Digital Sanskrit Buddhist Canon

Svayambhūstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version स्वयम्भूस्तोत्रम्
svayambhūstotram



jagatkṛte svayaṃbhuvamanādilīnamavyayam |

tanorvipajjarātmakṛtsvayaṃbhuvaṃ namāmyaham || 1 ||



sahasrapatrapaṅkajaṃ lasatsukarṇikodbhavam |

samastakāmanāpradaṃ svayaṃbhuvaṃ namāmyaham || 2 ||



sahasrabhānurañjanaṃ niyutacandranandanam |

surādilokavandanaṃ svayaṃbhuvaṃ namāmyaham || 3 ||



tvameva rājase guṇairbhuvi sthito virājase |

tridhātuka vibhāvase svayaṃbhuvaṃ namāmyaham || 4 ||



ayaṃ ka ityayaṃ hṛdā mīmāṃsituṃ na śaktavān |

praghāsamātramīkṣitaḥ svayaṃbhuvaṃ namāmyaham || 5 ||



paṭhanti ye narā mudā svayaṃbhuvaḥ stutiṃ sadā |

trivargasiddhimāpya te labhanti muktimeva tām || 6 ||



śrībṛhatsvayaṃbhūpurāṇoddhṛtaṃ śikhinirmitaṃ

svayambhūstotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project