimahānidhānaṃ

śrīlokanāthacaraṇaṃ śaraṇaṃ prayāmi || 3 ||



buddhaṃ trailokyanāthaṃ suravaranamitaṃ pārasaṃsāratīrṇaṃ

dhīraṃ gāmbhīryavantaṃ sakalaguṇanidhiṃ dharmarājābhiṣiktam |

tṛṣṇāmohāndhakāraṃ kalikaluṣaharaṃ kāmalobhādavantaṃ

taṃ vande śākyasiṃhaṃ praṇamitaśirasā sarvakālaṃ namāmi || 4 ||



hrīṃkārasaṃbhavaṃ nāthaṃ karuṇāsnigdhamānasam |

amoghapāśanāmānaṃ lokanāthaṃ namāmyaham || 5 ||



māmakī locanā tārā padminī jinadhātave |

sarvabuddhālayaṃ caityaṃ dharmadhātuṃ namāmi tam || 6 ||



namastāre ture vīre tuttāre bhayanāśini |

ture sarvāture kāle svāhākāraṃ namāmyaham || 7 ||



saddharmapuṇḍarīkākṣaṃ sarvajñaguṇasāgaram |

samantabhadraśāstāraṃ śākyasiṃhaṃ namāmyaham || 8 ||



śrīvajrasattvastotraṃ samāptam
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project