Digital Sanskrit Buddhist Canon

Vajrapāṇināmāṣṭottaraśatastotram

Technical Details
vajrapāṇināmāṣṭottaraśatastotram



vajrasattva mahāsattva mahāyāna mahātmaka |

mahāprabha mahāśuddha mahānātha namo'stu te || 1 ||



vajrarāja mahāvajra vajra sarvatathāgata |

mahāsattva mahāvīrya mahopāya namo'stu te || 2 ||



vajrarāga mahāśuddha sarvasaukhya mahāsukha |

sukhāgryānādinidhana mahākāma namo'stu te || 3 ||



vajrasādhu mahātuṣṭi sādhukāra praharṣaka |

mahāharṣa mahāmoda suprāmodya namo'stu te || 4 ||



vajraratna mahārāja svābhiṣeka mahāmate |

sarvaratna mahāśobhavibhūṣaṇa namo'stu te || 5 ||



vajrateja mahāteja vajraprabha mahādyute |

jinaprabha mahājvāla buddhaprabha namo'stu te || 6 ||



vajraketu mahāketu mahādhvaja dhanaprada |

ākāśaketo mahāyaṣṭi tyāgadhvaja namo'stu te || 7 ||



vajrahāsa mahāhāsa mahāprītipramodana |

prītivega ratiprīte dharmaprīte namo'stu te || 8 ||



vajradharma mahādharma sarvadharmasuśodhaka |

buddhadharma sudharmāgrya rāgadharma namo'stu te || 9 ||



vajratīkṣṇa mahākośa prajñājñāna mahāmate |

pāpacchedamahākhaḍga buddhaśastra namo'stu te || 10 ||



vajrahetu mahācakra buddhacakra mahānidhe |

sarvamaṇḍaladharmāgra dharmacakra namo'stu te || 11 ||



vajrabhāṣa mahābhāṣa niṣprapañca mahākṣara |

anakṣara mahājāpa buddhavāca namo'stu te || 12 ||



vajrakarma sukarmāgrya mahākarma sukarmakṛt |

guhyapūja mahāpūja buddhapūja namo'stu te || 13 ||



vajrarakṣa mahāvarma kavacāgrya mahādṛḍha |

mahārakṣa mahāsāra buddhavīrya namo'stu te || 14 ||



vajrayakṣa mahākrodha sarvaduṣṭabhayānaka |

sarvabuddhamahopāya agrayakṣa namo'stu te || 15 ||



mahāsandhi mahāmudra mahāsamayabandhaka |

mahāmuṣṭe samudrāgrya vajramuṣṭe namo'stu te || 16 ||



vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ |

yasmādanādinidhanaṃ bodhicittaṃ tvamucyase || 17 ||



tvāmāsādya jināḥ sarve bodhisattvāśca śauriṇaḥ |

saṃbhūtāḥ saṃbhaviṣyanti buddhabodhyagrahetavaḥ || 18 ||



namaste vajrasattvāya vajraratnāya te namaḥ |

namaste vajradharmāya namaste vajrakarmaṇe || 19 ||



tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ |

yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt || 20 ||



idamuccārayetsamyag nāmāṣṭaśatamuttamam |

sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyāt || 21 ||



śrīvajrapāṇināmāṣṭottaraśatastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project