Digital Sanskrit Buddhist Canon

Maṅgalaṣoḍaśastutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version मङ्गलषोडशस्तुतिः
maṅgalaṣoḍaśastutiḥ


om namaḥ samantabhadrāya

yena puṇyāṭavīsthenāneke śāsanavartinaḥ |

divodāsādayo bhūpāḥ sa no rakṣatu mārajit || 1 ||



lokānāṃ grahabaddhānāṃ rakṣārthaṃ puṇyakānane |

grahānadamayad yo vai sa no rakṣatu tadbhayāt || 2 ||



kāśyapādyān maharṣīṃstān ānandādyāṃśca brāhmaṇān |

prāvrājayat sumuktyarthaṃ sa no rakṣatu muktidaḥ || 3 ||



sauvarṇadhānyadānena dīnaṃ vipramapālayat |

durbhikṣabhayato nityaṃ sa no rakṣatu śākyarāṭ || 4 ||



yo maitrakanyako bhūtvā mātṛdrohiṇamatyagāt |

cakraṃ dūrīkṛtaṃ yena sa no rakṣatu mātṛvān || 5 ||



supriyo badaradvīpayātrāptamaṇivṛṣṭibhiḥ |

kāśīyān prākarodāḍhyān sa no rakṣatu kāñcanaiḥ || 6 ||



bhūtvā yaḥ sudhano nāma nidhānaṃ samadarśayat |

dāridrayaduḥkhato nityaṃ sa no rakṣatu sarvavit || 7 ||



kuṣṭhādirogaharaṇe rājagṛhamupāviśat |

tattadrogabhayānnityaṃ sa no rakṣatu dharmarāṭ || 8 ||



yaḥ kuśo bhūpatirbhūtvā'ṣṭamīmāhātmyamuttamam |

prakāśayannije dehe sa no rakṣatu dharmavit || 9 ||



saudāsaṃ satyavacasā kāśyāmasthāpayannṛpān |

bandhanānmocayāmāsa sa no rakṣatu sarvavit || 10 ||



gopān rarakṣa yo devyāḥ prabhāvaṃ saṃprakāśayan |

vahnidāhāribhayataḥ sa no rakṣatu bhītihā || 11 ||



yo'ndhībhūtāṃ mātaraṃ svāṃ cūḍāratnaṃ jale vyadhāt |

divyanetrān janān kṛtvā sa no rakṣatu netradaḥ || 12 ||



virūpaṃ prākarot putraṃ chāyāsīnaṃ susundaram |

sarvalakṣaṇasampannaṃ sa no rakṣatu sarvadaḥ || 13 ||



sakalānandanāmānaṃ rājye yaḥ prābhyaṣecayat |

santatisthitikurvāṇaḥ sa no rakṣatu sthairyakṛt || 14 ||



viṣadaṃ bhrātaraṃ yaścākṣamad bhikṣun viṣāśinaḥ |

rarakṣa dhāraṇīvijñaḥ sa no rakṣatu nirviṣaḥ || 15 ||



śrīsvayaṃbhudarśanāya naipālīyān prayāsitum |

kapilān prasthito yo'sau sa no rakṣatu santatam || 16 ||



bhadrakalpāvadānoddhṛtā śākyasiṃhasya

maṅgalaṣoḍaśastutiḥ samāptā |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project