Digital Sanskrit Buddhist Canon

Dharmadhātuvāgīśvaramaṇḍalastotram

Technical Details
dharmadhātuvāgīśvaramaṇḍalastotram


mañjuśriyaṃ mahāvīraṃ sarvamāravināśanam |

sarvasiddhīśvaraṃ nāthaṃ vāgīśvaraṃ namāmyaham || 1 ||


mañjughoṣaṃ mahāvīraṃ sarvamāravināśanam |

sarvākārapradātāraṃ dharmadhātuṃ namāmyaham || 2 ||



mahoṣṇīṣaṃ sitacchatraṃ tejorāśiṃ jayoditam |

vikiraṇodgataṃ caiva mahogratejasaṃ name || 3 ||



akṣobhyaṃ ca mahābodhiṃ vajrasattvaṃ namāmyaham |

vajrarājaṃ vajrarāgaṃ vajrasādhuṃ namāmyaham || 4 ||



śrīratnasambhavaṃ nāthaṃ vajraratnaṃ namāmyaham |

vajrasūryaṃ vajraketuṃ vajrahāsaṃ name sadā || 5 ||



amitābhaṃ mahārājaṃ vajradharmaṃ namāmyaham |

vajratīkṣṇaṃ mahāketuṃ vajrabhāṣaṃ name name || 6 ||



amoghasiddhiṃ siddheśaṃ vajrakarma namāmyaham |

vajrarakṣaṃ vajrayakṣaṃ vajrasandhiṃ name sadā || 7 ||



locanākhyāṃ mahādevīṃ pāṇḍarākhyāṃ namāmyaham |

māmakīṃ caiva devīṃ tāṃ tārādevīṃ name name || 8 ||



vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ mahatprabham |

vajrasphoṭaḥ mahānāthaṃ vajrāveśaṃ name name || 9 ||



adhimuktīśvarīṃ bhūmiṃ pramuditāṃ namāmyaham |

vimalākhyāṃ mahābhūmiṃ prabhākarīṃ name name || 10 ||



arciṣmatīṃ sudurjayāṃ cābhimukhīṃ namāmyaham |

dūraṅgamāmacalākhyāṃ sādhumatīśvarīṃ name || 11 ||



dharmameghāṃ mahāmeghāṃ samatākhyāṃ prabhāṃ name |

ratnapāramitāṃ devīṃ dānapāramitāṃ name || 12 ||



śīlapāramitāṃ devīṃ kṣāntipāramitāṃ name |

vīryapāramitāṃ devīṃ dhyānapāramitāṃ śraye || 13 ||



prajñāpāramitāṃ devīm upāyākhyaṃ namāmyaham |

praṇidhānabalaṃ caiva jñānapāramitāṃ sadā || 14 ||



karmapāramitāṃ devīṃ namāmi satataṃ tathā |

āyuścittapariṣkāraṃ karmopapattikāṃ name || 15 ||



ṛddhyākhyāmadhimuktiṃ ca praṇidhānāṃ namāmyaham |

jñānākhyavaśitāṃ devīṃ dharmākhyavaśitāṃ name || 16 ||



tathatāṃ ca mahādevīṃ buddhabodhiṃ namāmyaham |

vasumatīṃ mahālakṣmīṃ ratnajvālāṃ name name || 17 ||



uṣṇīṣavijayāṃ devīṃ mārīcīṃ parṇaśābarīm |

jāṅguliṃ dhāraṇīṃ vande anantamukhadhāraṇīm || 18 ||



cundāṃ prajñāṃ ca padmāṃ ca sarvāvaraṇaśodhanīm |

akṣayajñānakāraṇḍaṃ dharmakāyavatīṃ name || 19 ||



dharmapratividaṃ devamarthaṃ ca pratisaṃvidam |

niruktisaṃvidaṃ devaṃ pratibhānākhyasaṃvidam || 20 ||



vajralāsyāṃ vajramālāṃ vajragītāṃ name sadā |

vajranṛtyāṃ mahādevīṃ namāmi satataṃ mudā || 21 ||



samantabhadraṃ bodhīśamakṣayatāṃ matiṃ name |

kṣitigarbhaṃ khagarbhaṃ ca bodhisattvaṃ namāmyaham || 22 ||



gagaṇagañjanātheśaṃ ratnapāṇiṃ name name |

sāgaramatiṃ bodhīśaṃ vajragarbhaṃ namāmyaham || 23 ||



lokeśvaraṃ mahāsatvaṃ sthānaprāptaṃ namāmyaham |

candraprabhaṃ mahātejaṃ vande'haṃ jālinīprabham || 24 ||



amitaprabhabodhośaṃ śrīpatiṃ bhānukūṭakam |

sarvaśokatamodghāṭaviṣkambhinaṃ namāmyaham || 25 ||



yamāntakaṃ mahāvīraṃ prajñāntakaṃ name name |

padmāntakaṃ mahāvīraṃ vighnāntakaṃ namāmyaham || 26 ||



trailokyavijayaṃ vīraṃ vajrajvālāṃ namāmyaham |

herukaṃ vajravīreśaṃ parameśaṃ namāmyaham || 27 ||



cakravarttīśvaraṃ vande sumbharājaṃ namāmyaham |

puṣpāṃ dhūpāṃ mahādīpāṃ gandhāṃ devīṃ namāmyaham || 28 ||



vajrarūpāṃ vajraśabdāṃ rasavajrāṃ namāmyaham |

vajrasparśāṃ mahādevīṃ viśvavarṇāṃ name sadā || 29 ||



indrayamajaleśāṃśca kuberamīśvaraṃ namaḥ |

agniṃ nairṛtyanāthaṃ ca vāyurājaṃ namāmyaham || 30 ||



brahmāṇaṃ viṣṇudevaṃ ca maheśvaraṃ kumārakam |

brahmāṇīṃ ca mahādevīṃ rudrāṇīṃ vaiṣṇavīṃ name || 31 ||



kaumārīṃ raktavarṇāṃ ca mahendrāṇīṃ namāmyaham |

vārāhīṃ kālikāṃ caṇḍīṃ bhṛṅgiṇaṃ gaṇanāyakam || 32 ||



mahākālaṃ mahābhīmaṃ nandikeśaṃ raviṃ name |

candraṃ bhaumaṃ budhaṃ vande guruṃ śukraṃ śanaiścaram || 33 ||



rāhuṃ ketuṃ balabhadraṃ jayakaraṃ name sadā |

madhukaraṃ vasantaṃ ca anantaṃ vāsukiṃ name || 34 ||



takṣaṃ karkoṭakaṃ padmaṃ mahāpadmaṃ namāmyaham |

śaṅkhapālaṃ ca kulikaṃ vemacitraṃ valiṃ name || 35 ||



prahlādaṃ ca mahādaityaṃ vairocanaṃ name sadā |

guruḍendra sumbharājaṃ paṃcaśikhaṃ namāmyaham || 36 ||



sarvārthasiddhiṃ vighneśaṃ pūrṇabhadraṃ namāmyaham |

maṇibhadraṃ mahāyakṣaṃ dhanadaṃ ca maheśvaram || 37 ||



vaiśravaṇaṃ mahāvīraṃ civikuṇḍalinaṃ namāmyaham |

kelimāliṃ sukhendraṃ ca calendraṃ ca namāmyaham || 38 ||



hāratīṃ yakṣiṇīṃ devīṃ bahuputravatīṃ name |

aśvinīṃ bharaṇīṃ tārāṃ kṛttikāṃ rohaṇīṃ tathā || 39 ||



mṛgaśīrṣāṃ tathaivārdrāṃ punarvasuṃ namāmyaham |

puṣyamāśleṣakātārāṃ maghāṃ ca pūrvāphālgunīm || 40 ||



uttarāphālgunīṃ hastaṃ citrāṃ svātiṃ viśākhakām |

anurādhāṃ tathā jyeṣṭhāṃ mūlatārāṃ namāmyaham || 41 ||



pūrvāṣāḍhottarāṣāḍhāṃ śravaṇāṃ ca namāmyaham |

dhaniṣṭhāṃ śatabhiṣāṃ ca pūrvottarābhādrapadām || 42 ||



revatīṃ ca mahātārām abhijitaṃ namāmyaham |

vajrāṅkuśaṃ mahāvīraṃ vajrapāśaṃ namāmyaham || 43 ||



vajrasphoṭaṃ mahābhīmaṃ vajrāṃśaṃ vai name name |

vāgīśvaraṃ mahābodhiṃ sarvavighnavināśakam || 44 ||



sarvajñaṃ jñānadātāraṃ dharmadhātuṃ namāmyaham |

mañjuśriyaṃ mahājñānaṃ sarvavidyāpradeśvaram |

sarvākārasvarūpaṃ ca vādirājaṃ namāmyaham || 45 ||



śrī dharmadhātuvāgīśvaramaṇḍalastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project