Digital Sanskrit Buddhist Canon

Mahābodhibhaṭṭārakastotram

Technical Details
mahābodhibhaṭṭārakastotram



om namaḥ śākyasiṃhāya

siddhaṃ prasiddhaṃ vijitāmaraṃ ca śāntaṃ virāgaṃ suviśuddhaśīlam |

viśveśvaraṃ sarvaguṇākaraṃ vai śrīśākyasiṃhaṃ praṇamāmi nityam || 1 ||



chatrābhaśīrṣaṃ varanīlakeśaṃ corṇāsuśobhaṃ hi mahālalāṭam |

nīlotpalābhaṃ nayanaṃ viśālaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 2 ||



uttuṅganāsaṃ bharapīnagaṇḍaṃ bimbauṣṭhakalpaṃ mṛgarājavakṣasam |

uttaptahemābhasuvarṇavarṇaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 3 ||



pāyodhakoṣaṃ śubhakarṇaśobhaṃ gaṇḍastrirekhāvaracailabhūṣam |

prājānubāhuṃ dvipanāsakalpaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 4 ||



vicitrapuṣpairnarayākṣamānaṃ śrīvatsabhadradvigaṇopayuktam |

aśītisuvyañjanagātraśobhaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 5 ||



śāstāramagryaṃ naravīravīraṃ māyāsutaṃ kāruṇikaṃ jinendram |

śauddhodaniṃ lokavidaṃ munīndraṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 6 ||



cakrāṅkapāṇiṃ navapallavābhaṃ mattebhalīlāgamanaṃ virājam |

devāsurairvanditapādayugmaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 7 ||



traiduḥkhaduḥkhād bhayavedilokān trāṇaṃ ca nītuṃ varabodhimātraiḥ |

jihvā ca mattehi sucakṣu sarvaṃ śrīśākyasiṃhaṃ praṇamāmi nityam || 8 ||



mahābodhibhaṭṭārakastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project