Digital Sanskrit Buddhist Canon

24 abhiniṣkramaṇāvadānam

Technical Details
24 abhiniṣkramaṇāvadānam |



hasati sakalalolālokasargāya bhānuḥ |

paramamamṛtavṛṣṭayai pūrṇatāmeti candraḥ |

iyati jagati pūjyaṃ janma gṛhṇāti kaścit

vipulakuśalasetuḥ sattvasaṃtāraṇāya || 1 ||



purā śuddhodanaḥ śrīmān rājā śākyapure'bhavat |

yaśaḥśaśāṅkajanakaḥ sudhāsindhurivāparaḥ || 2 ||



khalāsaktā svabhāvena lakṣmīrguṇigaṇārpitā |

āścaryakāriṇā yena kṛtā satpakṣapātinī || 3 ||



adyāpyakhiladiktīryavanāsaktairvivekibhiḥ |

yaśobhiḥ śucibhiryasya munivratamivohyate || 4 ||



syāmahaṃ śuddhamāteti purā praṇidhitaḥ kila |

viśvakarmasuto martyamājagāmāmaladyutiḥ || 5||



kīrtiḥ satpuruṣasyeva tasyābhūdvallabhā param |

mahāmāyābhidhā devī candrasyeva kumudvatī || 6 ||



sāpaśyaddantinaṃ śvetaṃ svapne kukṣau vihāyasā |

gatamārohaṇaṃ śaile praṇatiṃ ca mahājanāt || 7 ||



atrāntare bodhisattvastuṣitāt tridaśālayāt |

garbhaṃ tasyāḥ samāpede svayaṃ lokānukalpayā || 8 ||



vahantī bodhisattvaṃ sā garbhe bhuvananandanam |

induṃ dugdhābdhiveleva babhūva pāṇḍuradyutiḥ || 9 ||



ikṣvākurājavaṃśyena tena garbhasthitena sā |

bhūrnidhānavatīvābhūd bhavyalakṣaṇalakṣitā || 10 ||



babhūva dohadastasyā dānapuṇyamayodayaḥ |

aṅkure'pyavisaṃvādi sahakārasya saurabham || 11 ||



atgha kālena saṃpūrṇaṃ sā lumbinīvane sthitā |

asūta tanayaṃ devī divākaramivāditiḥ || 12 ||



māturgarbhamalāspṛṣṭaṃ kukṣiṃ bhittvā sa nirgataḥ |

tāṃ cakre'tha svabhāvena svasthāṅgī vigatavyathām || 13 ||



nirgacchanneva ruddho'sau balajijñāsayā kṣaṇam |

śakreṇa vajrasārāṅgastasyāśakyatvamāyayau || 14||



jātamātaḥ śuiśurgatvā svayaṃ sapta padāni saḥ |

diśo vilokayannūce suvyaktākṣarayā girā || 15 ||



iyaṃ nirvṛtiḥ pūrvā ca gatirlokeṣu dakṣiṇā |

paścimā jātirapyeṣā saṃsārādiyamuttarā || 16 ||



iti tasya bruvāṇasya pṛthivī samakampata |

tamakṣayabalaṃ dhartumaśakteva jagadgurum || 17 ||



chatraṃ tasya yaśaḥ śubhraṃ sattvasmeraṃ sacāmaram |

vyomāmbudhārādhautasya jagṛhustasya devatā || 18 ||



asminnavasare pṛṣṭaḥ s vastrīyeṇāsitābhidhaḥ |

nāradena prabhāṃ dṛṣṭvā kiṣkindhādristhito muniḥ || 19 ||



kasmādarkaśatāloka ivālokaḥ pradṛśyate |

tamodaridrāṃ yeneti girayaḥ saguhāgṛhāḥ || 20 ||



vismayāditi tenoktaḥ so'vadaddivyalocanaḥ |

jātaḥ puṇyaprabhāso'yaṃ bodhisattvasya janmani || 21 ||



acireṇaiva taṃ vatsa drakṣāvaḥ kuśalāptaye |

ityuktvā munirānandād viśrāntisukhito'bhavat ||22||



putrajanmani sarvārthasiddhiṃ śuddhodanaḥ param |

dṛṣṭvā sarvārthasiddho'yamiti nāmāsya nirmame ||23 ||



śākyavardhananāmābhūd yakṣaḥ śākyapurāśrayaḥ |

yatpraṇāmeṇa śākyānāṃ śiśavo nirupadravāḥ || 24 ||



tatsthityā preṣitaḥ pitrā praṇāmāya saguhyakaḥ |

taṃ bodhisattvamālokya nipapātāsya pādayoḥ || 25 ||



athotsaṅge samādāya hṛṣṭastaṃ pṛthivīpatiḥ |

lakṣaṇāni nimittajñaistasya dehe vyalokayat || 26 ||



lakṣaṇajñāstataḥ sarve nṛpamūcuḥ savismayāḥ |

deva divyakumāro'yaṃ lakṣaṇairupalakṣyate || 27 ||



jāyate lakṣaṇairetairviśvaviśrāntaśāsanaḥ |

śakrādhipaścakravartī bhagavān sa tathāgataḥ || 28 ||



dīrghāṅgulidalau cakralāñchanau supratiṣṭhitau |

aruṇau caraṇāvasya kāntau kamalakomalau || 29 ||



rājahaṃsa iva prāṃśuḥ sajālāṅgulipallavaḥ |

eṣa jānuyugaḥ śrīmānājānubhujabhūṣitaḥ || 30 ||



sakośabastiguhyaśca nyagrodhaparimaṇḍalaḥ |

dakṣiṇāvartaromāṅkaḥ pariṇāhasamonnatiḥ || 31 ||



rajomalalavāspṛṣṭastajāmbūnadadyutiḥ |

hastapādāṃsakaṇṭhāgraspaṣṭasaptacchadākṛtiḥ || 32 ||



dīrghapratanujihvaśca meghadundubhiniśvanaḥ |

abhinīlākṣagokṣmaḥ sahajoṣṇīṣamastakaḥ ||34 ||



sitorṇāṅko bhruvorbhāgaḥ svastikoraḥsthalojjvalaḥ |

lekhāśṛṅgābjahasto'yaṃ chatrākāraśirāḥ śiśuḥ || 35||



rājannayam te tanayaścakravartī bhaviṣyati |

samyaksaṃbodhisaṃbuddhaḥ sarvajño vā bhaviṣyati || 36 ||



ityuktvā teṣu jāteṣu lebhe harṣaṃ mahīpatiḥ |

saptabhidivasaiḥ śāsturjananī tridivaṃ yayau || 37 ||



tasya janmani śākyānāṃ munīnāmiva śāntatā |

dṛṣṭvā yadā śākyamunirnāmābhūtsa tadā śiśuḥ || 38 ||



devānāmapi devo'yamiti niścitya tejasā |

devātideva ityasya nāma cakre mahīpatiḥ || 39 ||



nāradenātha sahitastattvadarśī tapovanāt |

taṃ samabhyāyayau draṣṭumādarādasito muniḥ || 40 ||



sa bodhisattvaṃ bālārkamiva kalpaprakāśanam |

dṛṣṭvā vikāsivakrkraśrīrlebhe kamalatulyatām || 41 ||



so'brāvīdvihitātithyaṃ nṛpatiṃ praṇataṃ muniḥ |

rājan guṇagaṇeneva spṛhaṇīyo'si sūnunā || 42 ||



etāni lakṣaṇānyasya mokṣalakṣmīsamāgamam |

vadanti cakravartiśrīḥphalaṃ naiṣāṃ vinaśvaram || 43 ||



asya bodhiprabhāveṇa saṃbuddhasy mukhāmbujam |

dhanya padmākarasyeva netrapātraṃ kariṣyati || 44 ||



vibudhāḥ śuddhasattvasya bodhidugdhamahodadheḥ |

dhanyā vāgamṛtairasya bhaviṣyantyupajīvinaḥ ||45||



puṇyabhāji jagatyasminneka evāsmi vañcitaḥ |

etatsaṃdarśanaṃ yasya pūrṇakālasya durlabham || 46 ||



ityuktvā nṛpamāmantrya gatvā vyomnā tapovanam |

suprasannaṃ manaḥ kṛtvā dehatyāgamacintayat || 47 ||



sa paryantopadeśāya nāradenābhicoditaḥ |

tamuvācāmṛtaṃ vatsaṃ kumāraḥ kathayiṣyati || 48 ||



adhigamyāmṛtaṃ tasmānnṛpasūnoranāmayam |

tariṣyasi bhavāmbodhimityuktvā tanumatyajat || 49 ||



śrīrasatkriyāṃ tasya kṛtvā sapadi nāradaḥ |

yayau vārāṇasīṃ siddhyai lebhe kātyāyanābhidhām || 50 ||



vardhamānaḥ kumāro'tha sarvavidyāsu pāragaḥ |

lipipravīṇo'bhinavām lipiṃ brāhmīṃ vinirmame || 51 ||



nāgāyutasamaprāṇe tasmin jagati viśrute |

vaiśālikaiḥ priyāyāsmai preṣito mattakuñjaraḥ || 52 ||



bhaviṣyati cakravartītyasya prātamupāyanam |

devadattaḥ paridveṣāt taṃ jaghāna mahāgajam || 53 ||



cyutaṃ cakarṣaṃ dvidataṃ nandaḥ sapta padāni tam |

kumārastu tadutkṣipya prākārād bahirakṣipat || 54 ||



ekanārāvanirbhinnasaptatālamahītalaḥ |

chedyabhedyāstraśastreṣu sa evātiśayaṃ yayau || 55 ||



tatatulyaguṇāṃ patnīṃ rājasūnuryaśodharām |

avāpa viśrutāṃ loke śuddhaśīla ivonnatim || 56 ||



atrāntare mahāvātavicyutaḥ saptayojanaḥ |

saritpravāhasaṃrodhaṃ vidadhe vipuladrumaḥ || 57 ||



sāṃ sphāratarusaṃruddhā rohikā nāma nimnagā |

śīlabhraṣṭeva vanitā prayayau pratilomatām || 58 ||



rājaputrastamutkṣipya bhaṅktvā vikṣupya taṃ drumam |

nyavārayat prajāmatsyajalakallolaviplavam || 59 ||



tataḥ kadācidudyāne haṃsaṃ niśitayantriṇā |

devadattena nihataṃ kumāraḥ samajīvayat || 60 ||



saṃtāpaṃ tadvivādena devadatto'dhikaṃ yayau |

na sahante hi kuṭilāstulyakulagoṇonnatim || 61 ||



kadācid gopikā nāma kumāraṃ rājakanyakā |

kandarparūpamālokya kimapyautsukyamāyayau || 62 ||



śuddhodanaḥ sutasthaitāṃ jñātvā cittocitāṃ vadhūm |

apūrayadvivāhena manmathasya manoratham || 63 ||



naimittikāstato'bhyetya nṛpamūcuḥ suniścayāḥ |

putraste cakravartī vā munirvā saptame'hani || 64 ||



tacchrutvā nṛpatiḥ sūnoścakrāvrtipadāptaye |

pravrajyācakitaścintāṃ dinasaṃkhyāmayīṃ yayau || 65 ||



lolāṃ sarvaḥ srhiyaṃ vetti śāntasthirasukhāmapi |

atthāpi bhogaraktānāṃ saṃpatsvevādaraḥ param || 66 ||



tataḥ kadācidudyānavihārāya nṛpātmajaḥ |

prayayau rathamāruhya valgutuṅgaturaṅgamam || 67 ||



sa vivarṇaṃ jarājīrṇam kīrṇaśīrṇaśiroruham |

suśuṣkaparuṣākāraṃ dadarśa puruṣaṃ pathi || 68 ||



sa taṃ dṛṣṭvā nijaṃ kāyamālokyācintayacciram |

aho paryāptapāko'yaṃ kāyasyāsya jugupsitaḥ || 69 ||



vayaḥ paryāptamāpto'pi paryāptaṃ nāśrayatyayam |

atīva palitavyājājjarā vṛddhaṃ hasatyasau || 70 ||



śarīre saṃtatasnāyupāśaprotāsthipañjare |

vṛddhaḥ puṣṇāti manye'hamaho mohavihaṅgamam || 71 ||



sārathe kiṃ karotyeṣa kiṃ na yāti tapovanam |

asṃkocameti vṛddhasya dehena saha sā matiḥ || 72 ||



vṛddho'valambate yaṣṭiṃ na tu dharmamayīṃ dhiyam |

jarākuṭilakāyasya svabhāvo nirvivekatā ||73 ||



jugupsāṃ janayatyeṣa vṛddhaḥ praskhalitākṣaraiḥ |

vacobhiścyutadantābhairgalallālālavākulaiḥ || 74 ||



naṣṭā dṛṣṭiḥ kṛśaḥ kāyaḥ śaktirluptā hatā śrutiḥ |

tathāpi mohād dṛṣṭaiva vṛddhasya taruṇīpriyā || 75 ||



dhatte dhavalatāṃ vṛddhaḥ kimetāmatigarhitām |

lolā paraṃ viraktāpi yadyasyātipriyā tanuḥ || 76 ||



iti cintayatastasya nirvedaḥ samajāyata |

manyamānasya sāpāyaṃ kāyaṃ nicayamāpadām || 77 ||



punaśca samaye'nyasminnapaśyad vyādhitaṃ naram |

vipakkakūṇapaprāyaṃ sapūyamiva pāṇḍaram || 78 ||



sa pradadhyau tamālokya samuddiśya nijāṃ tanum |

aho nu sahajaivāsmin kāye rogagaṇodgatiḥ || 79 ||



idameva mahaccitramiyaṃ māṃsamayī tanuḥ |

na yāti kledavaiklavyaṃ kṣaṇaṃ paryuṣīte'pi yat || 80 ||



iti dhyātvā sa sodvegaḥ śarīravicikitsayā |

babhūva rājyasaṃbhopgarāge vigatitādaraḥ || 81 ||



athānyasmin kṣaṇe mālyavastrācchāditavigraham |

dadarśa dehasatkāravyagrabandhujanaṃ śavam || 82 ||



taṃ dṛṣṭvā sahasodvegadayāduḥkhaghṛṇākulaḥ |

ciraṃ niḥsārasaṃsāraparihāramacintayat || 83 ||



eṣa pretavanaṃ yāti saṃsaktāṃ hṛdaye vahan || 84 ||



aho nu viṣayābhyāsavilāsādhyavasāyinām |

nṛṇāmantyakṣaṇe kaṣṭā kāṣṭhapāṣāṇatulyatā || 85 ||



udvegavāribhavasāgarabudbude'smin

kālānilākulitakarmalatāgrapuṣpe |

māyāvadhūnayanavibhramasaṃvibhāge

puṃsāṃ ka eṣa vapuṣi sthiratābhimānaḥ || 86 ||



noktaṃ kiṃcit parahitayutaṃ na śrutaṃ dharmayuktaṃ

naiva ghrātaṃ kuśalakusumaṃ satyarūpaṃ na dṛṣṭam |

naiva spṛṣṭaṃ śamapadamiti vyaktamāsaktacintā-

viśrānto'yaṃ vahati sahasā niścalatvaṃ gatāyuḥ || 87 ||



rājasūnurvicintyeti śarīraṃ vipadāplutam |

aśeṣaviṣayāsaṅge parām naḥ snehatām yayau || 88 ||



athāgre nirmitaṃ devaiḥ sa śuddhāvāsakāyikaiḥ |

vyalokayat pravrajitaṃ pātrakāṣāyadhāriṇam || 89 ||



taṃ dṛṣṭvaiva babhūvāsya pravrajyābhimukhī matiḥ |

īpsitālokanaprītyā svabhāvo hi vibhāvyate || 90 ||



virāgyakāraṇam tatra nṛpasūnoḥ pade pade |

vilokya sārathiḥ sarvaṃ kṣitipāya vyanedayat || 91 ||



kumāro'tha piturvākyāt grāmālokanakautukī |

vrajan pathi nidhānāni vivṛtāni vyalokayat || 92 ||



tatpūrvapuruṣanyastaiḥ strīkarairutthitānyapi |

yadā sa nāgrahīttāni tadā viviśurambudhim || 93 ||



tataḥ sa karṣakān pāṃśuvyāptapāṇḍuśiroruhān |

vidīrṇapāṇicaraṇān kṣutpipāsāśramāturān || 94 ||



halakaddālaviṣamollekhapakṣavraṇāditān |

vilokya kleśavivaśān babhūva karuṇākulaḥ || 95 ||



vidhāya dayayā teṣāṃ draviṇauradaridratām |

sa vṛṣāṇāṃ vṛṣarataḥ kleśamuktimakārayat || 96 ||



tataḥ pratinivṛtto'tha sānujaḥ pārthivātmajaḥ |

madhyāhnapṛthusaṃtāpe taralastaraṇitviṣaḥ || 97 ||



rathaghoṣonmukhaśikhiśyāmīkṛtadigantaraḥ |

svedavārikaṇākīrṇaḥ prabhāsnigdhavanasthalīm || 98 ||



so'varuhya rathāttatra gaṇḍaskhalitakuṇḍalah |

viśrāṇtyai viśrutayaśā jambucchāyāmaśiśriyat || 99 ||



sa babhārorasi vyaktāṃ svedāmbukaṇasaṃtatim |

vapurāśleṣalalitāṃ hārasyeva kuṭumbinīm || 100 ||



chāyāsu parivṛttāsu śanakaiḥ sarvaśākhinām |

tasya jambūtarucchāyā na cacāla tanustanoḥ || 101 ||



sā tasya śītalacchāyā tāpaklāntimavārayat |

saṃsāraviratasyeva tīvravairāgyavāsanā || 102 ||



putradarśanasotkaṇṭhastaṃ deśamatha bhūpatiḥ |

ājagāma gajotsarpatrastabhramaracāmaraḥ || 103 ||



chāyāṃ sa niścalāṃ dṛṣṭvā kumārasya prabhāvataḥ |

gauravādbhutasaṃprāptaḥ praṇataṃ praṇanāma tam || 104 ||



tataḥ sa sahitaḥ pitrā nagaraṃ gantumudyataḥ |

apaśyat puraparyante śmaśānaṃ śavasaṃkulam || 105 ||



sa dṛṣṭvā kuṇapākīrṇamaśivaṃ śivakānanam |

sodvegaṃ sārathiṃ prāha sthagitasyandanaḥ kṣaṇam || 106 ||



sārathe paśya jantūnāṃ kāyāpāyamatīṃ daśām |

dṛṣṭvedamapi rāgārdraṃ mano mohapramādinām || 107 ||



parastrīdarśanāttṛptaṃ netramāsvādya sādaram |

asyāsatyavatī jihvā paśya kākena kṛsyate || 108 ||



asyāḥ stanamukhanyastanakhollekhasukhasthitiḥ |

khṇḍayatyadharaṃ gṝdhraḥ kāmīva madanirbharah || 109 ||



ete dṛṣṭaniṣakṭavāyasaśakṛnniṣṭhivinaḥ pādapā

mūrcchantīva vipākapūyakuṇapāghrāṇena niṣkūṇitāḥ |

dṛṣṭvā gṛdhravidāryamāṇamasakṛt kīṇārdratantra śavaṃ

bhūyo vātavilolapallavakarairācchādayantīva ca ||110 ||



kṣībasyevācalasya drutahṛtahṛdayā jambukī kaṇṭhasaktā

raktābhivyaktakāmā kamapi nakhamukhollekhamāsutrayantī |

āsvādyāsvādya yūnaḥ kṣaṇamadharadalaṃ dattadantavraṇāṅkaṃ

lagnānaṅgakriyāyāmiyamatirabhasotkarṣamāviṣkaroti || 111 ||



ityuktvā jātaviratirbhavabībhatsakutsayā |

kalayan kleśanirvāṇaṃ praviveśa purāntaram ||112 ||



tatra harmyagatāpaśyat taṃ kanyābhijanojjvalā |

mṛgajā nāma mṛgajānodinī mṛgalocanā ||113 ||



sarāgataralā dṛṣṭḥ śrotrasaṃcāriṇī param |

abhūttaddarśane tasyāḥ sahasaiva virekiṇī || 114 ||



sā tadālokanenaiva bālā lajjāsahiṣṇūnā |

smareṇeva samākṛṣṭā sakhīṃ prāha puraḥsthitām || 115 ||



kā dhanyā lalanā loke sparśenāsya śaśitviṣaḥ |

yasyā madanasaṃtaptā tanurnirvāṇameṣyati || 116 ||



nirvāṇaśabdaṃ śrutvaiva rājaputraḥ samīhitam |

tāṃ dadarśonmukhaḥ padmavanānīva diśan dṛśā || 117 ||



sa tasyāstena vacasā vapuṣā va prasāditaḥ |

hāraṃ suvṛttaṃ cittaṃ ca vikṣepāsyai guṇojjcalam || 118 ||



ālokanānukūlyena bhāvaṃ vijñāya bhūpatiḥ |

putrasyāntaḥpurapade tāmādāya nyaveśayat || 119 ||



ṣaṇṇāṃ kāṇtāsahasrāṇāṃ vṛtamantaḥpuraṃ tataḥ |

viveśa rājatanayaḥ priyāṃ śāntiṃ vicintayan || 120 ||



atrāṇtare narapatiṃ prāhurnaimittikāḥ sphuṭam |

munirvā cakravartī vā prātaste bahvitā sutaḥ || 121 ||



tataḥ saṃcintya nṛpatiḥ pravrajyām cakitaḥ param |

akārayat puradvāraguptiṃ ruddhagamāgamām || 122 ||



droṇodanamukhān bhrātṝn dvāreṣu viniveśya saḥ |

nagarasya svayaṃ makhye tathā sāmātyasainikaḥ || 123||



rājaputrādatha prāptagarbhā devī yaśodharā |

vabhāṣe śāradīva dyauḥ pratyāsannendupāṇḍurā ||124||



ekarātrāvaśeṣe'tha nagaradvārarakṣaṇe |

śamapravṛttārkamabhūt pravrajyābhimukhaṃ dinam || 125 ||



ciraṃ vicarya saṃsāraṃ śāntiṃ yāte divaspatau |

kāṣāyāmbaramālambya yayau saṃdhyāvadṛśyatām || 126 ||



aśeṣāśātamomohavirāmavimalāṃ śanaiḥ |

indurgāmuditaścakre pūrṇālokavilokinīm || 127 ||



sarāgatāpe vabhasaścetasīva gate ravau |

śuddhenduhṛdayasyābhūt prasādaḥ ko'pyaviplavaḥ || 128 ||



athāsminnantare kāntāsaṃtatāntaḥpurodare |

ratnaharmyapraviṣṭendudyutisaṃdohahāsini || 129 ||



niḥsāravirasaṃ sarvaṃ rājasūnurvilokayan |

jagāa gaganasvacchasvacchandocchalitasmṛtiḥ || 130 ||



gaṇo'yaṃ nārīṇāṃ madanadahanolkāparikaraḥ

parityājyastīvravyasanaśatasaṃtāpasacivaḥ |

idānīṃ yuktā me tarutalalatāśītalare

parityaktāgārapraśamasukhasāre pariṇatiḥ || 131||



etāścandradyutimadamayā yāmi nāryo vane'smin

nidrāmudrāniyamitadṛśaḥ saṃstarasrastavatrāḥ |

svapnotpannānucitavacanāḥ keśasaṃchāditāṃsāḥ

kṣipraṃ mandānilavicalitān lajjayantīva dīpān || 132||



saralasrastagātrāṇāṃ nirlajjānāṃ vivāsasām |

suptānāṃ ca mṛtānāṃ ca bhedaḥ ko nāma dehinām || 133 ||



iti tasya bruvāṇasya saṃjāte gamanodyame |

mithaḥ kathā samabhavannagaradvārarakṣiṇām || 134 ||



bho bhoḥ kaḥ ko'tra jāgarti jāgrato nāsti viplavaḥ |

prabhucittagrahavyagrāḥ samagrā eva jāgrati || 135 ||



jāgarti saṃsāragṛhe manīṣī mohāṇdhakāre svapiti pramattaḥ |

jjīvitameva loke mṛtasya suptasya ca ko viśeṣaḥ || 136 ||



iti marhyasthitaḥ śrutvā rātrau rājasutaḥ kathāḥ |

prasthitaṃ satpatheneva nijaṃ mene manoratham || 137 ||



nivṝtterlakṣaṇaṃ dṛṣṭvā sa svapnaṃ kṣaṇanidrayā || 138 ||



tataḥ prabuddhā sahasā trastā devī yaśodharā |

tatkālopanataṃ svapnaṃ dayitāya nyavedayat || 139 ||



paryaṅkābharaṇāngāni svapne bhagnāni me vibho |

śrīrvrajantī mayā dṛṣṭvā candrārkau ca torihitau || 140 ||



ityākarṇya sa tāmūce mugdhe satyavivarjitaḥ |

saṃsāra eva svapno'yaṃ svapne svapno'pi kīdṛśaḥ || 141 ||



svapne'dya nābhisaṃjātā latā vyāptā vihārasā |

merūpadhānaśirasā pūrvapaścimavāridhau || 142 ||



bhujābhyāṃ caraṇābhyām ca dakṣiṇābdhirmayā dhṛtaḥ |

bhadre svapnaḥ śubho'yaṃ te strīṇāṃ bhartuśubhaṃ śubham || 143 ||



ityukte bodhisattvena noce kiṃcid yaśodharā |

punaśca nidrābhimukhī babhūva mīlitekṣaṇā || 144 ||



śakrabrahmamukhāḥ sarve sametyātha sudhābhujaḥ |

cakrire bodhisattvasya sattvotsāhaprapūraṇam || 145 ||



tairdevaputrāścatvāraḥ samādiṣṭā mahājavāḥ |

sahāyā gamane tasya bhūśailābdhidhṛtikṣamāḥ || 146 ||



śakrādiṣṭena yakṣeṇa pāñcikākhyena nirmitaiḥ |

saharmyāsaktasopānairavatīrya viniryayau || 147 ||



suptaṃ sārathimādāya chandakākhyaṃ prabodhya saḥ |

utsādamiva jagrāha kaṇṭhakākhyaṃ turaṅgamam || 148 ||



taṃ tīkṣṇaruciraṃ lakṣmīkaṭākṣataralaṃ harim |

sa cakre saṃyamālīnaṃ mūrdhi saṃspṛśya pāṇinā || 149 ||



śamodyame sumanasā s ako'pyantarbahiḥ samah |

śiśavo'pi vimuñcanti yatprabhāveṇa cāpalam || 150 ||



balajijñāsayā nyastaṃ tenātha caraṇaṃ kṣitau |

na te kampayituṃ śekurdevaputrāḥ savismayāḥ || 159 ||



chandakena sahāruhya nistaraṅgaṃ turaṅgamam |

sa jagāhe mahadvyoma vimalaṃ svamivāśayam || 152 ||



prayayau taralāvartinartitoṣṇīṣapallavaḥ |

saṃsarpipavanollasaiḥ śokocchvāsa iva śriyaḥ || 153 ||



tasyābharaṇaratnāṃśulekhābhiḥ śabalaṃ nabhaḥ |

jagrāha sūtrapatrālīvicitramjiva cīvaram || 154 ||



irṇāśrubindukalitā vilolanayanotpalāḥ |

vrajantaṃ dadṛśurdṛśyāstamantaḥpuradevatāḥ || 155 ||



saṃsāramiva vistīrṇaṃ puraṃ sanṛpabāndhavam |

dūrāt pradakṣiṇīkṛtya kṣamyatāmityabhāṣata || 156 ||



kṣapāyāṃ kṣaṇaśeṣāyām jane nidrābhimudrite |

taṃ dadarśa mahānnāma prabuddho rājabāndhavaḥ || 157 ||



divi dṛṣṭvā vrajantaṃ taṃ śaśāṅkaśaṅkayā hṛtaḥ |

ūce ciraṃ vicāryoccairbāṣyāzncitavilocanah || 158 ||



citrametad viraktavtaṃ bandhujīvopamasya te |

kumāra rucirākāra na yuktaṃ yuktakāraṇam || 159 ||



vaṃśotkarṣaviśeṣārthū nibaddhāśaḥ pitā tvayi |

kasmānnirāśa kriyate sarvāśābharaṇa tvayā || 160 ||



iti śākyasya mahataḥ śrutvā vākyaṃ nṛpātmajaḥ |

tamūce bāndhavaprītirbandho vandhanaśṛṅkhalā || 161 ||



ayaṃ kāyaḥ kṣayaṃ yāti mithyāgṛhasukhapriyaḥ |

viṣayograviṣrtānāmamṛtāyatanaṃ vanam | 162 ||



hastākṛṣṭastriphaṇiphaṇabhṛnmastakanyastamṛtyu

kaṇṭhābaddhitkaṭaviṣalatāpallavālolamālaḥ |

dīptāṅgāraprkaragahanaṃ gāhate durgamārgaṃ

saṃsāre'smin viṣayanicaye sapramodaḥ pramādī || 163 ||



ityudīrya vrajan vyomnā vilaṅghya nagaraṃ kṣaṇāt |

bahirbhūtalamabhyetya sa yayau vājinā javāt || 164 ||



mahatā śākyamukhyena bodhitasyātha bhūpateḥ |

antaḥpure ca kāntānāmudbhūtaḥ karuṇaḥ svaraḥ || 165 ||



atha brahmendradhanadapramukhastridaśairvṛtaḥ |

rājasūnurvanaṃ prāpa gatvā dvādaśayojanam || 166 ||



avaruhyātha turagātg vimucyābharaṇāni saḥ |

uvāca sūcitānandaśchandakaṃ vadanatviṣā || 167 ||



gṛhītvābahraṇāni tvaṃ hayaṃ ca vraja mandiram |

medānīmasti me kṛtyametairmāyānibandhanaiḥ || 168 ||



vane'sminnahamekākī śamasaṃtoṣabāndhavaḥ |

ekaḥ saṃjāyate jantureka eva vipadyate || 169 ||



viṣamaviṣayayogaṃ bhogamutsṛjya re kaḥ

sarasarati viśeṣakleśaśoṣapravṛttaḥ |

paribhavabhuvane'sminneṣa naḥ saṃniveśaḥ

śamitamadanakāntiḥ śāntimeva śrayāmi || 170 ||



ityuktvābharaṇānyasya dīptānyaṅke mumoca saḥ |

tyaktaśokānvitānīva muktāpakkaṇasaṃcaye || 171 ||



cūḍāṃ niskṛṣya khaṅgena sa cikṣepa nabhaḥsthale |

śakraśca tam samādāya nināya divamādarāt || 172 ||



keśaḥ kleśa ivotkṛtto yatra tena mahātmanā |

keśapratigrahaṃ caityaṃ sadbhistatra niveśitam || 173 ||



chandako'pyaśvamādāyaṃ prayātaḥ saptabhirdinaiḥ |

śanaiḥ prāpa puropāntaṃ śokārtaḥ samacintayat || 174 ||



śūnyaṃ turagamādāya parityajya nṛpātmajam |

draṣṭuṃ śaknomi nṛpatiṃ kathaṃ putrapralāpinam || 175 ||



vicintyeti hayaṃ tyaktvā sa tatraiva vyalambata |

śūnyāsanaḥ paraṃ vājī mūrtaḥ śoka ivāviśat || 176 ||



taṃ dṛṣṭvāntaḥ purajanaḥ sāmātyaśca mahīpatiḥ |

pratipralāpamukharāścakrire nikhilā diśaḥ || 177 ||



udbhūtārtasvaraiḥ kaṇṭhaiḥ sotkaṇṭhaiḥ sa viṣādavān |

sarvairgṛhītakīrṇāśrurvājī jīvitamatyajat || 178 ||



sa bodhisattvasaṃsparśapuṇyaprāptipavitritaḥ |

jagrāha brāhmaṇakule janma saṃsāramuktaye || 179 ||



śakradattaṃ kumārastu yatra kāṣāyamagrahīt |

kāṣāyagrahaṇam tatra caityaṃ cakre mahājanaḥ || 180 ||



vibhavamabhavavṛttyai janma janmapramuktyai |

vijanamapi janānāṃ mohagartānnivṛttyai |

iti sa kuśalakāmaḥ kāmamutsṛjya bheje

guṇakṛtajanarāgaḥ ślāghyatāṃ tyaktarāgaḥ || 181 ||



iti kṣemendraviracitāyām bodhisattvāvadānakalpalatāyā-

mabhiniṣkramaṇāvadānaṃ caturviśaḥ pallavaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project