Digital Sanskrit Buddhist Canon

Mañjuvajrastotram

Technical Details
mañjuvajrastotram

mañjugarbhakṛtam


namaḥ śrīmañjuvajrāya


śaśadharamiva śubhraṃ khaḍgapustākapāṇiṃ

suruciramaliśāntaṃ pañcacīraṃ kumāram |

pṛthutaravaramokṣaṃ padmapatrāyatākṣaṃ

kumatidahanadakṣaṃ mañjughoṣaṃ namāmi || 1 ||

kṛtamṛgaripuyānaṃ dattabhaktapradānaṃ

suradanujanṛyānaṃ bodhisattvapradhānam |

akhilaguṇanidhānaṃ sarvavidyāvitānaṃ

karasarasijabāṇaṃ mañjughoṣaṃ namāmi || 2 ||

vibhṛtasakalakoṣaṃ kṣālitājñānadoṣaṃ

smaraṇabhajanatoṣaṃ dūrarāgādidoṣam |

vihitasasurapoṣaṃ siddhidākhyānayoṣaṃ

kṛtajaḍapariśoṣaṃ mañjughoṣaṃ namāmi || 3 ||

gaṇapatiśarajanmaśrīmahākālasiṃhaiḥ

parivṛtamiva candrābhābhamindīvarākṣam |

asi-śara-japamālā-pustakaṃ saṃvahantam

urasi lalitamālaṃ mañjughoṣaṃ namāmi || 4 ||

surapatiśamanāyāpyeṣa mitrāgnirakṣaḥ-

pavanapramathapālaiḥ saṃvṛtaṃ smeravaktram |

khagapatirathagātraṃ brahmavandyaṃ ramomā-

vihitacaraṇabhaktaṃ mañjughoṣaṃ namāmi || 5 ||

yadasikaṭhinadhārācchedamārgābhivāhā (haḥ)

sakalasaliladhārāpātitāṅgāṅgamantraḥ |

bahuparicayasthalyāṃ bhūminadyāpi reje

bahutaramahimānaṃ mañjughoṣaṃ namāmi || 6 ||

bhavadabhinavanutyā toṣitā guhyadevī

nikhilanigamasārā suprakāśā'tireje |

bhavajalanidhipāraṃ dānakalpadrumāgraṃ

galitabahumahograṃ mañjughoṣaṃ namāmi || 7 ||

vibhajati janaloko dharmadhātuṃ maheśaṃ

daśaśatadalapadme saṃsthitaṃ jyotiraiśam |

tadapi tava praśastaṃ devamāhātmyamīśaṃ

vibhajati bhujageśaṃ mañjughoṣaṃ namāmi || 8 ||

paṭhati yadidamiṣṭaṃ mālinīpadyabandhaṃ

sa bhavati kavirājo vādisiṃhāsanasthaḥ |

sakalavisabhāsu projjvaladvāksudhāraḥ

kalitasakalavidyo bhūṣaṇo bhavyadakṣaḥ || 9 ||



svayambhūpurāṇoddhṛtaṃ mañjugarbhaviracittaṃ

mañjuvajrastotraṃ samāptam |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project