Digital Sanskrit Buddhist Canon

32 viśākhāvadānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version ३२.विशाखावदानम्
32 viśākhāvadānam |



vāmāḥ sajjanavāmāḥ prāyeṇa bhavanti nīrogiṇyaḥ |

timironmukhī sarāgā kṣipati raviṃ bhūdharātsaṃdhyā ||1 ||



devadattasya carite bahujanmāntarāśraye |

kathite'pi punaḥ prāha bhagavān jñānasāgaraḥ || 2 ||



purā kaliṅgaviṣaye nṛpatiḥ śatrubhaṅgakṛt |

śrīmānabhūdaśokākhyaḥ prakhyātāsaṃkhyavikramaḥ ||3 ||



tasya śākhaḥ praśākhaśca catvāraḥ sadṛśāḥ sutāḥ |

anuśākho viśākhaścetyabhavan bhuvi viśrutāḥ || 4||



tāruṇyamattāste pitrā sapatnīkāḥ pravāsitāh |

savikāranikāreṇa putrasneho'pi naśyati || 5||



te śanaiḥ kṣīṇapātheyā durdaśāmiva duḥsahām |

vikaṭāmaṭavīṃ prāpyaṃ kṣutkṣāmāḥ samacintayan || 6 ||



etāḥ striyo vipatkāle gulphabandhanaśṛṅkhalāḥ |

kṛcchralabdhe ca bhāginyaḥ sthitāḥ parṇāśane'pi naḥ || 7 ||



iti cintayatāmāsīt teṣāṃ strībadhaniścayah |

durdaśādagdhabhāgyānāṃ ghorā saṃjāyate matiḥ || 8 ||



teṣāṃ madhyādviśākhastu pāpasaṃkalpaśaṅkitaḥ |

bhāryāmādāya kṛpayā palāyya prayayau pṛthak || 9 ||



sā kalaṅkavatī nāma bhṛśaṃ vaiklavyamāgatā |

dūrādhvadhāvanaśrāntā mūrcchitā nyapatadbhuvi || 10 ||



tataḥ sā karuṇārdreṇa bhartrā prāṇakṣayakṣaṇe |

śarāvedhasamudbhūtaṃ pāyitā nijaśoṇitam || 11 ||



tām raktapānasaṃprāptajīvitām sattvasāgaraḥ |

svāṅgaṃ niṣkṛtya māṃsena prāṇavṛttimakārayat || 12 ||



nirjalaṃ ghorakāntāraṃ samuttīrya krameṇa tau |

pracchāyapādapaśyāmaṃ prāptau girinadītaṭam || 13 ||



viśrāntayostayostatra kṛttapādakaro naraḥ |

tīvrākrandī nadīvegenohyamānaḥ samāyayau || 14 ||



dṛṣṭvaiva karuṇāśliṣṭaḥ kaṣṭāṃ vipadamāśritaḥ |

vigāhya saritaṃ dorbhyāṃ viśākhastamatārayat || 15 ||



tataḥ pratyāgataprāṇāṃ toyamūlaphalādibhiḥ |

sa taṃ cakre dinaireva saṃrūḍhacchedanirvyatham || 16 ||



svastho'pi gativaikalyānnaiva gantuṃ kkacit kṣamaḥ |

sa tasthaui tatra tatpatnyā kāle kalitabhojanah || 17 ||



rājaputrastu jāyāyāmabhūdviralasaṃgamaḥ |

siṃhālparatayaḥ śūrāḥ prāyeṇa vijigīṣavaḥ || 18 ||



divyauṣadhirasāhāraparipūrṇatanuḥ śanaiḥ |

tatpatnī vikalāyāsmau cakāra surataspṛhām || 19 ||



snehena nopalipyante na badhyante guṇena ca |

gurave na ca sajjanti svecchasparśasukhāḥ striyaḥ || 20 ||



sā tena niśi niḥśabdaṃ ramamāṇā ghanastanī |

niḥśaṅkasuratātṛptā patiṃ vighnamamanyata || 21 ||



sā patyuḥ svairiṇī tena vidadhe vadhasaṃvidam |

pāpeṣu śikṣākuśalāḥ kaluṣāḥ kila yoṣitaḥ || 22 ||



sā śiraḥśūlamatulaṃ vadantī svasya chadmanā |

cakre likhitapāpāsyā lalāṭe paṭṭabandhanam || 23 ||



tasyāḥ śirorujāṃ tīvrāṃ vyatītaḥ pārthivātmajaḥ |

kāruṇyāttatpratīkāre tāṃ tāṃ yuktimacintayat || 24 ||



viṣādacintāstimitaṃ śvasantaṃ sā jagād tam |

śītārtakūjadbhramarā himamlāneva padminī || 25 ||



evaṃvidhaṃ me kanyāyāh śiraḥśūlaṃ purābhavat |

pāṣāṇabhedalepena bhiṣagbhiśca nivāritam || 26 ||



pāṣāṇabhedavyāpto'yaṃ prāgbhāgo'sy mahībhṛtaḥ |

rājjvāvatīrya bhavatā gṛhyatāṃ yadi śakyate || 27 ||



dhārayiṣyāmi pāṇibhyāmahamālambanaṃ tava |

ityuktaḥ praṇayātpatnayā tathetyāha nṛpātmajaḥ || 28 ||



tatpāṇidhṛtarajjvātha vihitālambanaḥ śanaiḥ |

so'vatīrṇaḥ śilāsphālagarjadgirinadītaṭam || 29 ||



bheṣajādānasaṃsaktaḥ saṃtyaktālambanastayā |

sa papāta mahāśvabhre strīcittacapalāmbhasi || 30 ||



śubhasya karmaṇaḥ śeṣādabhagnatanureva saḥ |

uhyamānaḥ pravāheṇa dhīraścitamacintayat || 31 ||



nārīcittābhamāvartaṃ darśayantyā nijāśayam |

mama strīniyame nūnamupadeśaḥ kṛto'nayā || 32 ||



durvijñeyāḥ pratatamatibhiḥ svapnasaṃkalpakalpā |

rāgadveṣavyasanaviṣamāyāsavinyāsasaktāḥ |

kāmātkāmī sakalajanatāmohane saṃpravṛttāḥ

pātāyaiva kṣasṇaparicitasyāpi māyāḥ striyaśca || 33 ||



iti saṃcintayanneva nadīvegena bhūyasā |

prāpitaḥ sukṛteneva sa purīṃ puṣkarāvatīm || 34 ||



tasminnavasare tatra niṣputre nṛpatau mṛte |

nimittajñairmahāmātyairgṛhītaḥ sa sulakṣaṇaḥ || 35 ||



abhiṣiktaḥ sa taistatra vidhivanmaṅgalodakaiḥ |

abhūdvivāhavidveṣī dṛṣṭastrīcaritādbhutaḥ || 36 ||



kalaṅkavatyapi girau bodhisattvavivarjite |

mandvīryauṣadhiḥ kāle vṛtticchedākulābhavat || 37 ||



skandhe bhagnāṅgamāropya sā grāmapuravartmasu |

janaṃ pativratāsmīti girā bhikṣāmayācata || 38 ||



parivratāgauraveṇa sarvastasyau dadau bahu |

mithyāśīlapravādo'pi sūte vipadi saṃpadam || 39 ||



aṭantī sā śanaiḥ prāptā nagarīṃ puṣkarāvatīm |

satīti vanditā sarvairvṛpadvārāntike yayau || 40 ||



rājā strīvṛttavidveṣī vandate tu pativratām |

iti saṃcintya tadbhaktyā nṛpaṃ prāha puhohitaḥ || 41 ||



dūredeśāntarāddeva prāptā kāpi pativratā |

yayeyaṃ caraṇanyāsairbhūtadhātrī pavitritā || 42 ||



he deva paśya tāṃ śādhvīṃ skandhāropitabhartṛkām |

pativratāpraṇāmena puṃsāmāyurvivardhate || 43 ||



nṛpaḥ purohiteneti tatsaṃdarśanamarthitaḥ |

tamuvāca na jānīṣe brāhmaṇaḥ sarale bhavān || 44 ||



snigdhā strīti pravādo'yaṃ nirvyājeti matibhramaḥ |

satīti vyomapuṣpāptiḥ pāpā strīti na saṃśayaḥ || 45 ||



niṣphalāścagnurohiṇyaḥ saralā janasaṃgame |

nāryo vetasavallarya iva nirmūlabandhanāḥ || 46 ||



bhedadrohaikaśīlābhyo duḥśīlābhyaḥ svabhāvataḥ |

namaḥ strībhyo namaḥ strībhyo namaḥ strībhyo namo namah || 47 ||



dṛṣṭastrīvṛttadoṣāya taccintāvyathitānmane |

apyeṣā pṛthivī mahyaṃ ratnapūrṇā na rocate || 48 ||



nagamṛgavadhūmugdhāstīkṣṇāḥ paraṃ paravañcane

tanuvitaraṇe saktāḥ puṃsāṃ haranti ca jīvitam |

dadhati ca bhayaṃ puṣpāyāte pibanti ca pāvakaṃ

saralakuṭilā naiva jñātā vicāraśataiḥ striyaḥ || 49 ||



tathāpi yadi nirbandhastava paśyāmi tāṃ striyam |

ityuktvā harmyamāruhya tām dadarśa nareśvaraḥ || 50 ||



tāmeva sa parijñāya pāpāṃ kṛttāṅgasaṅginīm |

sacivebhyaḥ kṣitipatistadvṛttāntaṃ nyavedayat || 51 ||



nṛpaṃ sāpi parijñāya pāpā kṣaṇamadhomukhī |

nirastā prayayau tūrṇaṃ pihitaśravaṇairjanaiḥ || 52 ||



viśākhanāmā naranāthasūnuḥ

so'haṃ vadhūḥ sāsya ca devadattaḥ |

śrutvetivṛttaṃ kathitaṃ jinena

bhikṣuvrajastaccaritaṃ nininda || 53 ||



iti kṣemendraviracitāyāṃ bodhisattvāvadānakalpalatāyāṃ

viśākhāvadānaṃ dvātriṃśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project