Digital Sanskrit Buddhist Canon

Svayaṃbhūstavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version स्वयंभूस्तवः
svayaṃbhūstavaḥ



namaste viśvarūpāya jyotīrūpāya te namaḥ |

namaḥ svayaṃbhave nityaṃ jagaduddhārahetave || 1 ||



tvaṃ buddhastvaṃ ca dharmo daśabalatanayastvaṃ tathā bodhisattva-

stvaṃ bhikṣuḥ śrāvakastvaṃ kuliśavaradharastvaṃ tathā dharmadhātuḥ |

tvaṃ brahmā tvaṃ ca viṣṇuḥ pramathagaṇapatistvaṃ mahendro yamastvaṃ

tvaṃ pāśī tvaṃ dhaneśastvamanalapavanau nairṛtastvaṃ maheśaḥ ||2 ||



bhūtāḥ pretāścatiryak tvamamaramaditimārnavāstvaṃ vayaṃ ca

cāturyonistvameva triguṇavaratanuḥ pañcajñānaikamūrtiḥ |

varṇāstvaṃ kālamāsā dinamapi rajanī pañcabhūtāstvameva

annaṃ ratnaṃ ca sarvaṃ matirati mahatī naḥ sadā tvāṃ natāḥ smaḥ || 3 ||



pañcajñānena buddhān sṛjasi svayamatho bodhisattvāṃśca pañca-

bhūtānetān guṇāṃstrīnajaharigiriśān sthāvarāñjaṅgamāṃśca |

sarveṣāṃ cetasi stho naṭayasi sakalaṃ sarvato rakṣako'si

tvaṃ bījaṃ cāṅkurastvaṃ phalamapi viṭapī sarvadā tvāṃ natāḥ smaḥ || 4 ||



śreṣṭhaṃ kṣatraṃ tvamasmin prabhavasi bhagavān sarvataḥ sarvadevān

grāmāṃstīrthāni deśān nṛpasahitanarān naigamāṃścāpi sarvān |

dvīpeṣvanyeṣvapi tvaṃ vibhajasi sakalaṃ jyotiṣāṃ saṃvibhāgam

bījībhūtaikadīpo'syakhilamapi jagadvayāpakastvāṃ natāḥ smaḥ || 5 ||



jyotistvadīyaṃ parito visāri sitāruṇaśyāmakapītaraktaṃ

dṛṣṭaṃ tataḥ sarvamidaṃ bhavantaṃ manyāmahe tvāṃ praṇatāḥ sma nityam || 6 ||



nutiṃ mahārājakṛtāṃ ye paṭhiṣyanti mānavāḥ |

cakravartipadaṃ prāpya te hi muktimavāpnuyuḥ || 7 ||



śrīcāturmahārājakṛtaṃ svayaṃbhūstavaṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project